"ऋग्वेदः सूक्तं ८.७६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३९:
 
{{सायणभाष्यम्|
‘इमं नु मायिनम्' इति द्वादशर्चं सप्तमं सूक्तम् । कुरुसुतिर्नाम काण्व ऋषिः । गायत्री छन्दः । इन्द्रो देवता । तथा चानुक्रान्तम्- ‘ इमं नु द्वादश कुरुसुतिः काण्वः' इति । व्यूढे दशरात्रे चतुर्थेऽहनि मरुत्वतीय आद्यस्तृचः । सूत्रितं च--' इमं नु मायिनं हुवे त्यमु वः सत्रासाहम्' ( आश्व. श्रौ. ८. ८) इति ॥
 
 
इ॒मं नु मा॒यिनं॑ हुव॒ इन्द्र॒मीशा॑न॒मोज॑सा ।
Line ५१ ⟶ ५३:
 
मरुत्वन्तम् । न । वृञ्जसे ॥१
 
“इमं “मायिनं प्रज्ञावन्तम् “ओजसा स्वबलेन "ईशानं सर्वस्य स्वामिनं “मरुत्वन्तं “न । नेति संप्रत्यर्थे । मरुद्भिस्तद्वन्तमिदानीम् "इन्द्रं वृञ्जसे शत्रूणां छेदनाय "हुवे आह्वयामि ॥
 
 
Line ६४ ⟶ ६८:
 
वज्रेण । शतऽपर्वणा ॥२
 
"अयमिन्द्रो “मरुत्सखा मरुद्युक्तः "वृत्रस्य "वि “अभिनत् व्यच्छिनत् "शिरः “वज्रेण “शतपर्वणा शतसंधिना ।।
 
 
Line ७८ ⟶ ८४:
सृजन् । समुद्रियाः । अपः ॥३
 
अयम् “इन्द्रः “वावृधानः वर्धमानः “मरुत्सखा मरुत्सहायः “वृत्रं मेघं “वि “ऐरयत् विदारितवान् । किं कुर्वन् । “समुद्रियाः । समुद्रमन्तरिक्षम् । तत्संबन्धिन्यः “अपः "सृजन् ।
 
 
षष्ठेऽहनि मरुत्वतीये ‘अयं ह येन ' इति मरुत्वन्निविद्धानीयः । सूत्रितं च – 'अयं ह येन वा इदमुप नो हरिभिः सुतम् ' ( आश्व. श्रौ. ८. ८) इति ।।
 
अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तम् ।
Line ९० ⟶ १००:
 
इन्द्रेण । सोमऽपीतये ॥४
 
"अयं "ह' खल्विन्द्रः "येन “वै येन खलु “मरुत्वता मरुद्भिर्युक्तेन “इन्द्रेण “इदं “स्वः स्वर्गाख्यं स्थानमिदं स्वः सर्वं कर्म वा यद्वेदं सर्वं जगत् “जितम् । किमर्थम् । “सोमपीतये सोमपानाय ।।
 
 
Line १०३ ⟶ ११५:
 
इन्द्रम् । गीःऽभिः । हवामहे ॥५
 
“मरुत्वन्तं मरुद्भिस्तद्वन्तम् “ऋजीषिणम् । अभिषुतशेष ऋजीषः । स च तृतीयसवने पुनः सूयते । तद्वन्तम् "ओजस्वन्तम् । ओजो नामाष्टमी दशा । शरीरवृद्ध्युपेतमित्यर्थः । “विरप्शिनम् । महन्नामैतत् । महान्तमेवंमहानुभावम् “इन्द्रं “गीर्भिः स्तुतिभिः "हवामहे आह्वयामः ॥
 
 
Line ११७ ⟶ १३१:
अस्य । सोमस्य । पीतये ॥६
 
“मरुत्वन्तम् “इन्द्रं “प्रत्नेन पुराणेन “मन्मना मननीयेन स्तोत्रेण “हवामहे “अस्य “सोमस्य “पीतये पानाय ॥ ॥ २७ ॥
 
