"ऋग्वेदः सूक्तं १.५६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
 
{{सायणभाष्यम्|
‘एष प्र पूर्वीः ' इति षडृचं षष्ठं सूक्तं सव्यस्यार्षमैन्द्रं जागतमित्युक्तम् । अनुक्रान्त च-' एष प्र षट् ' इति । विषुवति निष्केवल्ये एतत् सूक्तं शंसनीयम्। ‘विषुवान्दिवाकीर्त्यः' इति खण्डे सूत्रितम् -- ‘एष प्र पूर्वीर्वृषामदः प्र मंहिष्ठाय ' ( आश्व. श्रौ. ८. ६) इति ॥
 
 
ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषोऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणि॑ः ।
Line ३६ ⟶ ३८:
 
दक्षम् । महे । पाययते । हिरण्ययम् । रथम् । आऽवृत्य । हरिऽयोगम् । ऋभ्वसम् ॥१
 
"भुर्वणिः अत्ता “एषः इन्द्रः “तस्य यजमानस्य “पूर्वीः प्रभूताः “चम्रिषः चमूषु चमसेष्ववस्थिताः सोमलक्षणा इषः “प्र “अव “उदयंस्त प्रकर्षेण पानार्थमुद्धरति । तत्र दृष्टान्तः । "अत्यो "न "योषाम् । यथाश्वो वडवां क्रीडार्थमुपयच्छति । स चेन्द्रः "हिरण्ययं सुवर्णमयं "हरियोगं हरिभ्यां युक्तम् “ऋभ्वसम् उरु भासमानं “रथम् "आवृत्य अवस्थाप्य "महे महते वृत्रवधादिरूपाय कर्मणे "दक्षं प्रवृद्धमात्मानं सोमं "पाययते पानं कारयति ॥ पूर्वीः । ‘पॄ पालनपूरणयोः '।' पॄभिदिव्यधि° ' ( उ. सू. १. २३) इत्यादिना कुप्रत्ययः । ‘ उदोष्य्मपूर्वस्य' इति उत्वम् । पुरूशब्दात् ‘वोतो गुणवचनात् ' इति ङीष् । यणादेशः ।' हलि च ' इति दीर्घत्वम् । प्रत्ययस्वरः । चम्रिषः । ‘ चमु अदने' इत्यस्मात् ‘कृषिचमितनिधनि ' ( उ. सू. १. ८१) इत्यादिना ऊप्रत्ययान्तश्चमूशब्दः । तस्यां वर्तमाना इषः चम्विषः । वकारस्य रेफश्छान्दसः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अयंस्त । छान्दसे वर्तमाने लुङि व्यत्ययेनात्मनेपदम् । ‘ एकाचः' इति इट्प्रतिषेधः । भुर्वणिः । ‘ भुर्वतिरत्तिकर्मा (निरु. ९, २३ ) इति यास्कः । धातुपाठे तु ' भर्व हिंसायाम् ' इति पठ्यते । अस्मात् औणादिकः अनिप्रत्ययः । अकारस्य उकारश्छान्दसः । पाययते । ‘ पा पाने ' । ‘ शाच्छासाह्वाव्यावेपां युक् ( पा. सू. ७. ३. ३७ ) इति हेतुमति णिचि युगागमः । ‘ णिचश्च' ( पा. सू. १. ३. ७४ ) इत्यात्मनेपदम् । हिरण्ययम् । ऋत्व्यवास्त्व्य ' इत्यादिना हिरण्यशब्दात उत्तरस्य मयटो मशब्दलोपो निपात्यते । हरियोगम् । हर्योर्योगो योजनं यस्मिन् । हरिशब्द इन्प्रत्ययान्त आद्युदात्तः । स एव बहुव्रीहिस्वरेण शिष्यते । ऋभ्वसम् । उरुभासम् इत्यस्य पृषोदरादित्वात् ऋभ्वसादेशः ॥
 
 
Line ४९ ⟶ ५३:
 
