"ऋग्वेदः सूक्तं ८.३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः । गायत्री।
}}
<poem><span style="font-size: 14pt; line-height: 200%">
 
 
<div class="verse">
<pre>
प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया ।
मदे सोमस्य वोचत ॥१॥
Line ७३ ⟶ ७०:
सोमपेयाय वक्षतः ॥३०॥
 
</prespan></poem>
 
</div>
{{सायणभाष्यम्|
 
प्र कृ॒तान्यृ॑जी॒षिण॒ः कण्वा॒ इन्द्र॑स्य॒ गाथ॑या ।
 
मदे॒ सोम॑स्य वोचत ॥१
 
प्र । कृ॒तानि॑ । ऋ॒जी॒षिणः॑ । कण्वाः॑ । इन्द्र॑स्य । गाथ॑या ।
 
मदे॑ । सोम॑स्य । वो॒च॒त॒ ॥१
 
प्र । कृतानि । ऋजीषिणः । कण्वाः । इन्द्रस्य । गाथया ।
 
मदे । सोमस्य । वोचत ॥१
 
 
यः सृबि॑न्द॒मन॑र्शनिं॒ पिप्रुं॑ दा॒सम॑ही॒शुव॑म् ।
 
वधी॑दु॒ग्रो रि॒णन्न॒पः ॥२
 
यः । सृबि॑न्दम् । अन॑र्शनिम् । पिप्रु॑म् । दा॒सम् । अ॒ही॒शुव॑म् ।
 
वधी॑त् । उ॒ग्रः । रि॒णन् । अ॒पः ॥२
 
यः । सृबिन्दम् । अनर्शनिम् । पिप्रुम् । दासम् । अहीशुवम् ।
 
वधीत् । उग्रः । रिणन् । अपः ॥२
 
 
न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र ।
 
कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥३
 
नि । अर्बु॑दस्य । वि॒ष्टप॑म् । व॒र्ष्माण॑म् । बृ॒ह॒तः । ति॒र॒ ।
 
कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥३
 
नि । अर्बुदस्य । विष्टपम् । वर्ष्माणम् । बृहतः । तिर ।
 
कृषे । तत् । इन्द्र । पौंस्यम् ॥३
 
 
प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा॑शं॒ न गि॒रेरधि॑ ।
 
हु॒वे सु॑शि॒प्रमू॒तये॑ ॥४
 
प्रति॑ । श्रु॒ताय॑ । वः॒ । धृ॒षत् । तूर्णा॑शम् । न । गि॒रेः । अधि॑ ।
 
हु॒वे । सु॒ऽशि॒प्रम् । ऊ॒तये॑ ॥४
 
प्रति । श्रुताय । वः । धृषत् । तूर्णाशम् । न । गिरेः । अधि ।
 
हुवे । सुऽशिप्रम् । ऊतये ॥४
 
 
स गोरश्व॑स्य॒ वि व्र॒जं म॑न्दा॒नः सो॒म्येभ्य॑ः ।
 
पुरं॒ न शू॑र दर्षसि ॥५
सः । गोः । अश्व॑स्य । वि । व्र॒जम् । म॒न्दा॒नः । सो॒म्येभ्यः॑ ।
 
पुर॑म् । न । शू॒र॒ । द॒र्ष॒सि॒ ॥५
 
सः । गोः । अश्वस्य । वि । व्रजम् । मन्दानः । सोम्येभ्यः ।
 
पुरम् । न । शूर । दर्षसि ॥५
 
 
यदि॑ मे रा॒रण॑ः सु॒त उ॒क्थे वा॒ दध॑से॒ चन॑ः ।
 
आ॒रादुप॑ स्व॒धा ग॑हि ॥६
 
यदि॑ । मे॒ । र॒रणः॑ । सु॒ते । उ॒क्थे । वा॒ । दध॑से । चनः॑ ।
 
आ॒रात् । उप॑ । स्व॒धा । आ । ग॒हि॒ ॥६
 
यदि । मे । ररणः । सुते । उक्थे । वा । दधसे । चनः ।
 
आरात् । उप । स्वधा । आ । गहि ॥६
 
 
व॒यं घा॑ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इन्द्र गिर्वणः ।
 
त्वं नो॑ जिन्व सोमपाः ॥७
 
व॒यम् । घ॒ । ते॒ । अपि॑ । स्म॒सि॒ । स्तो॒तारः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
 
