"ऋग्वेदः सूक्तं १०.४४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ यात्विन्द्रः सवपतिर्मदायस्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मानतूतुजानस्तुविष्मान्
प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥१॥
परत्वक्षाणो अति विश्वा सहांस्यपारेणमहता वर्ष्ण्येन ॥
सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नर्पतेगभस्तौनृपते गभस्तौ
शीभं राजन्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि ॥२॥
शीभं राजन सुपथा याह्यर्वां वर्धामते पपुषो वर्ष्ण्यानि ॥
एन्द्रवाहो नर्पतिंनृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनमएनम्
परत्वक्षसंप्रत्वक्षसं वर्षभंवृषभं सत्यशुष्ममेमस्मत्रा सधमादोवहन्तुसधमादो वहन्तु ॥३॥
एवा पतिं दरोणसाचंद्रोणसाचं सचेतसमूर्ज सकम्भंस्कम्भं धरुणाधरुण वर्षायसेआ वृषायसे
ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥४॥
गमन्नस्मे वसून्या हि शंसिषं सवाशिषंस्वाशिषं भरमायाहिभरमा याहि सोमिनः ।
तवमीशिषेत्वमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाध्र्ष्याबर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥५॥
पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा ।
न ये शेकुर्यज्ञियां नावमारुहमीर्मैवतेनावमारुहमीर्मैव नयविशन्तते न्यविशन्त केपयः ॥६॥
एवैवापागपरे सन्तु दूढ्यो.अश्वादूढ्योऽश्वा येषां दुर्युजायुयुज्रेदुर्युज आयुयुज्रे
इत्था ये परागुपरेप्रागुपरे सन्ति दावने पुरूणियत्रपुरूणि यत्र वयुनानि भोजना ॥७॥
गिरीँरज्रान्रेजमानाँ अधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत् ।
समीचीने धिषणे वि षकभायतिव्र्ष्णःष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥८॥
इमं बिभर्मि सुक्र्तंसुकृतं ते अङकुशंअङ्कुशं येनारुजासि मघवञ्छफारुजः ।
अस्मिन्सु ते सवने अस्त्वोक्यं सुत इष्टौ मघवन्बोध्याभगः ॥९॥
गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥
 
एवा पतिं दरोणसाचं सचेतसमूर्ज सकम्भं धरुणा वर्षायसे ।
ओजः कर्ष्व सं गर्भाय तवे अप्यसो यथाकेनिपानामिनो वर्धे ॥
गमन्नस्मे वसून्या हि शंसिषं सवाशिषं भरमायाहि सोमिनः ।
तवमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाध्र्ष्या तव पात्राणि धर्मणा ॥
पर्थक परायन परथमा देवहूतयो.अक्र्ण्वत शरवस्यानिदुष्टरा ।
न ये शेकुर्यज्ञियां नावमारुहमीर्मैवते नयविशन्त केपयः ॥
 
एवैवापागपरे सन्तु दूढ्यो.अश्वा येषां दुर्युजायुयुज्रे ।
इत्था ये परागुपरे सन्ति दावने पुरूणियत्र वयुनानि भोजना ॥
गिरीन्रज्रान रेजमानानधारयद दयौः करन्ददन्तरिक्षाणि कोपयत ।
समीचीने धिषणे वि षकभायतिव्र्ष्णः पीत्वा मद उक्थानि शंसति ॥
इमं बिभर्मि सुक्र्तं ते अङकुशं येनारुजासि मघवञ्छफारुजः ।
अस्मिन सु ते सवने अस्त्वोक्यं सुत इष्टौमघवन बोध्याभगः ॥
गोभिष टरेमामतिं ... ॥
बर्हस्पतिर्नः परि ... ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४४" इत्यस्माद् प्रतिप्राप्तम्