"सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.4 चतुर्थप्रपाठकः/1.1.4.5 पञ्चमी दशतिः" इत्यस्य संस्करणे भेदः

(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 1.1.4.5 पञ्चमी दशतिः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द...
No edit summary
पङ्क्तिः ३:
<tr><td><p> त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानां |<BR>अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम || ३३२ || <td> १अ <BR> १छ् </p></tr>
<tr><td><p> त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रं |<BR>हुवे नु शक्रं पुरुहूतमिन्द्रमिदं हविर्मघवा वेत्विन्द्रः || ३३३ || <td> २अ <BR> २छ् </p></tr>[[File:तार्क्ष्य साम Eagle chant.ogg|thumb|तार्क्ष्य साम Eagle chant]]
<tr><td><p> यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्य३ं विव्रतानां |<BR>प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा || ३३४ || <td> ३अ <BR> ३छ् </p></tr>