त्वम् । नः॒ । जि॒न्व॒ । सो॒म॒ऽपाः॒ ॥७
 
वयम् । घ । ते । अपि । स्मसि । स्तोतारः । इन्द्र । गिर्वणः ।
 
त्वम् । नः । जिन्व । सोमऽपाः ॥७
 
 
उ॒त न॑ः पि॒तुमा भ॑र संररा॒णो अवि॑क्षितम् ।
 
मघ॑व॒न्भूरि॑ ते॒ वसु॑ ॥८
 
उ॒त । नः॒ । पि॒तुम् । आ । भ॒र॒ । स॒म्ऽर॒रा॒णः । अवि॑ऽक्षितम् ।
 
मघ॑ऽवन् । भूरि॑ । ते॒ । वसु॑ ॥८
 
उत । नः । पितुम् । आ । भर । सम्ऽरराणः । अविऽक्षितम् ।
 
मघऽवन् । भूरि । ते । वसु ॥८
 
 
उ॒त नो॒ गोम॑तस्कृधि॒ हिर॑ण्यवतो अ॒श्विन॑ः ।
 
इळा॑भि॒ः सं र॑भेमहि ॥९
 
उ॒त । नः॒ । गोऽम॑तः । कृ॒धि॒ । हिर॑ण्यऽवतः । अ॒श्विनः॑ ।
 
इळा॑भिः । सम् । र॒भे॒म॒हि॒ ॥९
 
उत । नः । गोऽमतः । कृधि । हिरण्यऽवतः । अश्विनः ।
 
इळाभिः । सम् । रभेमहि ॥९
 
 
बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये॑ ।
 
साधु॑ कृ॒ण्वन्त॒मव॑से ॥१०
 
बृ॒बत्ऽउ॑क्थम् । ह॒वा॒म॒हे॒ । सृ॒प्रऽक॑रस्नम् । ऊ॒तये॑ ।
 
साधु॑ । कृ॒ण्वन्त॑म् । अव॑से ॥१०
 
बृबत्ऽउक्थम् । हवामहे । सृप्रऽकरस्नम् । ऊतये ।
 
साधु । कृण्वन्तम् । अवसे ॥१०
 
 
यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं॑ कृ॒णोति॑ वृत्र॒हा ।
 
ज॒रि॒तृभ्य॑ः पुरू॒वसु॑ः ॥११
 
यः । स॒म्ऽस्थे । चि॒त् । श॒तऽक्र॑तुः । आत् । ई॒म् । कृ॒णोति॑ । वृ॒त्र॒ऽहा ।
 
ज॒रि॒तृऽभ्यः॑ । पु॒रु॒ऽवसुः॑ ॥११
 
यः । सम्ऽस्थे । चित् । शतऽक्रतुः । आत् । ईम् । कृणोति । वृत्रऽहा ।
 
जरितृऽभ्यः । पुरुऽवसुः ॥११
 
 
स न॑ः श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ अन्तराभ॒रः ।
 
इन्द्रो॒ विश्वा॑भिरू॒तिभि॑ः ॥१२
 
सः । नः॒ । श॒क्रः । चि॒त् । आ । श॒क॒त् । दान॑ऽवान् । अ॒न्त॒र॒ऽआ॒भ॒रः ।
 
इन्द्रः॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ॥१२
 
सः । नः । शक्रः । चित् । आ । शकत् । दानऽवान् । अन्तरऽआभरः ।
 
इन्द्रः । विश्वाभिः । ऊतिऽभिः ॥१२
 
 
यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
 
तमिन्द्र॑म॒भि गा॑यत ॥१३
 
यः । रा॒यः । अ॒वनिः॑ । म॒हान् । सु॒ऽपा॒रः । सु॒न्व॒तः । सखा॑ ।
 
