"ऋग्वेदः सूक्तं ७.१०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१२:
 
रिपुः । स्तेनः । स्तेयऽकृत् । दभ्रम् । एतु । नि । सः । हीयताम् । तन्वा । तना । च ॥१०
 
हे "अग्ने "यः राक्षसः "नः अस्माकं "पित्वः अन्नस्य “रसं सारं "दिप्सति जिघांसति । "यः च "अश्वानाम् अस्मदीयानां रसं दिसति । "यः च “गवां रसं दिप्सति। "यः च "तनूनाम् अस्मदीयानां शरीराणां रसं दिप्सति । “रिपुः बाधकः “स्तेनः चौरः "स्तेयकृत् धनस्यापहर्ता सः सर्वो जनः "दभ्रं हिंसाम् “एतु प्राप्नोतु । अपि च "सः बाधकः “तन्वा स्वकीयेन शरीरेण “तना “च तनयेन च "नि “हीयतां निहीनो भवतु ॥ ॥ ६ ॥
 
 
Line २२५ ⟶ २२७:
 
प्रति । शुष्यतु । यशः । अस्य । देवाः । यः । नः । दिवा । दिप्सति । यः । च । नक्तम् ॥११
 
“सः राक्षसः “तन्वा “तना “च । व्यत्ययेन तृतीया । तन्वाः शरीरस्य तनयस्य च "परः परस्तात् "अस्तु वर्तमानो भवतु । उभाभ्यां वियुक्तो भवत्वित्यर्थः । "विश्वाः व्याप्ताः "तिस्रः “पृथिवीः त्रीँल्लोकान् "अधो ”अस्तु अधस्ताद्भवतु । लोकत्रयादपि प्रच्युतो भवत्वित्यर्थः । हे "देवाः “अस्य शत्रोः "यशः अन्नं कीर्तिर्वा “प्रति “शुष्यतु । "यः राक्षसः "नः अस्मान् "दिवा अहनि “दिप्सति जिघांसति "यश्च "नक्तं रात्रौ जिघांसति अस्योभयविधस्य यशः प्रति शुष्यत्विति संबन्धः॥
 
 
Line २३८ ⟶ २४२:
 
तयोः । यत् । सत्यम् । यतरत् । ऋजीयः । तत् । इत् । सोमः । अवति । हन्ति । असत् ॥१२
 
प्रायेणेदमादिभिर्ऋग्भी राक्षसेन सहर्षिणा शपथः क्रियते । अत्र केचिदाहुः-- हत्वा पुत्रशतं पूर्वं वसिष्ठस्य महात्मनः । वसिष्ठं राक्षसोऽसि त्वं वासिष्ठं रूपमास्थितः ॥ अहं वसिष्ठ इत्येवं जिघांसू राक्षसोऽब्रवीत् । अत्रोत्तरा ऋचो दृष्टा वसिष्ठेनेति नः श्रुतम् ॥ इति । "चिकितुषे विदुषे "जनाय इदं "सुविज्ञानं विज्ञातुं सुशकं भवति । किं तत् । "सच्च सत्यं च "असच्च असत्यं च । "वचसी सत्यासत्यरूपे वचने "पस्पृधाते मिथः स्पर्धेते । "तयोः सदसतोर्मध्ये "यत्सत्यं यथार्थं वचनं “यतरत् यच्च “ऋजीयः ऋजुतममकुटिलं ”तदित् तदेवाकुटिलं सत्यभाषणं "सोमः "अवति रक्षति । "असत् उक्तविलक्षणमसत्यं "हन्ति हिनस्ति। एवं सत्यावयोर्मध्ये कतरोऽनृतभाषीति विद्वद्भिः सुविज्ञानमित्यर्थः ॥
 
 
Line २५१ ⟶ २५७:
 
हन्ति । रक्षः । हन्ति । असत् । वदन्तम् । उभौ । इन्द्रस्य । प्रऽसितौ । शयाते इति ॥१३
 
“वृजिनं पापकारिणं राक्षसं "सोमः देवः "न "वा "उ न खलु “हिनोति प्रेरयति । गच्छ त्वमिति न मुञ्चति । तथा "क्षत्रियम् । क्षत्रं बलम् । तद्वन्तं "मिथुया मिथ्याभूतं वचनं “धारयन्तं बिभ्रतमसत्यवादिनं पुरुषं "न च हिनोति न विसृजति । अपि तु "रक्षः राक्षसं हन्ति । "असत् असत्यं "वदन्तं च "हन्ति हिनस्ति । "उभौ राक्षसानृतवादिनौ तौ सोमेन हतौ "इन्द्रस्य संबन्धिनि “प्रसितौ बन्धने "शयाते निवसतः । यद्वा । इन्द्रस्येति तृतीयार्थे षष्ठी । इन्द्रेणेश्वरेण सोमेन प्रसितौ बद्धौ। ‘षिञ् बन्धने' । अस्मात् कर्मणि निष्ठा ।' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥
 
