"ऋग्वेदः सूक्तं १०.१५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः । गायत्री।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
<div class="verse">
<pre>
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते ।
भेजानासः सुवीर्यम् ॥१॥
Line २२ ⟶ १९:
त्वमिन्द्राभिभूरसि विश्वा जातान्योजसा ।
स विश्वा भुव आभवः ॥५॥
</span></poem>
 
 
{{सायणभाष्यम्|
 
ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते ।
 
भे॒जा॒नास॑ः सु॒वीर्य॑म् ॥१
 
ई॒ङ्खय॑न्तीः । अ॒प॒स्युवः॑ । इन्द्र॑म् । जा॒तम् । उप॑ । आ॒स॒ते॒ ।
 
भे॒जा॒नासः॑ । सु॒ऽवीर्य॑म् ॥१
 
ईङ्खयन्तीः । अपस्युवः । इन्द्रम् । जातम् । उप । आसते ।
 
भेजानासः । सुऽवीर्यम् ॥१
 
 
त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः ।
 
त्वं वृ॑ष॒न्वृषेद॑सि ॥२
 
त्वम् । इ॒न्द्र॒ । बला॑त् । अधि॑ । सह॑सः । जा॒तः । ओज॑सः ।
 
त्वम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥२
 
त्वम् । इन्द्र । बलात् । अधि । सहसः । जातः । ओजसः ।
 
त्वम् । वृषन् । वृषा । इत् । असि ॥२
 
 
त्वमि॑न्द्रासि वृत्र॒हा व्य१॒॑न्तरि॑क्षमतिरः ।
 
उद्द्याम॑स्तभ्ना॒ ओज॑सा ॥३
 
त्वम् । इ॒न्द्र॒ । अ॒सि॒ । वृ॒त्र॒ऽहा । वि । अ॒न्तरि॑क्षम् । अ॒ति॒रः॒ ।
 
उत् । द्याम् । अ॒स्त॒भ्नाः॒ । ओज॑सा ॥३
 
त्वम् । इन्द्र । असि । वृत्रऽहा । वि । अन्तरिक्षम् । अतिरः ।
 
उत् । द्याम् । अस्तभ्नाः । ओजसा ॥३
 
 
त्वमि॑न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः ।
 
वज्रं॒ शिशा॑न॒ ओज॑सा ॥४
 
त्वम् । इ॒न्द्र॒ । स॒ऽजोष॑सम् । अ॒र्कम् । बि॒भ॒र्षि॒ । बा॒ह्वोः ।
 
वज्र॑म् । शिशा॑नः । ओज॑सा ॥४
 
त्वम् । इन्द्र । सऽजोषसम् । अर्कम् । बिभर्षि । बाह्वोः ।
 
वज्रम् । शिशानः । ओजसा ॥४
 
 
त्वमि॑न्द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा ।
 
स विश्वा॒ भुव॒ आभ॑वः ॥५
 
त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । विश्वा॑ । जा॒तानि॑ । ओज॑सा ।
 
सः । विश्वाः॑ । भुवः॑ । आ । अ॒भ॒वः॒ ॥५
 
त्वम् । इन्द्र । अभिऽभूः । असि । विश्वा । जातानि । ओजसा ।
 
सः । विश्वाः । भुवः । आ । अभवः ॥५
 
 
}}
 
</pre>
</div>
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५३" इत्यस्माद् प्रतिप्राप्तम्