तम् । इन्द्र॑म् । अ॒भि । गा॒य॒त॒ ॥१३
 
यः । रायः । अवनिः । महान् । सुऽपारः । सुन्वतः । सखा ।
 
तम् । इन्द्रम् । अभि । गायत ॥१३
 
 
आ॒य॒न्तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जित॑म् ।
 
भूरे॒रीशा॑न॒मोज॑सा ॥१४
 
आ॒ऽय॒न्तार॑म् । महि॑ । स्थि॒रम् । पृत॑नासु । श्र॒वः॒ऽजित॑म् ।
 
भूरेः॑ । ईशा॑नम् । ओज॑सा ॥१४
 
आऽयन्तारम् । महि । स्थिरम् । पृतनासु । श्रवःऽजितम् ।
 
भूरेः । ईशानम् । ओजसा ॥१४
 
 
नकि॑रस्य॒ शची॑नां निय॒न्ता सू॒नृता॑नाम् ।
 
नकि॑र्व॒क्ता न दा॒दिति॑ ॥१५
 
नकिः॑ । अ॒स्य॒ । शची॑नाम् । नि॒ऽय॒न्ता । सू॒नृता॑नाम् ।
 
नकिः॑ । व॒क्ता । न । दा॒त् । इति॑ ॥१५
 
नकिः । अस्य । शचीनाम् । निऽयन्ता । सूनृतानाम् ।
 
नकिः । वक्ता । न । दात् । इति ॥१५
 
 
न नू॒नं ब्र॒ह्मणा॑मृ॒णं प्रा॑शू॒नाम॑स्ति सुन्व॒ताम् ।
 
न सोमो॑ अप्र॒ता प॑पे ॥१६
 
न । नू॒नम् । ब्र॒ह्मणा॑म् । ऋ॒णम् । प्रा॒शू॒नाम् । अ॒स्ति॒ । सु॒न्व॒ताम् ।
 
न । सोमः॑ । अ॒प्र॒ता । प॒पे॒ ॥१६
 
न । नूनम् । ब्रह्मणाम् । ऋणम् । प्राशूनाम् । अस्ति । सुन्वताम् ।
 
न । सोमः । अप्रता । पपे ॥१६
 
 
पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत ।
 
ब्रह्मा॑ कृणोत॒ पन्य॒ इत् ॥१७
 
पन्ये॑ । इत् । उप॑ । गा॒य॒त॒ । पन्ये॑ । उ॒क्थानि॑ । शं॒स॒त॒ ।
 
ब्रह्म॑ । कृ॒णो॒त॒ । पन्ये॑ । इत् ॥१७
 
पन्ये । इत् । उप । गायत । पन्ये । उक्थानि । शंसत ।
 
ब्रह्म । कृणोत । पन्ये । इत् ॥१७
 
 
पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा॑ वा॒ज्यवृ॑तः ।
 
इन्द्रो॒ यो यज्व॑नो वृ॒धः ॥१८
 
पन्यः॑ । आ । द॒र्दि॒र॒त् । श॒ता । स॒हस्रा॑ । वा॒जी । अवृ॑तः ।
 
इन्द्रः॑ । यः । यज्व॑नः । वृ॒धः ॥१८
 
पन्यः । आ । दर्दिरत् । शता । सहस्रा । वाजी । अवृतः ।
 
इन्द्रः । यः । यज्वनः । वृधः ॥१८
 
 
वि षू च॑र स्व॒धा अनु॑ कृष्टी॒नामन्वा॒हुव॑ः ।
 
इन्द्र॒ पिब॑ सु॒ताना॑म् ॥१९
 
वि । सु । च॒र॒ । स्व॒धाः । अनु॑ । कृ॒ष्टी॒नाम् । अनु॑ । आ॒ऽहुवः॑ ।
 