 
Line २६४ ⟶ २७२:
 
किम् । अस्मभ्यम् । जातऽवेदः । हृणीषे । द्रोघऽवाचः । ते । निःऽऋथम् । सचन्ताम् ॥१४
 
"यदि "वा “अहमनृतदेवः अनृता असत्यभूता देवा यस्य तादृशो यद्यहम् "आस अस्मि । अथवा "मोघं "वा निष्फलं वा "देवान् "अप्यूहे उपगच्छामि । अहं यद्युक्तरूपोऽस्मि हे "अग्ने तर्हि मां बाधस्व । न ह्यहं तथाविधोऽस्मि । एवं सति हे "जातवेदः जातानां वेदितरग्ने "अस्मभ्यं किं कारणं "हृणीषे क्रुध्यसि । तव क्रोधोऽस्मासु न जायतामित्यर्थः । "द्रोघवाचः अनृतवाचो राक्षसाः “ते तव "निर्ऋथम् । निष्पूर्वोऽर्तिर्हिंसायां वर्तते । निर्ऋथं निःशेषेणार्तिं हिंसां "सचन्तां सेवन्ताम् ॥
 
 
Line २७७ ⟶ २८७:
 
अध । सः । वीरैः । दशऽभिः । वि । यूयाः । यः । मा । मोघम् । यातुऽधान । इति । आह ॥१५
 
इयमपि शपथरूपैव । "यदि अहं वसिष्ठः "यातुधानः राक्षसः "अस्मि "अद्य अस्मिन्नेव दिने “गुरीय म्रियेय । अपि "वा “पुरुषस्य मनुष्यस्य “आयुः जीवितं "यदि अहं राक्षसो भूत्वा "ततप हिंसितवानस्मि तर्ह्यप्यहमद्य म्रियेयेत्यन्वयः । "अध अथैवं स्यात् अहं वसिष्ठस्त्वं राक्षस इति तर्हि “सः त्वं "दशभिः "वीरैः पुत्रैः । उपलक्षणमेतत् । सर्वैर्बन्धुजनैः “वि "यूयाः वियुक्तो भवेः । "यः राक्षसः “मा मां "मोघं मृषैव हे "यातुधान हे राक्षस “इति संबोध्य "आह ॥ ॥ ७ ॥
 
 
Line २९० ⟶ ३०२:
 
इन्द्रः । तम् । हन्तु । महता । वधेन । विश्वस्य । जन्तोः । अधमः । पदीष्ट ॥१६
 
“यः राक्षसो माम् "अयातुम् अराक्षसं सन्तं हे “यातुधान हे राक्षस “इति संबोध्य “आह ब्रूते "यो “वा यश्च "रक्षाः राक्षसः "शुचिरस्मि शुद्धो भवामि न राक्षसोऽस्मि “इत्याह ब्रूते “तम् उभयविधं राक्षसम् "इन्द्रः “महता प्रौढेन “वधेन आयुधेन वज्रेण "हन्तु हिनस्तु । स च “विश्वस्य सर्वस्य "जन्तोः जनस्य “अधमः निकृष्टः सन् “पदीष्ट पततु ॥
 
 
Line ३०३ ⟶ ३१७:
 
वव्रान् । अनन्तान् । अव । सा । पदीष्ट । ग्रावाणः । घ्नन्तु । रक्षसः । उपब्दैः ॥१७
 
“या राक्षसी "नक्तं रात्रौ “द्रुहा द्रोहेण युक्ता "खर्गलेव उलूकीव “प्र “जिगाति प्रगच्छति । किं कुर्वती । “तन्वं स्वकीयं शरीरम् "अप "गूहमाना अपवृण्वती प्रकाशयन्ती । “सा राक्षसी “अनन्तान् अपर्यन्तान् "वव्रान् गर्तान् "अव "पदीष्ट अवाङ्मुखी पततु । "ग्रावाणः सोमाभिषवार्थाः पाषाणाश्च "उपब्दैः अभिषवशब्दैः "रक्षसः राक्षसान् “घ्नन्तु हिंसन्तु ॥
 
