"ऋग्वेदः सूक्तं ३.२२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २४:
 
{{सायणभाष्यम्|
‘ अयं सः' इति पञ्चर्चं दशमं सूक्तम् । अत्रेयमनुक्रमणिका - अयं स उपान्त्यानुष्टुप् पुरीष्येभ्योऽग्निभ्यः' इति । ऋषिः कौशिको गाथी। पञ्चचितिरूपा अग्नयो देवता । चतुर्थ्यनुष्टुप् शिष्टाः त्रिष्टुभः । प्रातरनुवाकाश्विनशस्त्रयोरुक्तः सूक्तविनियोगः । अग्निचयने इष्टकाप्रणयने ' पुरीष्यासः' इत्येषानुवचनीया । ‘ प्रेषितः पुरीष्यचितयेऽन्वाह ' इत्युपक्रम्य ' पुरीष्यासो अग्नय इति त्रिरुपांशु सप्रणवम् ' ( आश्व. श्रौ. ४. ८) इति सूत्रितम् ॥
 
 
अ॒यं सो अ॒ग्निर्यस्मि॒न्सोम॒मिन्द्र॑ः सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः ।
 
Line ३५ ⟶ ३८:
 
सहस्रिणम् । वाजम् । अत्यम् । न । सप्तिम् । ससऽवान् । सन् । स्तूयसे । जातऽवेदः ॥१
 
गाथी ब्रूते । अयम् उत्तरवेद्यामाहुत्यधिकरणभूताहवनीयरूपतया दृश्यमानः “अग्निः “सः तथाविधः खलु “वावशानः सोमं कामयमानः “इन्द्रः “यस्मिन् अग्नौ “सुतम् अभिषवादिसंस्कारोपेतं “सोमं “जठरे स्वोदरे “दधे दधार । तस्मात् तादृशमहिमोपेतः सोऽग्निरिति पूर्वेणान्वयः । किंच हे “जातवेदः “सहस्रिणम् । सहस्रं नानारूपतां युद्धे यो भजति स सहस्री। तम् “अत्यं वेगवशात अतनशीलं “सप्तिं "न अश्वमिव “वाजम् आज्यौषधिसोमाद्यनेकप्रकारं हविर्लक्षणमन्नं “ससवान भेजिवान् “सन् त्वं “स्तूयसे स्तोतृभिरस्माभिः स्तूयमानो वर्तसे ॥ दधे । दधातेर्लिटि ‘ लिटस्तझयोरेशिरेच् ' इति तप्रत्ययस्य एश् इत्यादेशः । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । वावशानः । ‘ वश कान्तौ ' इत्यस्य यङ्लुकि ' दीर्घोऽकितः' इत्यभ्यासस्य दीर्घः । व्यत्ययेन शानच् । चित्स्वरः । ससवान् ।' षण संभक्तौ । क्वसाविडभावः । नलोपः । प्रत्ययस्वरः । स्तूयसे । ‘ ष्टुञ् स्तुतौ ' । कर्मणि यक् ।' अकृत्सार्वधातुकयोः° ' इति दीर्घः । निघातः ॥
 
 
Line ४८ ⟶ ५३:
 
