"ऋग्वेदः सूक्तं १०.७४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
‘ वसूनाम्' इति षड़ृचं षष्ठं सूक्तम्। ऋष्याद्याः पूर्ववत् । ' वसूनां षट्' इत्यनुक्रान्तम् । गतो विनियोगः ॥
 
 
वसू॑नां वा चर्कृष॒ इय॑क्षन्धि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः ।
Line ३७ ⟶ ३९:
 
अर्वन्तः । वा । ये । रयिऽमन्तः । सातौ । वनुम् । वा । ये । सुऽश्रुणम् । सुऽश्रुतः । धुरिति धुः ॥१
 
“इयक्षन् धनानि दातुमिच्छन्निन्द्रः “वसूनां धनानां लाभाय “वा “चर्कृषे अपकृष्यते । “धिया “वा। धीः कर्म धार्यमाणत्वात् । युद्धादिकर्मणा वा निमित्तेनाकृष्यते । “यज्ञैर्वा निमित्तभूतैः कृष्यते । कैरिति उच्यते । “रोदस्योः द्यावापृथिव्योः संबन्धिभिर्देवैः मनुष्यैश्चेत्यर्थः । “सातौ संग्रामे जेतव्ये सति “ये “अर्वन्तो “वा गच्छन्तः “रयिमन्तः भवन्ति तैरप्याकृष्यते। “ये “वनुं “वा हिंसां वा “सुश्रुणं सुप्रसिद्धामत्यन्तदुर्जयविषयां "सुश्रुतः सुश्रवसः प्रसिद्धाः कुर्वन्ति तैरपीन्द्र आकृष्यत इति ॥
 
 
Line ५० ⟶ ५४:
 
चक्षाणाः । यत्र । सुविताय । देवाः । द्यौः । न । वारेभिः । कृणवन्त । स्वैः ॥२
 
“एषाम् अनुष्ठातॄणामङ्गिरसां “हवः आह्वानशब्दः “असुरः इन्द्रस्य प्रेरकः द्यां दिवं “नक्षत व्याप्नोत् । तत्रत्या इन्द्रसंबन्धिनो देवाः “श्रवस्यता अन्नमिच्छता “मनसा “क्षां पृथिवीं “निंसत प्राप्तवन्तः । “यत्र यस्यां पृथिव्यां “चक्षाणाः पणिभिरपहृता गाः पश्यन्तः “देवाः “सुविताय सुष्ठु हिताय स्वात्मनोऽभ्युदयाय “द्यौर्न आदित्य इव “वारेभिः वरणीयैः “स्वैः तेजोभिः “कृणवन्त प्रकाशमकुर्वन् । गवां प्रदानायान्धकारमपनेतुमिति शेषः । अथवा । एषां यज्विनामपहृतानां गवां हवोऽसुर इन्द्रस्य प्रेरयिता सन्नक्षत। इन्द्रप्रेरिता अङ्गिरसः “श्रवस्यता अन्नं कीर्तिं वेच्छता मनसा क्षां भूमिं निंसत । अनुष्ठातॄणां गाः प्रदर्शयितुमित्यर्थः । इतरत्समानम् ॥
 
 
Line ६३ ⟶ ६९:
 
धियम् । च । यज्ञम् । च । साधन्तः । ते । नः । धान्तु । वसव्यम् । असामि ॥३
 
“इयमेषाममृतानां यष्टव्यानां देवानां “गीः स्तुतिः क्रियत इति शेषः । “ये देवाः “सर्वताता सर्वतातौ यज्ञे “कृपणन्त प्रयच्छन्ति याच्यन्ते वा “रत्नं रमणीयं धनम् । “धियं “च अस्मदीयां स्तुतिं च “यज्ञं “च साधन्तः साधयन्तः “ते “नः अस्मभ्यं “वसव्यं वसुसमूहम् “असामि अनल्पमसाधारणं वा “धान्तु प्रयच्छन्तु ।।
 
 
Line ७६ ⟶ ८४:
 
