"ऋग्वेदः सूक्तं ५.५०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. विश्वे देवाः। अनुष्टुप्, ५ पङ्क्तिः।
}}
<poem><span style="font-size: 14pt; line-height: 200%">विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् ।
 
 
<div class="verse">
<pre>
विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् ।
विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥१॥
ते ते देव नेतर्ये चेमाँ अनुशसे ।
Line २२ ⟶ १८:
एष ते देव नेता रथस्पतिः शं रयिः ।
शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे ॥५॥
</span></poem>
 
{{सायणभाष्यम्|
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् ।
 
विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॑ ॥१
 
विश्वः॑ । दे॒वस्य॑ । ने॒तुः । मर्तः॑ । वु॒री॒त॒ । स॒ख्यम् ।
 
विश्वः॑ । रा॒ये । इ॒षु॒ध्य॒ति॒ । द्यु॒म्नम् । वृ॒णी॒त॒ । पु॒ष्यसे॑ ॥१
 
विश्वः । देवस्य । नेतुः । मर्तः । वुरीत । सख्यम् ।
 
विश्वः । राये । इषुध्यति । द्युम्नम् । वृणीत । पुष्यसे ॥१
 
 
ते ते॑ देव नेत॒र्ये चे॒माँ अ॑नु॒शसे॑ ।
 
ते रा॒या ते ह्या॒३॒॑पृचे॒ सचे॑महि सच॒थ्यै॑ः ॥२
 
ते । ते॒ । दे॒व॒ । ने॒तः॒ । ये । च॒ । इ॒मान् । अ॒नु॒ऽशसे॑ ।
 
ते । रा॒या । ते । हि । आ॒ऽपृचे॑ । सचे॑महि । स॒च॒थ्यैः॑ ॥२
 
ते । ते । देव । नेतः । ये । च । इमान् । अनुऽशसे ।
 
ते । राया । ते । हि । आऽपृचे । सचेमहि । सचथ्यैः ॥२
 
 
अतो॑ न॒ आ नॄनति॑थी॒नत॒ः पत्नी॑र्दशस्यत ।
 
आ॒रे विश्वं॑ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ॥३
 
अतः॑ । नः॒ । आ । नॄन् । अति॑थीन् । अतः॑ । पत्नीः॑ । द॒श॒स्य॒त॒ ।
 
आ॒रे । विश्व॑म् । प॒थे॒ऽस्थाम् । द्वि॒षः । यु॒यो॒तु॒ । युयु॑विः ॥३
 
अतः । नः । आ । नॄन् । अतिथीन् । अतः । पत्नीः । दशस्यत ।
 
आरे । विश्वम् । पथेऽस्थाम् । द्विषः । युयोतु । युयुविः ॥३
 
 
यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्द्रोण्य॑ः प॒शुः ।
 
नृ॒मणा॑ वी॒रप॒स्त्योऽर्णा॒ धीरे॑व॒ सनि॑ता ॥४
 
यत्र॑ । वह्निः॑ । अ॒भिऽहि॑तः । दु॒द्रव॑त् । द्रोण्यः॑ । प॒शुः ।
 
नृ॒ऽमनाः॑ । वी॒रऽप॑स्त्यः । अर्णा॑ । धीरा॑ऽइव । सनि॑ता ॥४
 
यत्र । वह्निः । अभिऽहितः । दुद्रवत् । द्रोण्यः । पशुः ।
 
नृऽमनाः । वीरऽपस्त्यः । अर्णा । धीराऽइव । सनिता ॥४
 
 
ए॒ष ते॑ देव नेता॒ रथ॒स्पति॒ः शं र॒यिः ।
 
शं रा॒ये शं स्व॒स्तय॑ इष॒ःस्तुतो॑ मनामहे देव॒स्तुतो॑ मनामहे ॥५
 
ए॒षः । ते॒ । दे॒व॒ । ने॒त॒रिति॑ । रथः॒पतिः॑ । शम् । र॒यिः ।
 
शम् । रा॒ये । शम् । स्व॒स्तये॑ । इ॒षः॒ऽस्तुतः॑ । म॒ना॒म॒हे॒ । दे॒व॒ऽस्तुतः॑ । म॒ना॒म॒हे॒ ॥५
 
एषः । ते । देव । नेतरिति । रथःपतिः । शम् । रयिः ।
 
शम् । राये । शम् । स्वस्तये । इषःऽस्तुतः । मनामहे । देवऽस्तुतः । मनामहे ॥५
 
 
 
}}
 
</pre>
</div>
{{ऋग्वेदः मण्डल ५}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.५०" इत्यस्माद् प्रतिप्राप्तम्