"ऋग्वेदः सूक्तं १०.२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३०:
 
</span></poem>
 
== ==
{{सायणभाष्यम्|
‘ प्र हि' इति नवर्चं दशमं सूक्तमानुष्टुभं पूषदेवताकम् । आद्याचतुर्थ्यावुष्णिहौ। ऋषिः पूर्ववत् । तथा चानुक्रान्तं -- प्र हि नव पौष्णमानुष्टुभमाद्याचतुर्थ्या उष्णिहौ' इति । गतो विनियोगः ॥
 
 
प्र ह्यच्छा॑ मनी॒षा स्पा॒र्हा यंति॑ नि॒युतः॑ ।
Line ३९ ⟶ ४१:
प्र । हि । अच्छ॑ । म॒नी॒षाः । स्पा॒र्हाः । यन्ति॑ । नि॒ऽयुतः॑ ।
 
प्र । द॒स्रा । नि॒युत्ऽर॑थः । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ॥१
 
प्र । हि । अच्छ । मनीषाः । स्पार्हाः । यन्ति । निऽयुतः ।
 
प्र । दस्रा । नियुत्ऽरथः । पूषा । अविष्टु । माहिनः ॥१
 
“हि यस्मात्कारणात् “मनीषाः अस्मदीयाः स्तुतिलक्षणा वाचः “अच्छ गुणग्रहणद्वारेण पूषणमभिप्राप्तुं “प्र “यन्ति प्रकर्षेण गच्छन्ति । कीदृश्यः । स्पार्हाः सर्वगुणोपेतत्वात्स्पृहणीयाः “नियुतः । नियमनाद्वा नियोजनाद्वेत्येतद्रूपम् । अस्माभिर्नियमिता वा नियुक्ता वा । उच्चारिता इत्यर्थः । एतत् ज्ञात्वोपकारस्य प्रत्युपकारं कर्तुं “दस्रा दर्शनीयः “नियुद्रथः गमनाय सर्वदा नियतरथो नियुक्तरथो वा “माहिनः महान् “पूषा देवः “प्राविष्टु अस्मान् प्रकर्षेण रक्षतु । यद्वा । दस्रा दंसयितारौ कर्मणामुपक्षपयितारौ । परिसमापयितारावित्यर्थः । एवंभूतौ पत्नीयजमानौ पूषा रक्षत्विति योज्यम् ।।
 
 
Line ५३ ⟶ ५६:
यस्य॑ । त्यत् । म॒हि॒ऽत्वम् । वा॒ताप्य॑म् । अ॒यम् । जनः॑ ।
 
विप्रः॑ । आ । वं॒स॒त् । धी॒तिऽभिः॑ । चिके॑त । सु॒ऽस्तु॒ती॒नाम् ॥२
 
यस्य । त्यत् । महिऽत्वम् । वाताप्यम् । अयम् । जनः ।
 
विप्रः । आ । वंसत् । धीतिऽभिः । चिकेत । सुऽस्तुतीनाम् ॥२
 
“विप्रः मेधावी “अयं "जनः यजमान: “यस्य पूष्णः संबन्धि “त्यत् तत् प्रसिद्ध “महित्वं महत्त्वं “वाताप्यं मण्डले संभृतं परिपक्वमुदकं “धीतिभिः यागादिकर्मभिः “आ “वंसत् संभजते स देवः “सुष्टुतीनां तदीयाः शोभनाः स्तुतीः "चिकेत जानातु ॥
 
