"मनीषापञ्चकम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
||मनीषापञ्चकं ||
 
<poem><span style="font-size: 14pt; line-height: 200%">
 
मनीषापञ्चकं
अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् |
यतिवर दूरीकर्तुं वाञ्छसि किं ब्रूहि गच्छ गच्छेति ||
 
 
प्रत्यग्वस्तुनि निस्तरङ्गसहजानन्दावबोधाम्बुधौ
Line १३ ⟶ ११:
किं गङ्गाम्बुनि बिम्बितेऽम्बरमणौ चाण्डालवीथीपयः
पूरे वाऽन्तरमस्ति काञ्चनघटीमृत्कुम्भयोर्वाऽम्बरे ||
 
 
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते
Line १९ ⟶ १६:
सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे-
च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ||१||
 
 
ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं
Line ३० ⟶ २६:
भूतं भाति च दुष्कृतं प्रदहता संविन्मये पावके
प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ||३||
 
 
या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते
Line ३६ ⟶ ३१:
तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय-
न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ||४||
 
 
यत्सौख्याम्बुधिलेशलेशत इमे शक्रादयो निर्वृता
Line ४२ ⟶ ३६:
यस्मिन्नित्यसुखाम्बुधौ गलितधीर्ब्रह्मैव न ब्रह्मविद्
यः कश्चित्स सुरेन्द्रवन्दितपदो नूनं मनीषा मम ||५||
 
 
दासस्तेऽहं देहदृष्ट्याऽस्मि शंभो
Line ४८ ⟶ ४१:
सर्वस्याऽऽत्मन्नात्मदृष्ट्या त्वमेवे-
त्येवं मे धीर्निश्चिता सर्वशास्त्रैः ||
 
 
||इति श्रीमच्छङ्करभगवतः कृतौ मनीषापञ्चकं संपूर्णम् ||
 
</span></poem>
 
[[वर्गः:स्तोत्राणि]]
"https://sa.wikisource.org/wiki/मनीषापञ्चकम्" इत्यस्माद् प्रतिप्राप्तम्