इन्द्र॑ । पिब॑ । सु॒ताना॑म् ॥१९
 
वि । सु । चर । स्वधाः । अनु । कृष्टीनाम् । अनु । आऽहुवः ।
 
इन्द्र । पिब । सुतानाम् ॥१९
 
 
पिब॒ स्वधै॑नवानामु॒त यस्तुग्र्ये॒ सचा॑ ।
 
उ॒तायमि॑न्द्र॒ यस्तव॑ ॥२०
 
पिब॑ । स्वऽधै॑नवानाम् । उ॒त । यः । तुग्र्ये॑ । सचा॑ ।
 
उ॒त । अ॒यम् । इ॒न्द्र॒ । यः । तव॑ ॥२०
 
पिब । स्वऽधैनवानाम् । उत । यः । तुग्र्ये । सचा ।
 
उत । अयम् । इन्द्र । यः । तव ॥२०
 
 
अती॑हि मन्युषा॒विणं॑ सुषु॒वांस॑मु॒पार॑णे ।
 
इ॒मं रा॒तं सु॒तं पि॑ब ॥२१
 
अति॑ । इ॒हि॒ । म॒न्यु॒ऽसा॒विन॑म् । सु॒सु॒ऽवांस॑म् । उ॒प॒ऽअर॑णे ।
 
इ॒मम् । रा॒तम् । सु॒तम् । पि॒ब॒ ॥२१
 
अति । इहि । मन्युऽसाविनम् । सुसुऽवांसम् । उपऽअरणे ।
 
इमम् । रातम् । सुतम् । पिब ॥२१
 
 
इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पञ्च॒ जनाँ॒ अति॑ ।
 
धेना॑ इन्द्राव॒चाक॑शत् ॥२२
 
इ॒हि । ति॒स्रः । प॒रा॒ऽवतः॑ । इ॒हि । पञ्च॑ । जना॑न् । अति॑ ।
 
धेनाः॑ । इ॒न्द्र॒ । अ॒व॒ऽचाक॑शत् ॥२२
 
इहि । तिस्रः । पराऽवतः । इहि । पञ्च । जनान् । अति ।
 
धेनाः । इन्द्र । अवऽचाकशत् ॥२२
 
 
सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छन्तु मे॒ गिर॑ः ।
 
नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥२३
 
सूर्यः॑ । र॒श्मिम् । यथा॑ । सृ॒ज॒ । आ । त्वा॒ । य॒च्छ॒न्तु॒ । मे॒ । गिरः॑ ।
 
नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥२३
 
सूर्यः । रश्मिम् । यथा । सृज । आ । त्वा । यच्छन्तु । मे । गिरः ।
 
निम्नम् । आपः । न । सध्र्यक् ॥२३
 
 
अध्व॑र्य॒वा तु हि षि॒ञ्च सोमं॑ वी॒राय॑ शि॒प्रिणे॑ ।
 
भरा॑ सु॒तस्य॑ पी॒तये॑ ॥२४
 
अध्व॑र्यो॒ इति॑ । आ । तु । हि । सि॒ञ्च । सोम॑म् । वी॒राय॑ । शि॒प्रिणे॑ ।
 
भर॑ । सु॒तस्य॑ । पी॒तये॑ ॥२४
 
अध्वर्यो इति । आ । तु । हि । सिञ्च । सोमम् । वीराय । शिप्रिणे ।
 
भर । सुतस्य । पीतये ॥२४
 
 
य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१॒॑क्सिन्धूँ॑र॒वासृ॑जत् ।
 
यो गोषु॑ प॒क्वं धा॒रय॑त् ॥२५
 