 
Line ६७ ⟶ ७१:
सः । वे॒द॒ । सु॒ऽस्तु॒ती॒नाम् । इन्दुः॑ । न । पू॒षा । वृषा॑ ।
 
अ॒भि । प्सुरः॑ । प्रु॒षा॒य॒ति॒ । व्र॒जम् । नः॒ । आ । प्रु॒षा॒य॒ति॒ ॥३
 
सः । वेद । सुऽस्तुतीनाम् । इन्दुः । न । पूषा । वृषा ।
 
अभि । प्सुरः । प्रुषायति । व्रजम् । नः । आ । प्रुषायति ॥३
 
य उक्तगुणः “सः पूषा “सुष्टुतीनां शोभनस्तोत्राणाम् । स्वरूपमिति शेषः । “वेद जानाति । अपि च "इन्दुर्न सोम इव तथायं “पूषा “वृषा कामानां वर्षिता भवति । “प्सुरः . रूपवान् सः। “अभि अस्मानभिलक्ष्य “प्रुषायति सिञ्चति । तथा “नः अस्माकं “व्रजं गोष्ठं च “आ “प्रुषायति आभिमुख्येन सिञ्चति । अस्मभ्यं हिरण्यपश्वादिकं ददातीत्यर्थः ॥
 
 
Line ८१ ⟶ ८६:
मं॒सी॒महि॑ । त्वा॒ । व॒यम् । अ॒स्माक॑म् । दे॒व॒ । पू॒ष॒न् ।
 
म॒ती॒नाम् । च॒ । साध॑नम् । विप्रा॑णाम् । च॒ । आ॒ऽध॒वम् ॥४
 
मंसीमहि । त्वा । वयम् । अस्माकम् । देव । पूषन् ।
 
मतीनाम् । च । साधनम् । विप्राणाम् । च । आऽधवम् ॥४
 
हे "देव द्योतमान “पूषन् “वयं स्तोतारः “त्वा त्वां “मंसीमहि स्तुमः । कीदृशम् । “अस्माकम् अस्मदीयानां “मतीनां “च अभिलषितानां च “साधनं साधयितारं “विप्राणां “च मेधाविनामपि “आधवं परिचर्याद्वारेण कम्पयितारम् ॥
 
 
Line ९५ ⟶ १०१:
प्रति॑ऽअर्धिः । य॒ज्ञाना॑म् । अ॒श्व॒ऽह॒यः । रथा॑नाम् ।
 
ऋषिः॑ । सः । यः । मनुः॑ऽहितः । विप्र॑स्य । य॒व॒य॒त्ऽस॒खः ॥५
 
प्रतिऽअर्धिः । यज्ञानाम् । अश्वऽहयः । रथानाम् ।
 
ऋषिः । सः । यः । मनुःऽहितः । विप्रस्य । यवयत्ऽसखः ॥५
 
“ऋषिः सर्वस्य द्रष्टा “सः पूषा "यज्ञानां “प्रत्यर्धिः अर्धभाक् “रथानां “अश्वहयः । हयतिर्गतिकर्मा। रथानां संबन्धिभिरश्वैर्गमनशीलो भवति । अश्वयुक्तेन रथेन सदा गन्तेत्यर्थः । “मनुर्हितः मनुष्यहितः “यः “विप्रस्य मेधाविनः स्तोतुः “यावयत्सखः शत्रूणां पृथक्कर्ता सखा भवति स इति पूर्वेण संबन्धः ॥ ॥ १३ ॥
 
 
Line १०९ ⟶ ११६:
आ॒ऽधीष॑माणायाः । पतिः॑ । शु॒चायाः॑ । च॒ । शु॒चस्य॑ । च॒ ।
 
वा॒सः॒ऽवा॒यः । अवी॑नाम् । आ । वासां॑सि । मर्मृ॑जत् ॥६
 
आऽधीषमाणायाः । पतिः । शुचायाः । च । शुचस्य । च ।
 
वासःऽवायः । अवीनाम् । आ । वासांसि । मर्मृजत् ॥६
 
“आधीषमाणायाः आत्मार्थं धीयमानायाः “शुचायाश्च दीप्ताया अजायाश्च “पतिः स्वामी । न केवलं स्त्रीमात्रस्य किंतु “शुचस्य दीप्तस्य पुंपशोः “च पतिरित्यर्थः । एवंभूतः पूषा देवः “अवीनाम् उरणानां संबन्धिभी रोमभिः “वासोवायः दशापवित्रादीनि वस्त्राणि प्रेरयन “वासांसि रजकशोध्यानि तानि वस्त्राणि “आ “मर्मृजत् आ समन्तात् प्रकाशोष्णाभ्यां शोधयन् भवति ॥
 