पतिम् । दक्षस्य । विदथस्य । नु । सहः । गिरिम् । न । वेनाः । अधि । रोह । तेजसा ॥२
 
“गूर्तयः स्तोतारः "नेमन्निषः नमस्कारपूर्वं गच्छन्तः । यद्वा नीतहविष्काः "परीणसः परितो व्याप्नुवन्तः एवंगुणविशिष्टा यजमानाः "तम् इन्द्रं स्तुतिभिः अधिरोहन्ति स्तुवते इत्यर्थः। तत्र दृष्टान्तः। “सनिष्यवः सनिं धनमात्मन इच्छन्तो वणिजो धनार्थं "संचरणे संचारे निमित्तभूते सति "समुदं "न । यथा नावा समुद्रमधिरोहन्ति एवं स्तोतारोऽपि स्वाभिमतधनलाभायेन्द्रं स्तुवन्तीति भावः। हे स्तोतस्त्वं च "दक्षस्य प्रवृद्धस्य "विदथस्य यज्ञस्य “पतिं पालयितारं "सहः सहस्वन्तं बलवन्तमिन्द्रं "तेजसा देवताप्रकाशकेन स्तोत्रेण "नु क्षिप्रम् "अधि "रोह स्तुहीति यावत् । तत्र दृष्टान्तः। “वेनाः कान्ताः स्त्रियः “गिरिं “न । यथा पर्वतं स्वाभिमतपुष्पोपचयार्थमधिरोहन्ति ॥ गूर्तयः । गॄ शब्दे । गृणन्ति स्तुवन्तीति गूर्तयः । ‘क्तिच्क्तौ च°' इति कर्तरि क्तिप् ।' बहुलं छन्दसि ' इति उत्वम् । ‘हलि च' इति दीर्घः । ‘ चितः' इत्यन्तोदात्तत्वम् । नेमन्निषः । ‘णमु प्रह्वत्वे' इत्यस्मात् शतरि व्यत्ययेन एत्वम् , तकारस्य नकारादेशश्च । नमन्तः इष्यन्तीन्द्रं प्राप्नुवन्तीति' नेमन्निषः। 'इषु गतौ' इत्यस्मात्
क्विप् च ' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा ।' णीञ् प्रापणे ' इत्यस्मात् ' अर्तिस्तुसु° ' इत्यादिना मन्प्रत्ययः । बहुलवचनात् नकारस्य इत्संज्ञाभावः। नीताः प्रत्ता इषो येषाम् । “ परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । परीणसः। ‘णस कौटिल्ये' इत्ययं धातुर्गत्यर्थो धातूनामनेकार्थत्वात् । परितो नसन्ति गच्छन्तीति परीणसः । “क्विप् च ' इति क्विप् ।' निपातस्य च' इति पूर्वपदस्य दीर्घत्वम् ।' उपसर्गादसमासेऽपि ' इति णत्वम् । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । नशतिर्गतिकर्मा । अस्मात् पूर्ववत् क्विपि शकारस्य सकारः। सनिष्यवः। ‘षणु दाने' इत्यस्मात् ‘इन्सर्वधातुभ्यः' इति कर्मणि इन्प्रत्ययः । सनिमात्मन इच्छन्तीति क्यचि ‘सर्वप्रातिपदिकेभ्यो लालसायामसुग्वक्तव्यः सुगागमोऽपि वक्तव्यः' (का. ७. १. ५१. ३) इति सुक्। ‘ क्याच्छन्दसि' इति उप्रत्ययः । नु । ऋचि तुनुघ' इति सांहितिको दीर्घः । सहः । अस्मादुत्तरस्य मतुपः छान्दसो लुक् ॥
 
 
 
Line ६२ ⟶ ७०:
 
येन । शुष्णम् । मायिनम् । आयसः । मदे । दुध्रः । आभूषु । रमयत् । नि । दामनि ॥३
 
“सः इन्द्रः "तुर्वणिः शत्रूणां हिंसिता क्षिप्रकारी वा । • तुर्वणिस्तूर्णवनिः ' ( निरु. ६. १४ ) इति यास्कः । तूर्णसंभजन इति तस्यार्थः । "महान् प्रवृद्धश्च भवति । तस्येन्द्रस्य “शवः बलं “पौंस्ये वीरैः पुरुषैः कर्तव्ये संग्रामे “अरेणु अनवद्यं "तुजा शत्रूणां हिंसकं सत् "भ्राजते दीप्यते। तत्र दृष्टान्तः । “गिरेः पर्वतस्य “भृष्टिर्न ऋङ्गमिव । तद्यथोन्नतं सद्दीप्यते तद्वत्। "आयसः अयोमयकवचयुक्तदेहः "दुध्रः दुष्टानां शत्रूणां धर्तावस्थापयिता एवंभूत इन्द्रः “मदे सोमपानेन हर्षे सति "येन बलेन "शुष्णं सर्वस्य शोषकमसुरं "मायिनं मायाविनम् "आभूषु कारागृहेषु "दामनि बन्धके निगडे "नि "रमयत् न्यवासयत् । तद्वलमिति पूर्वेणान्वयः ॥ तुर्वणिः । तुर्वी हिंसार्थः । अस्मात् औणादिकः अनिप्रत्ययः । अरेणु । रेणुवदाच्छादकत्वात् रेणुशब्देनावद्यमुच्यते । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । तुजा। ‘तुज हिंसायाम्'। इगुपधलक्षणः कः। ‘सुपां सुलुक्' इति विभक्तेः आकारः। दुध्रः। दुष्टान् ध्रियतेऽवस्थापयतीति दुध्रः । ‘धृञ् अवस्थाने' इत्यस्मात् अन्तर्भावितण्यर्थात् मूलविभुजादित्वात् कप्रत्ययः (पा. सू. ३. २. ५. २)। यणादेशः । रेफलोपश्छान्दसः । रमयत् । अमन्तत्वात् मित्त्वे ‘ मितां ह्रस्वः' इति ह्रस्वत्वम् । छान्दसः संहितायां दीर्घः ॥
 