यः । उ॒द्नः । फ॒लि॒ऽगम् । भि॒नत् । न्य॑क् । सिन्धू॑न् । अ॒व॒ऽअसृ॑जत् ।
 
यः । गोषु॑ । प॒क्वम् । धा॒रय॑त् ॥२५
 
यः । उद्नः । फलिऽगम् । भिनत् । न्यक् । सिन्धून् । अवऽअसृजत् ।
 
यः । गोषु । पक्वम् । धारयत् ॥२५
 
 
अह॑न्वृ॒त्रमृची॑षम और्णवा॒भम॑ही॒शुव॑म् ।
 
हि॒मेना॑विध्य॒दर्बु॑दम् ॥२६
 
अह॑न् । वृ॒त्रम् । ऋची॑षमः । औ॒र्ण॒ऽवा॒भम् । अ॒ही॒शुव॑म् ।
 
हि॒मेन॑ । अ॒वि॒ध्य॒त् । अर्बु॑दम् ॥२६
 
अहन् । वृत्रम् । ऋचीषमः । और्णऽवाभम् । अहीशुवम् ।
 
हिमेन । अविध्यत् । अर्बुदम् ॥२६
 
 
प्र व॑ उ॒ग्राय॑ नि॒ष्टुरेऽषा॑ळ्हाय प्रस॒क्षिणे॑ ।
 
दे॒वत्तं॒ ब्रह्म॑ गायत ॥२७
 
प्र । वः॒ । उ॒ग्राय॑ । निः॒ऽतुरे॑ । अषा॑ळ्हाय । प्र॒ऽस॒क्षिणे॑ ।
 
दे॒वत्त॑म् । ब्रह्म॑ । गा॒य॒त॒ ॥२७
 
प्र । वः । उग्राय । निःऽतुरे । अषाळ्हाय । प्रऽसक्षिणे ।
 
देवत्तम् । ब्रह्म । गायत ॥२७
 
 
यो विश्वा॑न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒ अन्ध॑सः ।
 
इन्द्रो॑ दे॒वेषु॒ चेत॑ति ॥२८
 
यः । विश्वा॑नि । अ॒भि । व्र॒ता । सोम॑स्य । मदे॑ । अन्ध॑सः ।
 
इन्द्रः॑ । दे॒वेषु॑ । चेत॑ति ॥२८
 
यः । विश्वानि । अभि । व्रता । सोमस्य । मदे । अन्धसः ।
 
इन्द्रः । देवेषु । चेतति ॥२८
 
 
इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।
 
वो॒ळ्हाम॒भि प्रयो॑ हि॒तम् ॥२९
 
इ॒ह । त्या । स॒ध॒ऽमाद्या॑ । हरी॒ इति॑ । हिर॑ण्यऽकेश्या ।
 
वो॒ळ्हाम् । अ॒भि । प्रयः॑ । हि॒तम् ॥२९
 
इह । त्या । सधऽमाद्या । हरी इति । हिरण्यऽकेश्या ।
 
वोळ्हाम् । अभि । प्रयः । हितम् ॥२९
 
 
अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।
 
सो॒म॒पेया॑य वक्षतः ॥३०
 
अ॒र्वाञ्च॑म् । त्वा॒ । पु॒रु॒ऽस्तु॒त॒ । प्रि॒यमे॑धऽस्तुता । हरी॒ इति॑ ।
 
सो॒म॒ऽपेया॑य । व॒क्ष॒तः॒ ॥३०
 
अर्वाञ्चम् । त्वा । पुरुऽस्तुत । प्रियमेधऽस्तुता । हरी इति ।
 
सोमऽपेयाय । वक्षतः ॥३०
 
 
}}
 
{{ऋग्वेदः मण्डल ८}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.३२" इत्यस्माद् प्रतिप्राप्तम्