 
Line १२३ ⟶ १३१:
इ॒नः । वाजा॑नाम् । पतिः॑ । इ॒नः । पु॒ष्टी॒नाम् । सखा॑ ।
 
प्र । श्मश्रु॑ । ह॒र्य॒तः । दू॒धो॒त् । वि । वृथा॑ । यः । अदा॑भ्यः ॥७
 
इनः । वाजानाम् । पतिः । इनः । पुष्टीनाम् । सखा ।
 
प्र । श्मश्रु । हर्यतः । दूधोत् । वि । वृथा । यः । अदाभ्यः ॥७
 
“इनः ईश्वरः पूषा “वाजानां हविरादीनां सर्वेषामन्नानां “पतिः स्वामी “इनः प्रभुः “पुष्टीनां सर्वेषां प्राणिनां स्वभूतानां पोषणानां करणे “सखा मित्रभूतः । सर्वस्योपकारित्वात् । किंच “हर्यतः कामयमानस्य यजमानस्य स्वभूतं सोमं पिबन्निति शेषः। “श्मश्रु श्मश्रूणि "वृथा अनायासेनाप्रयत्नेन “प्र “वि "अदूधोत् प्रकर्षेण विविधं कम्पयति “यः पूषा “अदाभ्यः शत्रुभिरहिंस्यः स इति पूर्वेण संबन्धः ॥
 
 
Line १३७ ⟶ १४६:
आ । ते॒ । रथ॑स्य । पू॒ष॒न् । अ॒जाः । धुर॑म् । व॒वृ॒त्युः॒ ।
 
विश्व॑स्य । अ॒र्थिनः॑ । सखा॑ । स॒नः॒ऽजाः । अन॑पऽच्युतः ॥८
 
आ । ते । रथस्य । पूषन् । अजाः । धुरम् । ववृत्युः ।
 
विश्वस्य । अर्थिनः । सखा । सनःऽजाः । अनपऽच्युतः ॥८
 
हे “पूषन् देव “ते त्वदीयस्य “रथस्य “धुरम् "अजाः वाहनत्वेन “आ “ववृत्युः आवर्तयन्ति । आवहन्तीत्यर्थः । यस्त्वं “विश्वस्य सर्वस्य “अर्थिनः याचकस्य अभिलषितार्थप्रदातृत्वात्सखिभूतः “सनोजाः चिरं जातः "अनपच्युतः स्वाधिकारादनपगतः तस्य ते रथमिति संबन्धः ॥
 
 
Line १५१ ⟶ १६१:
अ॒स्माक॑म् । ऊ॒र्जा । रथ॑म् । पू॒षा । अ॒वि॒ष्टु॒ । माहि॑नः ।
 
भुव॑त् । वाजा॑नाम् । वृ॒धः । इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥९
 
अस्माकम् । ऊर्जा । रथम् । पूषा । अविष्टु । माहिनः ।
 
भुवत् । वाजानाम् । वृधः । इमम् । नः । शृणवत् । हवम् ॥९
 
“माहिनः महान् “पूषा “अस्माकं स्वभूतं “रथम् “ऊर्जा बलेन अन्नेन वा “अविष्टु अवतु रक्षतु । किंच “वाजानाम् अन्नानां “वृधः वर्धकः “भुवत् भवतु । “नः अस्मदीयम् “इमम् ईदृग्भूतं “हवम् आह्वानं “शृणवत् शृणोतु ॥ ॥ १४ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२६" इत्यस्माद् प्रतिप्राप्तम्