"ऋग्वेदः सूक्तं १०.३९" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यो वां परिज्मा सुव्र्दश्विनासुवृदश्विना रथो दोषामुषासो हव्योहविष्मताहव्यो हविष्मता
शश्वत्तमासस्तमु वामिदं वयं पितुर्ननामपितुर्न नाम सुहवं हवामहे ॥१॥
चोदयतं सून्र्ताःसूनृताः पिन्वतं धिय उतउत्पुरंधीरीरयतं पुरन्धीरीरयतन्तदुश्मसितदुश्मसि
यशसं भागं कर्णुतंकृणुतं नो अश्विना सोमं नचारुं मघवत्सुचारुं नसमघवत्सु कर्तमनस्कृतम् ॥२॥
अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारापमस्य चित् ।
अमाजुरश्चिद भवथो युवं भगो.अनाशोश्चिदवितारापमस्य चित ।
अन्धस्य चिनचिन्नासत्या नासत्याकृशस्य कर्शस्य चिद युवामिदाहुर्भिषजाचिद्युवामिदाहुर्भिषजा रुतस्य चितचित् ॥३॥
युवं चयवानंच्यवानं सनयं यथा रथं पुनर्युवानंचरथायपुनर्युवानं चरथाय तक्षथुः ।
निष्टौग्र्यमूहथुरद्भ्यस्परि विश्वेत्ता वां सवनेषु प्रवाच्या ॥४॥
पुराणा वां वीर्या प्र ब्रवा जनेऽथो हासथुर्भिषजा मयोभुवा ।
ता वां नु नव्याववसे करामहेऽयं नासत्या श्रदरिर्यथा दधत् ॥५॥
इयं वामह्वे शर्णुतंशृणुतं मे अश्विना पुत्रायेव पितरा मह्यंशिक्षतममह्यं शिक्षतम्
अनापिरज्ञा असजात्यामतिः पुरा तस्याभिशस्तेरवतस्या सप्र्तमअभिशस्तेरव स्पृतम् ॥६॥
युवं रथेन विमदाय शुन्ध्युवं नयूहथुःन्यूहथुः पुरुमित्रस्ययोषणामपुरुमित्रस्य योषणाम्
युवं हवं वध्रिमत्या अगछतंअगच्छतं युवंसुषुतिंयुवं सुषुतिं चक्रथुः पुरन्धयेपुरंधये ॥७॥
युवं विप्रस्य जरणामुपेयुषः पुनः कलेरक्र्णुतंयुवदकलेरकृणुतं वयःयुवद्वयः
युवं वन्दनमृश्यदादुदूपथुर्युवं सद्यो विश्पलामेतवे कृथः ॥८॥
युवं ह रेभं वृषणा गुहा हितमुदैरयतं ममृवांसमश्विना ।
युवमृबीसमुत तप्तमत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये ॥९॥
युवं श्वेतं पेदवेऽश्विनाश्वं नवभिर्वाजैर्नवती च वाजिनम् ।
चर्क्र्त्यंचर्कृत्यं ददथुर्द्रावयत्सखं भगं नन्र्भ्योन नृभ्यो हव्यं मयोभुबममयोभुवम् ॥१०॥
न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितंनकिर्भयमदुरितं नकिर्भयम्
यमश्विना सुहवा रुद्रवर्तनी पुरोरथंक्र्णुथःपुरोरथं कृणुथः पत्न्या सह ॥११॥
आ तेन यातं मनसो जवीयसा रथं यं वां रभवश्चक्रुरश्विनावामृभवश्चक्रुरश्विना
यस्य योगे दुहिता जायते दिव उभे अहनीसुदिनेअहनी सुदिने विवस्वतः ॥१२॥
ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवेधेनुमश्विनाशयवे धेनुमश्विना
वृकस्य चिद्वर्तिकामन्तरास्याद्युवं शचीभिर्ग्रसिताममुञ्चतम् ॥१३॥
एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथम् ।
नयम्र्क्षामन्यमृक्षाम योषणां न मर्ये नित्यं न सूनुन्तनयंसूनुं तनयं दधानाः ॥१४॥
 
युवं चयवानं सनयं यथा रथं पुनर्युवानंचरथाय तक्षथुः ।
निष टौग्र्यमूहथुरद्भ्यस परिविश्वेत ता वां सवनेषु परवाच्या ॥
पुराणा वां वीर्या पर बरवा जने.अथो हासथुर्भिषजामयोभुवा ।
ता वां नु नव्याववसे करामहे.अयंनासत्या शरदरिर्यथा दधत ॥
इयं वामह्वे शर्णुतं मे अश्विना पुत्रायेव पितरा मह्यंशिक्षतम ।
अनापिरज्ञा असजात्यामतिः पुरा तस्याभिशस्तेरव सप्र्तम ॥
 
युवं रथेन विमदाय शुन्ध्युवं नयूहथुः पुरुमित्रस्ययोषणाम ।
युवं हवं वध्रिमत्या अगछतं युवंसुषुतिं चक्रथुः पुरन्धये ॥
युवं विप्रस्य जरणामुपेयुषः पुनः कलेरक्र्णुतंयुवद वयः ।
युवं वन्दनं रश्यदादुदूपथुर्युवंसद्यो विश्पलामेतवे कर्थः ॥
युवं ह रेभं वर्षणा गुहा हितमुदैरयतम्मम्र्वांसमश्विना ।
युवं रबीसमुत तप्तमत्रयोमन्वन्तं चक्रथुः सप्तवध्रये ॥
 
युवं शवेतं पेदवे.अश्विनाश्वं नवभिर्वाजैर्नवतीच वाजिनम ।
चर्क्र्त्यं ददथुर्द्रावयत्सखं भगं नन्र्भ्यो हव्यं मयोभुबम ॥
न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितंनकिर्भयम ।
यमश्विना सुहवा रुद्रवर्तनी पुरोरथंक्र्णुथः पत्न्या सह ॥
आ तेन यातं मनसो जवीयसा रथं यं वां रभवश्चक्रुरश्विना ।
यस्य योगे दुहिता जायते दिव उभे अहनीसुदिने विवस्वतः ॥
 
ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवेधेनुमश्विना ।
वर्कस्य चिद वर्तिकामन्तरास्याद युवंशचीभिर्ग्रसिताममुञ्चतम ॥
एतं वां सतोममश्विनावकर्मातक्षाम भर्गवो न रथम ।
नयम्र्क्षाम योषणां न मर्ये नित्यं न सूनुन्तनयं दधानाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३९" इत्यस्माद् प्रतिप्राप्तम्