"वामनपुराणम्/तृतीयोऽध्यायः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem>
'''पुलस्त्य उवाच।।उवाच'''
ततः करतले रुद्रः कपाले दारुणे स्थिते।
संतापमगमद् ब्रह्मंश्चिन्तया व्याकुलेन्द्रियः।। ३-१
पङ्क्तिः ४०:
कृताञ्जलिपुटो भूत्वा हरः स्तोत्रमुदीरयत्।। ३-१३
 
''' हर उवाच।।उवाच'''
नमस्ते देवतानाथ नमस्ते गरुडध्वज।
शङ्खचक्रगदापाणे वासुदेव नमोऽस्तु ते।। ३-१४
पङ्क्तिः ७१:
दग्धोऽस्मि नष्टोऽस्म्यसमीक्ष्यकारी पुनीहि तीर्थोऽसि नमो नमस्ते।। ३-२३
 
'''पुलस्त्य उवाच।।उवाच'''
इत्थं स्तुतश्चक्रधरः शंकरेण महात्मना।
प्रोवाच भगवान् वाक्यं ब्रह्महत्याक्षयाय हि।। ३-२४
पङ्क्तिः १४०:
कारणं वेद्मि न च तदेतन्मे वक्तुमर्हसि।। ३-४५
 
'''पुलस्त्य उवाच।।उवाच'''
महादेववचः श्रुत्वा केशवो वाक्यमब्रवीत्।
विद्यते कारणं रुद्र तत्सर्वं कथयामि ते।। ३-४६
पङ्क्तिः १५३:
कपालमोचनेत्येवं तीर्थं चेदं भविष्यति।। ३-४९
 
'''पुलस्त्य उवाच।।उवाच'''
एवमुक्तः सुरेशेन केशवेन महेश्वरः।
कपालमोचने सस्नौ वेदोक्तविधिना मुने।। ३-५०
"https://sa.wikisource.org/wiki/वामनपुराणम्/तृतीयोऽध्यायः" इत्यस्माद् प्रतिप्राप्तम्