 
पञ्चमेऽहनि मरुत्वतीये ‘मरुत्वाँ इन्द्र मीढ्वः' इति तृचो निविद्धानीयः । सूत्रितं च- ‘ मरुत्वाँ इन्द्र मीढ्वस्तमिन्द्रं वाजयामसि' (आश्व. श्रौ. ८. ८) इति ॥
 
म॒रुत्वाँ॑ इन्द्र मीढ्व॒ः पिबा॒ सोमं॑ शतक्रतो ।
Line १२९ ⟶ १४७:
 
अस्मिन् । यज्ञे । पुरुऽस्तुत ॥७
 
हे "मीढ्वः फलस्य वृष्टेर्वा सेक्तः “शतक्रतो बहुकर्मन् “इन्द्र त्वं “मरुत्वान् “सोमं “पिब “अस्मिन् “यज्ञे हे "पुरुष्टुत बहुभिराहूत ॥
 
 
Line १४२ ⟶ १६२:
 
हृदा । हूयन्ते । उक्थिनः ॥८
 
हे "अद्रिवः वज्रवन् “इन्द्र "मरुत्वते “तुभ्येत् तुभ्यमेव “सोमासः "सुताः अभिषुताः । ते च "उक्थिनः शस्त्रवन्तः "हृदा मनसा भक्त्या "हूयन्ते त्वदर्थम् ॥
 
 
Line १५६ ⟶ १७८:
वज्रम् । शिशानः । ओजसा ॥९
 
हे “इन्द्र "मरुत्सखा त्वं “सुतम् अभिषुतं “सोमं “पिब । किमर्थम् । दिविष्टिषु अस्माकमह्नामभिगमनेषु “दिवः स्वर्गस्य वैषणेषु निमित्तेषु । पीत्वा च “ओजसा बलेन सोमपानजनितेन “वज्रं “शिशानः तीक्ष्णीकुर्वन् । शत्रूञ्जहीति भावः ॥
 
 
चतुर्विंशेऽहनि प्रातःसवने ब्राह्मणाच्छंसिशस्त्रे ‘उत्तिष्ठन्' इति तृचः षळहस्तोत्रियः । सूत्रितं च - उत्तिष्ठन्नोजसा सह भिन्धि विश्वा अप द्विष इति ब्राह्मणाच्छंसिनः ' (आश्व. श्रौ. ७. २) इति ॥
 
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः ।
Line १६८ ⟶ १९४:
 
सोमम् । इन्द्र । चमू इति । सुतम् ॥१०
 
हे “इन्द्र त्वं “पीत्वी पीत्वा “ओजसा बलेन “सह "उत्तिष्ठन् “शिप्रे हनू “अवेपयः अकम्पयः । मदावेशादिति भावः । किं पीत्वा । "चमू चम्वोरधिषवणफलकयोः “सुतं सोमम् ॥
 
 
Line १८१ ⟶ २०९:
 
इन्द्र । यत् । दस्युऽहा । अभवः ॥११
 
हे “इन्द्र "क्रक्षमाणं शत्रून् विलिखन्तं “त्वा त्वाम् “उभे “रोदसी उभे अपि द्यावापृथिव्यौ “अनु “अकृपेताम् अनुकल्पयेताम् । “यत् यदा “दस्युहा “अभवः भवसि तदा ॥
 
 
Line १९५ ⟶ २२५:
इन्द्रात् । परि । तन्वम् । ममे ॥१२
 
“अष्टापदीम् । अष्टाभिर्दिग्भिर्विदिग्भिः साष्टापदी । "नवस्रक्तिम् उपरि स्थितेनादित्येन नवस्रक्तिम् । आसु दिक्षु व्याप्तमित्यर्थः । “ऋतस्पृशं यज्ञस्पृशं “वाचं स्तुतिम् “अहं परिपूर्णत् “इन्द्रात् “तन्वं तनुं न्यूनां सती “परि “ममे । अन्यूनेयत्तां करोमीत्यर्थः । कार्येस्न् न स्वरूपं स्तुत्या विषयीकर्तुमशक्यत्वादिति भावः ॥ ॥ २८ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.७६" इत्यस्माद् प्रतिप्राप्तम्