"अंशुमत्काश्यपागमः/उपपीठविधानपटलः ५" इत्यस्य संस्करणे भेदः

{{header|title=अंशुमत्काश्यपागमः|author=|translator=|section=|previous=अंशुम... नवीन पृष्ठं निर्मीत अस्ती
अङ्कनम् : 2017 स्रोत संपादन
 
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ६३:
 
प्. २१) अष्टांगमेवमाख्यातं षडंगं तद्विनाम्बुजम् ।
 
कंपेनाम्बुजमानं तु योज्यं भद्रोपपीठकम् ॥ ११ ॥
पङ्क्तिः १२३:
 
प्. २२) कम्पमर्धेन कर्तव्यं पद्ममर्धेन कारयेत् ।
 
महापट्टी द्विभागेन पद्ममर्धेन कारयेत् ॥ २ ॥
पङ्क्तिः १७९:
अवले बलवर्धं च अधिष्ठानोत्तमाचरेत् ।
 
प्. २३) उपपीठं समाख्यातं अधिष्ठानविधिं शृणु ॥ ३० ॥