"वामनपुराणम्/चतुर्दशोऽध्यायः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem>
'''ऋषयऊचुः'''
ऋषयऊचुः।।
अहिंसा सत्यमस्तेयं दानं क्षान्तिर्दमः शमः।
अकार्पण्यं च शौचं च तपश्च रजनीचर।। १४.१
पङ्क्तिः ७:
ब्राह्मणस्यापि विहिता चातुराश्रम्यकल्पना।। १४.२
 
'''सुकेशिरुवाच'''
सुकेशिरुवाच।।
विप्राणां चातुराश्रम्यं विस्तरान्मे तपोधनाः।
आचक्षध्वं न मे तृप्तिः श्रृण्वतः प्रतिपद्यते।। १४.३
 
'''ऋषय ऊचुः।।ऊचुः'''
कृतोपनयनः सम्यग् ब्रह्मचारी गुरौ वसेत्।
तत्र धर्मोऽस्य यस्तं च कथ्यमानं निशामय।। १४.४
पङ्क्तिः ४२:
लक्षणं श्रोतुमिच्छामि कथयध्वं तमद्य मे।। १४.१३
 
'''ऋषय ऊचुः।।ऊचुः'''
सदाचारो निगदितस्तव योऽस्माभिरादरात्।
लक्षणं तस्य वक्ष्यामस्तच्छृणुष्व निशाचर।। १४.१४
पङ्क्तिः ६४:
प्राभातिकं मङ्गलमेव वाच्यं यदुक्तवान् देवपतिस्त्रिनेत्रः।। १४.२०
 
'''सुकेशिरुवाच'''
सुकेशिरुवाच।।
किं तदुक्तं सुप्रभातं शंकरेण महात्मना।
प्रभाते यत् पठन्मर्त्यो मुच्यते पापबन्धनात्।। १४.२१
 
'''ऋषय ऊचुः।।ऊचुः'''
श्रूयतां राक्षसश्रेष्ठ सुप्रभातं हरोदितम्।
श्रुत्वा स्मृत्वा पठित्वा च सर्वपापैः प्रमुच्यते।। १४.२२
"https://sa.wikisource.org/wiki/वामनपुराणम्/चतुर्दशोऽध्यायः" इत्यस्माद् प्रतिप्राप्तम्