 
Line ७५ ⟶ ८५:
 
यः । धृष्णुना । शवसा । बाधते । तमः । इयर्ति । रेणुम् । बृहत् । अर्हरिऽस्वनिः ॥४
 
"यः इन्द्रः “धृष्णुना धर्षकेन "शवसा बलेन “तमः तमोरूपं वृत्रादिमसुरं "बाधते हिनस्ति “ऊतये रक्षणाय “त्वावृधा त्वया स्तोत्रा वर्धितं तम् "इन्द्रं "देवी “तविषी द्योतमानं बलं "यदि यदा “सिषक्ति समवैति। सेवते इति यास्कः (निरु. ३.२१)। "सूर्यः "उषसं "न यथोषोदेवतां सेवते नित्यं तत्संबद्धो भवतीत्यर्थः। तदानीम् "अर्हरिष्वणिः । गच्छन्तो हरन्तीति अर्हरयः शत्रवः । तेषां व्यथोत्पादनेन स्वनयिता शब्दयिता इन्द्रः "रेणुं रेषणं हिंसनं "बृहत् प्रभूतम् "इयर्ति शत्रून् गमयति ॥ त्वावृधा। त्वया वर्धते इति त्वावृत् ।' क्विप् च ' इति क्विप् । प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वादेशः । छान्दसं दकारस्य आत्वम् । ‘सुपां सुलुक् ' इति द्वितीयाया आकारः । सिषक्ति । षच समवाये'। ‘बहुलं छन्दसि ' इति शपः श्लुः ।' बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । इयर्ति । ‘ ऋ सृ गतौ '। जौहोत्यादिकः। अस्मात् अन्तर्भावितण्यर्थात् लट् । शप्श्लुद्विर्भावोरदत्वहलादिशेषाः। ‘अर्तिपिपर्त्योश्च इति अभ्यासस्य इत्वम्। ‘ अभ्यासस्यासवर्णे ' (पा. सू. ६. ४. ७८) इति इयङादेशः । अनुदात्ते च' इति अभ्यासस्याद्युदात्तत्वम् । पूर्वपदस्य वाक्यान्तरगतत्वेन पदादपरत्वात् निघाताभावः। रेणुम् । ‘ री गतिरेषणयोः । अस्मात् औणादिको नुप्रत्ययः । अर्हरिष्वणिः । अर्तेः ‘अन्येभ्योऽपि दृश्यन्ते ' इति विच्। अरो गच्छन्तश्चेमे हरयश्चेत्यर्हरयः । तेषां स्वनयिता । ‘स्यमु स्वन ध्वन शब्दे । अस्मात् ण्यन्तात् औणादिक इन्प्रत्ययः । णेरनिटि ' इति णिलोपः । घटादित्वात् मित्त्वे ‘मितां ह्रस्वः' इति ह्रस्वत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
 
 
Line ८८ ⟶ १००:
 
स्वःऽमीळ्हे । यत् । मदे । इन्द्र । हर्ष्या । अहन् । वृत्रम् । निः । अपाम् । औब्जः । अर्णवम् ॥५
 
