"ऋग्वेदः सूक्तं ८.६५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८३:
इन्द्र । सोमस्य । पीतये ॥३
 
हे “इन्द्र “त्वा त्वां “गीर्भिः स्तुतिभिः “हुवे आह्वयामि । कीदृशं त्वाम् । “महां महान्तम् “उरुं प्रभूतम् । किमर्थम् । “सोमस्य “पीतये पानाय । ह्वाने दृष्टान्तः। “भोजसे भोगाय “गामिव ॥
 
 
Line ९७ ⟶ ९८:
रथे । वहन्तु । बिभ्रतः ॥४
 
हे "इन्द्र "ते तव "महिमानं माहात्म्यं “रथे “बिभ्रतः धारयन्तः "हरयः अश्वाः “आ “वहन्तु । तथा हे “देव “ते “महः तेजः रथे बिभ्रतोऽश्वा आ वहन्तु। अत्र महिम्नो महसश्च पृथगावहनासंभवात्ताभ्यां विशिष्टं वहन्त्वित्यर्थः । अथवा महिमानं बिभ्रतस्ते त्वां रथे वहन्तु महो बिभ्रतश्च त्वां वहन्विति योज्यम् ॥
 
 
Line १११ ⟶ ११३:
आ । इहि । नः । सुतम् । पिब ॥५
 
हे इन्द्र त्वं “गृणीषे उच्यसे । इदं देहीदं कुर्विति । तथा “स्तुषे “उ स्तूयसे च । उ इति चार्थे । कीदृशस्त्वम्। “महान् गुणैः प्रवृद्धः “उग्रः उद्गूर्णबलः "ईशानकृत् ऐश्वर्यकर्ता । तादृशस्त्वम् “एहि आगच्छ । आगत्य च “नः “सुतं सोमं “पिब ॥
 
 
Line १२५ ⟶ १२८:
इदम् । नः । बर्हिः । आऽसदे ॥६
 
“सुतावन्तः अभिषुतसोमवन्तः “प्रयस्वन्तः चरुपुरोडाशाद्यन्नवन्तश्च “वयं “त्वा त्वां “हवामहे आह्वयामः । किमर्थम् । “इदं “नः अस्मदीयं “बर्हिः बर्हिषि यज्ञे बर्हिषि वा “आसदे आसादनाय ॥ ॥ ४६ ॥
 
 
Line १३९ ⟶ १४३:
तम् । त्वा । वयम् । हवामहे ॥७
 
हे “इन्द्र “त्वं “यच्चिद्धि यस्मात् खलु “शश्वतां बहूनां यजमानानां “साधारणः “असि । चिदिति पूरणः । हीति प्रसिद्धौ । “तं तादृशं साधारणं “त्वा त्वां “वयं “हवामहे आह्वयामः । इतरेभ्यः पूर्वमिति भावः ॥
 
 
प्रातःसवने 'इदं ते सोम्यम्' इति होतुः प्रस्थितयाज्या । सूत्रितं च- इदं ते सोम्यं मधु मित्रं वयं हवामहे ' ( आश्व. श्रौ. ५. ५) इति ॥
 
इ॒दं ते॑ सो॒म्यं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ ।
Line १५३ ⟶ १६०:
जुषाणः । इन्द्र । तत् । पिब ॥८
 
हे इन्द्र "ते त्वदर्थम् "इदं "सोम्यं सोमसंबन्धि "मधु “अधुक्षन् "अद्रिभिः ग्रावभिरभिषवसाधनैः "नरः अस्मदीया अध्वर्य्वादयः । हे “इन्द्र "तत् मधु "जुषाणः प्रीयमाणः "पिब ॥
 
 
Line १६७ ⟶ १७५:
अस्मे इति । धेहि । श्रवः । बृहत् ॥९
 
हे इन्द्र "अर्यः स्वामी त्वं "विश्वान् "विपश्चितः स्तोतॄन् “अति “ख्यः अतिक्रम्य पश्य । तदर्थं "तूयं क्षिप्रम् "आ “गहि । आगत्य च "अस्मे अस्मासु "बृहत् "श्रवः अन्नं यशो वा “धेहि ॥
 
 
Line १८१ ⟶ १९०:
मा । देवाः । मघऽवा । रिषत् ॥१०
 
"हिरण्यवीनां हिरण्यवीतानां "पृषतीनां "राजा इन्द्रः "मे “दाता भवतु । हे "देवाः "मघवा इन्द्रः “मा "रिषत् रिष्टो मा भवतु ।।
 
 
Line १९५ ⟶ २०५:
शुक्रम् । हिरण्यम् । आ । ददे ॥११
 
अहं "पृषतीनां गवां "सहस्रे "अधि उपरि धारितं "बृहत् महत् “पृथु विस्तृतं "चन्द्रम् आह्लादकं “शुक्रं निर्मलं "हिरण्यमा "ददे स्वीकरोमीन्द्रेणानीतम् ॥
 
 
Line २०९ ⟶ २२०:
श्रवः । देवेषु । अक्रत ॥१२
 
“नपातः अरक्षितस्य "दुर्गहस्य दुःखं गाहमानस्य "मे संबन्धिनो जनाः "सहस्रेण अपरिमितेनेन्द्रदत्तेन गवादिधनेन "सुराधसः सुधनाः सन्तः “देवेषु प्रीतेषु । इन्द्रे प्रीत इत्यर्थः । “श्रवः अन्नं यशो वा “अक्रत । अलभन्तेत्यर्थः ॥ ॥ ४७ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.६५" इत्यस्माद् प्रतिप्राप्तम्