"ऋग्वेदः सूक्तं ५.५०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
 
{{सायणभाष्यम्|
 
‘ विश्वो देवस्य ' इति पञ्चर्चं षष्ठं सूक्तं स्वस्त्यात्रेयमुनेरार्षं वैश्वदेवम् । पञ्चमी पङ्क्तिः आद्याश्चतस्रोऽनुष्टुभः । तदुक्तमनुक्रमण्याम् -' विश्वः स्वस्त्यात्रेयः पङ्क्त्यन्तम् ' इति । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि वैश्वदेवशस्त्रे विश्वो देवस्येति प्रतिपत्तृचस्याद्यः । सूत्रितं च- ‘ विश्वो देवस्य नेतुरित्येका ' ( आश्व. श्रौ. ७. ६ ) इति । आभिप्लविकेषु द्वितीयचतुर्थषष्ठेष्वहःस्वेषैव वैश्वदेवस्य शस्त्रस्य प्रतिपत् ।' युग्मेष्वेवमभिप्लवे ' ( आश्व. श्रौ. ७. ६ ) इति सूत्रितत्वात् ॥
 
 
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् ।
 
Line ३२ ⟶ ३६:
 
विश्वः । राये । इषुध्यति । द्युम्नम् । वृणीत । पुष्यसे ॥१
 
"विश्वः सर्वः “मर्तः “नेतुः "देवस्य । सवितुरित्यर्थः । तस्य “सख्यं “वुरीत वृणीत । “विश्वः जनः “राये धनस्य “इषुध्यति ॥ पञ्चमलकारः ॥ ईशीत । तस्यानुग्रहात् सर्वां जनः “द्युम्नं धनं “वृणीत "पुष्यसे पुष्ट्यै पर्याप्तं धनम् ॥
 
 
Line ४५ ⟶ ५१:
 
ते । राया । ते । हि । आऽपृचे । सचेमहि । सचथ्यैः ॥२
 
हे “नेतः “देव “ते तव स्वभूताः “ते वयं यजमानाः “ये “च अन्ये “इमान् । विभक्तिव्यत्ययः । इमे होत्रादयः “अनुशसे शंसितुं प्रभवन्ति तेऽपि त्वदीयाः । यद्वा । इमान् अन्यान् इन्द्रादीन् अनुशसे क्रमेण शंसितुं प्रभवन्ति । “ एकैव वा महानात्मा देवता स सूर्यः स हि सर्वभूतात्मा' इत्युक्तत्वादितरासां देवतानां तदन्तर्भावादिति भावः। न केवलं त्वच्छंसका एवेत्यर्थः । “ते उभये वयं “राया धनेन सचेमहि इति संबन्धः । “ते “हि ते खलु “आपृचे आपर्चनीयाः ॥ कृत्यार्थे केन्प्रत्ययः । ‘ कृन्मेजन्तः' इत्यव्ययत्वाद्विभक्तेरदर्शनम् ॥ "सचथ्यैः सर्वैः कामैः “सचेमहि संगच्छेमहि ॥
 
 
Line ५८ ⟶ ६६:
 
आरे । विश्वम् । पथेऽस्थाम् । द्विषः । युयोतु । युयुविः ॥३
 
“अतः अस्मिन् यज्ञे ॥ सार्वविभक्तिकस्तसिः ॥ "नः अस्माकमृत्विजां "नॄन् नेतॄन् “अतिथीन् तद्वत् पूज्यन् देवान् “आ “दशस्यत सर्वतः परिचरत । “अतः अस्मिन् यज्ञे “पत्नीः देवानां पत्नीरपि दशस्यत हविष्प्रदानादिना । यद्वा । नः अस्मभ्यं नॄन् पुत्रभृत्यादीनतिथीन् पत्नीश्चैतत्त्रयमत्र दशस्यत । हे देवाः प्रयच्छत। “आरे दूरे “विश्वं सर्वं “पथेष्ठां मार्गे वर्तमानं वैरिणं “द्विषः अन्यानपि द्विषो द्वेष्टॄन् "युयोतु पृथक्करोतु देवसंघः सविता वा "यूयुविः। सर्वस्यामिश्रयिता पृथक्कर्ता ॥
 
 
Line ७१ ⟶ ८१:
 
नृऽमनाः । वीरऽपस्त्यः । अर्णा । धीराऽइव । सनिता ॥४
 
“यत्र यस्मिन्यज्ञे “वह्निः यज्ञस्य वोढा “अभिहितः यूपं प्रापितः “द्रोण्यः यूपार्हः “पशुः “दुद्रवत् गच्छति यूपं प्रति तत्र “नृमणाः यजमानमनाः सविता “वीरपस्त्यः । वीरा ऋत्विग्यजमानाः पुत्रभृत्यादयो वा तद्वत्पस्त्यं गृहं यस्य स तादृशः । प्रेरितगृहो वा । पुत्राद्युपेतगृहप्रदः इत्यर्थः । “सनिता संभक्ता भवति । “अर्णा अरणकुशला “धीरेव योषिदिव । यद्वा । अर्णानि हवींष्यभिलक्ष्य सनिता भवति ॥
 
 
Line ८५ ⟶ ९७:
शम् । राये । शम् । स्वस्तये । इषःऽस्तुतः । मनामहे । देवऽस्तुतः । मनामहे ॥५
 
हे “नेतः “देव सवितः “ते तव “एषः “रथःपतिः सर्वस्य पालकः “रयिः दातव्यधनवान् ॥ मत्वर्थो लुप्यते ॥ “शं करोत्विति शेषः । वयं च “राये धनस्य “शं सुखाय । यद्वा । राये धनाय “शं सुखाय च “स्वस्तये अविनाशाय “इषःस्तुतः एषणीयस्य सवितुः स्तोतारो वयं “मनामहे स्तुमः । “देवस्तुतः देवानां देवस्य वा सवितुः स्तोतारः “मनामहे स्तुमः ॥ ॥ ४ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.५०" इत्यस्माद् प्रतिप्राप्तम्