सकृत्ऽस्वम् । ये । पुरुऽपुत्राम् । महीम् । सहस्रऽधाराम् । बृहतीम् । दुधुक्षन् ॥४
 
हे “इन्द्र “ते तव “आयवः मनुष्या अङ्गिरसः “तत् तदा “पनन्त “आ सर्वतः पनन्त स्तूयन्ते ।। “ये अङ्गिरसः “गोमन्तम् “ऊर्वं संघं पणिभिरपहृतं प्राप्तं “तितृत्सान् हिंसितुमैच्छन् । तृदेर्हिंसार्थस्य सनन्तस्य लेट्याडागमः । यद्योगादनिघातः । अभ्यस्तस्वरः । “ये चाङ्गिरसः “सकृत्स्वम् । या सकृत्सूते सा सकृत्सूः । तां सकृत्प्रजातां “पुरुपुत्रां बह्वोषधिवनस्पतिरूपपुत्रां “सहस्रधारां बहुलकामाना-- मुत्पादयित्रीं “बृहतीं विस्तृतां “महीं भूमिम् । यद्वा । पुरुपुत्रां बह्वोषधिवनस्पतिरूप पुत्रां “सहस्रधारां बहुकामवर्षित्रीं महीं महतीं पूज्यां वा बृहतीं परिमाणरहितां दिवं दुधुक्षन् दुदुहुः । ते पनन्तेति संबन्धः । ‘ सकृद्ध द्यौरजायत ' ( ऋ. सं. ६. ४८, २२ ) इत्याद्युक्तम् ॥
 
 
Line ९० ⟶ १००:
ऋभुक्षणम् । मघऽवानम् । सुऽवृक्तिम् । भर्ता । यः । वज्रम् । नर्यम् । पुरुऽक्षुः ॥५
 
हे “शचीवः कर्मवन्तो यजमानाः । व्यत्ययेनैकवचनम् । “इन्द्रं देवम् “अवसे रक्षणाय “कृणुध्वं कुरुध्वम् । कीदृशमिन्द्रम्। “अनानतं कदाचिदपि परेषामनवनतं “पृतन्यून् पृतना इच्छतः शत्रून् “दमयन्तं वशं प्रापयन्तं “ऋभुक्षणं महान्तं “मघवानं धनवन्तं सुवृक्तिं सुष्टुतिम् ।' “यः “पुरुक्षुः बहुशब्द इन्द्रः “नर्यं नरेभ्यो हितम् । असुरविघातित्वात् । तादृशं “वज्रं “भर्ता बिभर्ति तमिन्द्रमवसे कृणुध्वमिति ॥
 
 
निष्केवल्ये यद्वावान' इत्येषा धाय्या। सूत्रितं च- ‘ यद्वावानेति धाय्या पिबा सुतस्य रसिन इति सामप्रगाथः' (आश्व. श्रौ. ५. १५) इति । महाव्रतेऽप्येषा । तथैव पञ्चमारण्यके सूत्रितं च – ' यद्वावानेति धाय्या सूददोहाः' (ऐ. आ. ५, २. २ ) इति ॥
 
यद्वा॒वान॑ पुरु॒तमं॑ पुरा॒षाळा वृ॑त्र॒हेन्द्रो॒ नामा॑न्यप्राः ।
Line १०३ ⟶ ११७:
अचेति । प्रऽसहः । पतिः । तुविष्मान् । यत् । ईम् । उश्मसि । कर्तवे । करत् । तत् ॥६
 
“यत् यदा “पुरुतमम् अत्यन्तं प्रवृद्धतमं वृत्रं “ववान हन्ति पुराषाट् शत्रुपुराणामभिभविता इन्द्रः तदानीम् “आ अनन्तरमेव “वृत्रहेन्द्रः “नामानि उदकानि “अप्राः पूरयति । व्यत्ययेन मध्यमः । सोऽयमिन्द्रः “प्रासहः शत्रूणां प्रकर्षेणाभिभविता “पतिः सर्वस्य स्वामी “तुविष्मान् । तुवीति बहुनाम तत्सामर्थ्याद्धनं परिगृह्यते । बहुधन इत्यर्थः । ईदृशः सन् “अचेति सर्वैः प्रज्ञातः । स महानिन्द्रः “यदीं यदेतत्कर्म "उश्मसि वयं कामयामहे “तत् “करत् करोत्येव । इदं भवत्विदं भवत्विति यत्कामयामहे तत्तदानीमेव करोत्येव नोदास्त इत्यर्थः । ‘ सैतदेव प्रत्यपद्यत यद्वावान पुरुतमं पुराषाट्' (ऐ. ब्रा. ३. २२) इत्यादिकं ब्राह्मणमत्र द्रष्टव्यम् ॥ ॥ ५ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७४" इत्यस्माद् प्रतिप्राप्तम्