 
Line ३१६ ⟶ ३३२:
 
वयः । ये । भूत्वी । पतयन्ति । नक्तऽभिः । ये । वा । रिपः । दधिरे । देवे । अध्वरे ॥१८
 
हे "मरुतः यूयं "विक्षु प्रजासु "वि “तिष्ठध्वं विविधं तिष्ठत । तत्र गूढान् राक्षसान् हन्तुम् “इच्छत अन्विच्छत । तदनन्तरं "रक्षसः तान् राक्षसान् "गृभायत गृभ्णीत गृह्णीत । गृहीत्वा च "सं “पिनष्टन चूर्णयत । "ये राक्षसाः “वयः पक्षिणः “भूत्वी भूत्वा "नक्तभिः रात्रिभी रात्रिषु “पतयन्ति आगच्छन्ति । "ये “वा ये च "देवे दीप्ते "अध्वरे यागे "रिपः हिंसाः "दधिरे विदधिरे । तान् राक्षसान् सं पिनष्टनेत्यन्वयः ॥
 
 
Line ३२९ ⟶ ३४७:
 
प्राक्तात् । अपाक्तात् । अधरात् । उदक्तात् । अभि । जहि । रक्षसः । पर्वतेन ॥१९
 
हे "इन्द्र "दिवः अन्तरिक्षात् "अश्मानम् अशनिं “प्र “वर्तय प्रेरय राक्षसान् हन्तुम् । तथा "सोमशितं सोमेन तीक्ष्णीभूतं यजमानं हे “मघवन् धनवन्निन्द्र “सं “शिशाधि संस्कुरु । अपि च "प्राक्तात् प्राच्याः "अपाक्तात् प्रतीच्याः "अधरात् अवाच्याः उदक्तात् उत्तरतः सर्वस्मादपि दिग्भागात् "रक्षसः राक्षसान "पर्वतेन पर्ववता वज्रेण "अभि "जहि मारय ॥
 
 
Line ३४२ ⟶ ३६२:
 
शिशीते । शक्रः । पिशुनेभ्यः । वधम् । नूनम् । सृजत् । अशनिम् । यातुमत्ऽभ्यः ॥२०
 
“त्ये ते एते राक्षसाः “श्वयातवः श्वभिः परिकरभूतैर्हिंसन्तः श्वभिः सह यान्तो वा "पतयन्ति पतन्ति । ये "दिप्सवः जिघांसवः सन्तः "अदाभ्यम् अहिंस्यम् "इन्द्रं “दिप्सन्ति जिघांसन्ति तेभ्यः “पिशुनेभ्यः पिशुनान् कपटान् हन्तुं "शक्रः शक्त इन्द्रः “वधम् आयुधमशनिरूपं “शिशीते तीक्ष्णीकरोति । "यातुमद्भ्यः राक्षसेभ्यः "नूनं क्षिप्रम् "अशनिं "सृजत् विसृजतु हननार्थम् ॥ ॥ ८ ॥
 
 
Line ३५५ ⟶ ३७७:
 
अभि । इत् । ऊं इति । शक्रः । परशुः । यथा । वनम् । पात्राऽइव । भिन्दन् । सतः । एति । रक्षसः ॥२१
 
“यातूनां हिंसकानां रक्षसामयम् "इन्द्रः "पराशरः पराशातयिता हिंसिता “अभवत् । कीदृशानाम् । "हविर्मथीनां हवींषि मथ्नतामभिमुखम् "आविवासताम् आगच्छताम् । अपि चायं “शक्रः इन्द्रः “वनं वृक्षजातं “परशुर्यथा छिन्दन् कुठार इव "पात्रेव मृन्मयानि पात्राणि "भिन्दन् मुद्गर इव च "सतः । प्राप्तनामैतत् । यदाह यास्कः-’ तिरः सत इति प्राप्तस्य ' (निरु. ३. २०) इति । प्राप्तान् "रक्षसः राक्षसान् भिन्दन् हिंसन् "अभि "एति अभिगच्छति । इदू पूरणौ ॥
 
 
Line ३६८ ⟶ ३९२:
 
