"ऋग्वेदः सूक्तं १.८९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२२:
स्वस्ति । नः । तार्क्ष्यः । अरिष्टऽनेमिः । स्वस्ति । नः । बृहस्पतिः । दधातु ॥
 
"वृद्धश्रवाः वृद्धं प्रभूतं श्रवः श्रवणं स्तोत्रं हविर्लक्षणमन्नं वा यस्य तादृशः “इन्द्रः "नः अस्माकम् । ‘स्वस्तीत्स्यविनाशनाम ' ( निरु. ३. २१)। “स्वस्ति अविनाशं “दधातु विदधातु करोतु । “विश्ववेदाः। विश्वानि वेत्तीति विश्ववेदाः । यद्वा विश्वानि सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्य । तादृशः “पूषा पोषको देवः “नः अस्माकं “स्वस्ति विदधातु । “अरिष्टनेमिः । नेमिः इति आयुधनाम । अरिष्टोऽहिंसितो नेभिर्यस्यनेमिर्यस्य । यद्वा रथचक्रस्य धारा नेमिः । यत्संबन्धिनो रथस्य नेमिर्न हिंस्यते सोऽरिष्टनेमिः। एवंभूतः “तार्क्ष्यः तृक्षस्य पुत्रो गरुत्मान् नः अस्माकं "स्वस्ति अविनाशं विदधातु । तथा “बृहस्पतिः बृहतां देवानां पालयिता “नः अस्माकं “स्वस्ति अविनाशं विदधातु ॥ वृद्धश्रवाः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । विश्ववेदाः । ‘ विद ज्ञाने', ‘ विद्लृ लाभे'। आभ्यामसुन्प्रत्ययान्तो वेदशब्दः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । तार्क्ष्यः । तृक्षस्यापत्यम् । गर्गादिभ्यो यञ्' (पा. सू. ४. १. १०५ )। ञित्वादाद्युदात्तत्वम् । अरिष्टनेमिः । न रिष्टा अरिष्टा । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अरिष्टा नेमिर्यस्य स तथोक्तः । बृहस्पतिः । ‘ तद्बृहतोः करपत्योः०' (पा. सू. ६. १. १५७. ग. ) इति सुट्तलोपौ ।' उभे वनस्पत्यादिषु । इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
 
 
पङ्क्तिः १९१:
 
== ==
{{टिप्पणी|
 
१.८९.६
[http://puraana.tripod.com/pur_index30/pva9.htm स्वस्त्युपरि पौराणिकाः संदर्भाः]
 
[http://puraana.tripod.com/pur_index30/swasti.htm स्वस्त्युपरि वैदिकाः संदर्भाः]
 
[https://www.academia.edu/38580496/Proving_that_Svastika_is_NOT_a_syllable_but_hypertext_of_logo-semantic_Indus_Script._History_of_svastika_and_its_use_on_metalwork_wealth-accounting_ledgers स्वस्तिकोपरि पुरातत्त्वअनुसन्धानम्]
 
[[File:तार्क्ष्य साम Eagle chant.ogg|thumb|तार्क्ष्य साम Eagle chant]]
 
 
१.८९.८
Line १९७ ⟶ २०८:
अभिशापोऽप्रजाः सन्तु भद्रमाशीस्तु गोतमे ।।बृहद्देवता १.५८ ।।
 
}}
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८९" इत्यस्माद् प्रतिप्राप्तम्