"ऋग्वेदः सूक्तं १०.४५" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः ।
दिवस परि परथमं जज्ञे अग्निरस्मद दवितीयं परिजातवेदाः ।
तर्तीयमप्सुतृतीयमप्सु नर्मणानृमणा अजस्रमिन्धान एनंजरतेएनं सवाधीःजरते स्वाधीः ॥१॥
विद्मा ते अग्ने तरेधात्रेधा तरयाणित्रयाणि विद्मा ते धाम विभ्र्तापुरुत्राविभृता पुरुत्रा
विद्मा ते नाम परमं गुहा यद विद्मायद्विद्मा तमुत्सं यत आजगन्थ ॥२॥
समुद्रे तवात्वा नर्मणानृमणा अप्स्वन्तर्न्र्चक्षाअप्स्वन्तर्नृचक्षा ईधे दिवो अग्नूधनअग्न ऊधन्
तृतीये त्वा रजसि तस्थिवांसमपामुपस्थे महिषा अवर्धन् ॥३॥
तर्तीये तवा रजसि तस्थिवांसमपामुपस्थेमहिषा अवर्धन ॥
अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् ।
सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसीभानुनारोदसी भानुना भात्यन्तः ॥४॥
शरीणामुदारोश्रीणामुदारो धरुणो रयीणां मनीषाणाम्प्रार्पणःमनीषाणां प्रार्पणः सोमगोपाः ।
वसुः सूनुः सहसो अप्सु राजाविराजा वि भात्यग्र उषसामिधानः ॥५॥
विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अप्र्णाज्जायमानःअपृणाज्जायमानः
वीळुं चिदद्रिमभिनत परायञ जनाचिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च ॥६॥
उशिक पावकोउशिक्पावको अरतिः सुमेधा मर्तेष्वग्निरम्र्तोमर्तेष्वग्निरमृतो नि धायि ।
इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषाद्याशोचिषा इनक्षनद्यामिनक्षन् ॥७॥
दृशानो रुक्म उर्विया व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः ।
अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौर्जनयत्सुरेताः ॥८॥
यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवन्तमग्ने ।
प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥९॥
आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने ।
परियःप्रियः सूर्ये परियोप्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥१०॥
तवामग्नेत्वामग्ने यजमाना अनु दयून विश्वाद्यून्विश्वा वसु दधिरे वार्याणि ।
त्वया सह द्रविणमिच्छमाना व्रजं गोमन्तमुशिजो वि वव्रुः ॥११॥
अस्ताव्यग्निर्नरां सुशेवो वैश्वानर रषिभिःसोमगोपाःऋषिभिः सोमगोपाः
अद्वेषे दयावाप्र्थिवीद्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरमसुवीरम् ॥१२॥
 
अक्रन्ददग्नि सतनयन्निव दयौः कषामा रेरिहद वीरुधःसमञ्जन ।
सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसीभानुना भात्यन्तः ॥
शरीणामुदारो धरुणो रयीणां मनीषाणाम्प्रार्पणः सोमगोपाः ।
वसुः सूनुः सहसो अप्सु राजावि भात्यग्र उषसामिधानः ॥
विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अप्र्णाज्जायमानः ।
वीळुं चिदद्रिमभिनत परायञ जना यदग्निमयजन्त पञ्च ॥
 
उशिक पावको अरतिः सुमेधा मर्तेष्वग्निरम्र्तो नि धायि ।
इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषाद्या इनक्षन ॥
दर्शानो रुक्म उर्विया वयद्यौद दुर्मर्षमायुः शरियेरुचानः ।
अग्निरम्र्तो अभवद वयोभिर्यदेनं दयौर्जनयत सुरेताः ॥
यस्ते अद्य कर्णवद भद्रशोचे.अपूपं देव घर्तवन्तमग्ने ।
पर तं नय परतरं वस्यो अछाभि सुम्नं देवभक्तंयविष्ठ ॥
 
आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने ।
परियः सूर्ये परियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥
तवामग्ने यजमाना अनु दयून विश्वा वसु दधिरे वार्याणि ।
तवया सह दरविणमिछमाना वरजं गोमन्तमुशिजो विवव्रुः ॥
अस्ताव्यग्निर्नरां सुशेवो वैश्वानर रषिभिःसोमगोपाः ।
अद्वेषे दयावाप्र्थिवी हुवेम देवा धत्त रयिमस्मे सुवीरम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.४५" इत्यस्माद् प्रतिप्राप्तम्