सुपर्णऽयातुम् । उत । गृध्रऽयातुम् । दृषदाऽइव । प्र । मृण । रक्षः । इन्द्र ॥२२
 
"उलुकयातुम् । उलूकैः परिकरभूतैः सह यातयति हिनस्तीति याति गच्छतीति वोलूकया यद्वा उलूकरूपी यातीत्युलुकयातुः । हे इन्द्र तादृशं राक्षसं "जहि विनाशय । तथा च बृहद्देवतामुक्तम्- उलूकयातुं जह्येतान्नानारूपान्निशाचरान् ॥ स्त्रीपुंरूपांश्च तिर्यञ्चो जिघांसूनिन्द्र मे जहि (बृहद्दे. ६. ३२) इति । एवमुत्तरत्रापि योज्यम् । "शुशुलूकयातुम् । उलूका द्विविधा बृहदुलूक अल्पोलूकाश्चेति । तत्रोलूकयातुमिति बृहदुलूकाभिप्रायेणोक्तम् । शिशुरल्प उलूकः शुशुलूकः । तद्रूपे वर्तमानं राक्षसं “श्वयातुं श्वरूपेण वर्तमानं राक्षसम् "उत अपि च "कोकयातुम् । कोकश्चक्रवाकः तद्रूपेण वर्तमानं राक्षसं "सुपर्णयातुम् । सुपर्णः श्येनः । तदाकारं यातुधानम् "उत अपि च "गृध्रयातुं गृध्ररूपं च यातुधानम् । एतान् सर्वान्नानाकारान् हे “इन्द्र जहि। किं बहुना “दृषदेव पाषाणेनेव वज्रेण "रक्षः राक्षसमात्रं “प्र “मृण मारय ।।
 
 
Line ३८१ ⟶ ४०७:
 
पृथिवी । नः । पार्थिवात् । पातु । अंहसः । अन्तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥२३
 
“रक्षः राक्षसजातिः "नः अस्मान् “मा "अभि "नट् माभिव्याप्नोतु । नशतेर्व्याप्तिकर्मणो लुङि 'मन्त्रे घस' इति च्लेर्लुक्। 'न माङ्योगे' इत्यडभावः। तथा "यातुमावतां यातनावतां राक्षसानां "मिथुना मिथुनानि स्त्रीपुंसरूपाणि युगलानि “अपोच्छतु । उषा अपि विवासयतु अपवर्जयतु । “या यानि मिथुनानि “किमीदिना किमीदिनानि किमिदं किमिदमिति जिघांसया वर्तमानानि भवन्ति । अपि च "पृथिवी प्रथितेयं भूमिश्च “नः अस्मान् "पार्थिवात् पृथिव्या अन्तरिक्षस्य संबन्धिनः "अंहसः पापात् "पातु रक्षतु । "अन्तरिक्षं च "दिव्यात् दिविभवात् पापात् “अस्मान् "पातु रक्षतु ।।
 
 
Line ३९४ ⟶ ४२२:
 
विऽग्रीवासः । मूरऽदेवाः । ऋदन्तु । मा । ते । दृशन् । सूर्यम् । उत्ऽचरन्तम् ॥२४
 
हे "इन्द्र “पुमांसं पुंरूपधारिणं "यातुधानं राक्षसं "जहि मारय । "उत अपि च "मायया वञ्चनया “शाशदानां हिंसन्तीं “स्त्रियं राक्षसीं च जहि । अपि च मूरदेवाः मारणक्रीडा राक्षसाः “विग्रीवासः विच्छिन्नग्रीवाः सन्तः “ऋदन्तु नश्यन्तु । "ते तथाविधा राक्षसाः “उच्चरन्तम् उद्यन्तं "सूर्यम् आदित्यं "मा “दृशन् मा द्राक्षुः ।।
 
 
Line ४०८ ⟶ ४३८:
रक्षःऽभ्यः । वधम् । अस्यतम् । अशनिम् । यातुमत्ऽभ्यः ॥२५
 
हे "सोम त्वम् "इन्द्रश्च “प्रति “चक्ष्व प्रत्येकं पश्य राक्षसान् । तथा “वि “चक्ष्व विविधं पश्य । यथास्मान्न बाधेरन् तथा पश्येत्यर्थः । युवां च संहतौ "जागृतम्। जागरूकौ रक्षोवधोद्युक्तौ भवतम् । "यातुमद्भ्यः हिंसावद्यःजर “रक्षोभ्यः राक्षसेभ्यः “अशनिम् अशनिरूपं “वधम् आयुधम् “अत्यतं क्षिपतम् ॥ ॥ ९ ॥
 
 
॥ इति सप्तमे मण्डले षष्ठोऽनुवाकः । सप्तमं मण्डलं समाप्तम् ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१०४" इत्यस्माद् प्रतिप्राप्तम्