"यत् यदा "तिरः वृत्रेण तिरोहितं "धरुणं सर्वस्य प्राणिजातस्य धारकम् "अच्युतं विनाशरहितं “रजः उदकं “दिवः द्युलोकात् "आतासु । आता इति दिङ्नाम । आतासु विस्तृतासु दिक्षु हे “इन्द्र "बर्हणा हन्ता त्वं "वि "अतिष्ठिपः विविधं स्थापयांचकृषे। तथा "यत् यदा "स्वर्मीळहे। मीळ्हम् इति धननाम। स्वः सुष्ठु गन्तव्यं मीळ्हं धनं यस्मिन् तस्मिन् संग्रामे “मदे तव सोमपानेन हर्षे सति “हर्ष्या हृष्टया शक्त्या "वृत्रम् आवकमसुरम् "अहन् त्वमवधीः । तदानीम् "अपां पूर्णम् "अर्णवं मेघं "निः “औब्जः वर्षणाभिमुखमधोमुखमकार्षीः । वृष्टेरावरकं वृत्रं हत्वा वृष्टिजलेन भूमिं न्यसैक्षीरिति तात्पर्यार्थः ॥ अतिष्ठिपः । तिष्ठतेः ण्यन्तात् लुङि च्लेः चङादेशः । णिलोपः । तिष्ठतेरित् ' ( पा. सू. ७. ४. ५) इति उपधाया इत्वम् । ‘चङि ' (पा. सू. ६. १. ११) इति द्विर्वचने 'शर्पूर्वाः खयः ' इति थकारः शिष्यते । चर्त्वेन तकारः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । बर्हणा । ‘ सुपां सुलुक् ' इति सोः आकारः । स्वर्मीळ्हे। मिह सेचने'। निष्ठा'। ‘हो ढः' (पा. सू. ८. २. ३१ ) इति ढत्वम् । “झषस्तथोर्धोऽधः' इति तकारस्य धत्वम् । तस्य ष्टुत्वे ‘ढो ढे लोपः ' (पा. सू. ८. ३. १३ ) इति ढलोपः । ढ्रलोपे पूर्वस्य' (पा. सू. ६. ३. १११) इति दीर्घत्वम् । स्वरित्येतत् ‘न्यङ्स्वरौ स्वरितौ ' इति स्वर्यते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । अहन् । हन्तेर्लङि मध्यमैकवचने ‘हल्ङ्याब्भ्यः' इति सेर्लोपः। यद्वृत्तयोगादनिघातः । औब्जः । “उब्ज आर्जवे'। लङि आडागमो वृद्धिश्च ॥
 
 
Line १०२ ⟶ ११६:
त्वम् । सुतस्य । मदे । अरिणाः । अपः । वि । वृत्रस्य । समया । पाष्या । अरुजः ॥६
 
हे "इन्द्र "माहिनः प्रवृद्धः “त्वं “दिवः द्युलोकात् "पृथिव्याः "सदनेषु प्रदेशेषु "ओजसा बलेन “धरुणं सर्वस्य जगतो धारकं वृष्टिजलं “धिषे दधिषे स्थापयसि । यस्मात् "त्वं "सुतस्य सोमस्य पानेन "मदे हर्षे सति "अपः जलानि "अरिणाः मेघात् निरगमयः। “वृत्रस्य आवरकं वृत्रं च "समया धृष्टया "पाष्या शिलया यद्वा शक्त्या "वि "अरुजः विशेषेणाभाङ्क्षीः ॥ धिषे । दधातेश्छान्दसो वर्तमाने लिट् । 'द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्' (का. ६. १. ८.१) इति वचनात् द्विर्वचनाभावः। क्राद्रिनियमात् इडागमे ‘ आतो लोप इटि च ' इति आकारलोपः। माहिनः । ‘ महेरिनण् च ' (उ. सू. २. २१४) इति ‘मह पूजायाम्' इत्यस्मात् औणादिक इनण्प्रत्ययः । अत उपधायाः' इति वृद्धिः । अरिणाः। री गतिरेषणयोः । क्रैयादिकः । लङि सिपि • प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । समया । षम ष्टम अवैक्लव्ये '। समतीति समा । पचाद्यच् । चितः' इत्यन्तोदात्तत्वम् । पाष्या। ‘पिष्लृ संचूर्णने ' इत्यस्मात् औणादिक इन्प्रत्ययः । बहुलवचनात् उपधाया आकारः। ‘ कृदिकारादक्तिनः' (पा. सू. ४. १. ४५ ग.) इति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । तृतीयैकवचने यणादेशे सति ‘ उदात्तस्वरितयोर्यणः' इति स्वरितत्वम् । अरुजः । ‘ रुजो भङ्गे'। तौदादिकः । शस्य ङित्त्वात् गुणाभावः ॥ ॥ २१ ॥
 
}}
 
== ==
१.५६.३ पौंस्ये वीरैः पुरुषैः कर्तव्ये संग्रामे अरेणु अनवद्यं तुजा शत्रूणां हिंसकं सत् भ्राजते दीप्यते। रेणुवदाच्छादकत्वात् रेणुशब्देनावद्यमुच्यते।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.५६" इत्यस्माद् प्रतिप्राप्तम्