येन । अन्तरिक्षम् । उरु । आऽततन्थ । त्वेषः । सः । भानुः । अर्णवः । नृऽचक्षाः ॥२
 
“यजत्र यजनीय हे “अग्ने “दिवि द्युलोके “यत् “वर्चः आदित्याख्यं यज्ज्योतिस्तत् “ते तवैव ज्योतिः । “पृथिव्याम् आहवनीयादिरूपतया वर्तमानं यत्तेजस्तत्त्वदीयमेव । प्रसिद्धं तेजोऽभिधाय गूढं ज्योतिरभिधत्ते । यदोषधीष्वप्सु” इति । “ओषधीषु अरणिप्रभृतिषु काष्ठेषु “यत् तेजः । यद्वा ओषधीषु वनस्पत्यादिषु सोमाख्यं यत्तेजः “अप्सु जलेषु यदौर्वाख्यं तेजस्तत्सर्वम् “आ सर्वत्र वर्तमानं तेजः तावकमेव । किंच "येन वायुरूपेण तेजसा “अन्तरिक्षम् आकाशम् “उरु “आततन्थ आतेनिथ विस्तीर्णं कृतवानसि । “त्वेषः दीप्तिमान् अत एव “भानुः भासमानः “नृचक्षाः नॄणां साक्षितया द्रष्टा “अर्णवः “समुद्रवन्महान् । “सः तादृशस्त्वमन्तरिक्षमातेनिथेति पूर्वेणान्वयः। उक्तार्थे वाजसनेयकम् --
‘ अग्ने यत्ते दिवि वर्च इत्यादित्यो वा अस्य दिवि वर्चः पृथिव्यामित्ययमग्निः पृथिव्यां यदोषधीष्वप्स्वा यजत्रेति य एवौषधिषु चाप्सु चाग्निस्तमेतदाह येनान्तरिक्षमुर्वाततन्थेति वायुः स त्वेषः स भानुरर्णवो नृचक्षा इति महान्त्स भानुरर्णवो नृचक्षा इत्येतत् ' ( श. ब्रा. ७. १. २३) इति ॥ पृथिव्याम् ।' उदात्तयणो हल्पूर्वात् ' इति विभक्तेः उदात्तत्वम् । ओषधीषु ।' ओषधेश्च विभक्तावप्रथमायाम् ' इति दीर्घत्वम् । अप्सु । ' सावेकाचः' इति विभक्तेरुदात्तत्वम् । आततन्थ । ‘ तनु विस्तारे' इत्यस्य लिटि थलि • बभूथाततन्थ जगृभ्म ववर्थ ' इति निपातनात् इडेत्वाभ्यासलोपाः न भवन्ति । ‘ लिति ' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः । अर्णवः । अर्णांस्यस्मिन् सन्तीति मतुबर्थे ‘ वप्रकरणे अन्येभ्योऽपि दृश्यते ' (का. ५. २. १०९. १ ) इति वप्रत्ययः । अर्णसः सलोपश्च' इति सलोपः । प्रत्ययस्वरः । नृचक्षाः ।' चक्षिङ् व्यक्तायां वाचि ' । अभिव्यक्तवाग्वाच्ययं धातुरत्र अभिव्यक्तिमात्रे वर्तते ।' चक्षेर्बहुलं शिच्च ' इत्यसुन् । कृदुत्तरपदप्रकृतिस्वरः ॥
 
 
Line ६१ ⟶ ६९:
 
याः । रोचने । परस्तात् । सूर्यस्य । याः । च । अवस्तात् । उपऽतिष्ठन्ते । आपः ॥३
 
हे “अग्ने त्वं “दिवो "अर्णं द्युलोके वर्तमानमर्णोऽम्भः “अच्छ अभिलक्ष्य “जिगासि धूमद्वारा प्राप्नोषि। किंच “धिष्ण्याः । धियं बुद्ध्युपहितं देहमुष्णन्त्युष्णीकुर्वन्ति इति धिष्ण्याः प्राणाभिमानिनो देवाः । तान्प्राणाख्यान "देवान् "अच्छ अनुक्रमेण “ऊचिषे समवेतान्करोषि । समवेता भवतेत्युक्तवान् असीत्यर्थः । “सूर्यस्य सूर्यलोकस्य “परस्तात् उपरि “रोचने । रोचनो नामायं लोको यत्राग्नेयं ज्योतिः तपति । तस्मिन्भासमाने रोचनाख्ये लोके “याः आपो विद्यन्ते “अवस्तात् सूर्यलोकात् अधस्तात् अन्तरिक्षलोके “याश्च “आपः “उपतिष्ठन्ते वर्तन्ते ता उभयीरपस्त्वं प्रेरयसि । उक्तार्थो वाजसनेयिभिः स्पष्टमभिहितः- ‘ आपो वा अस्य दिवोऽर्णस्ता एष धूमेनाच्छैत्यच्छा देवाँ उचिषे धिष्ण्या य इति प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आप इति रोचनो ह नामैष लोको यत्रैष एतत्तपति तद्याश्चैतं परेणापो याश्चावरेण ता एताह ' (श. ब्रा. ७. १. २४ ) इति । ता उभयीरपस्त्वं प्रेरयसीति ॥ अर्णम् । ‘ ऋ गतौ ' इत्यस्मात् ‘ उदके नुट् च ' इत्यसुन्नुडागमश्च । अर्यते प्रार्थ्यते तत्पिपासुभिरित्यर्णः । सकारलोपश्छान्दसः । नित्त्वादाद्युदात्तः । जिगासि। ‘गा स्तुतौ च छन्दसि ' इत्ययं धातुश्चकाराद्गमने वर्तमानः जुहोत्यादिः। ‘ बहुलं छन्दसि' इत्यभ्यासस्येत्वम् । निघातः । ऊचिषे । 'ब्रूञ् व्यक्तायां वाचि' इत्येतस्य लिट आर्धधातुकत्वात् ' ब्रुवो वचिः' (पा. सू. २. ४. ५३ ) इति वच्यादेशः । ‘असंयोगाल्लिट् कित् ' इति किद्वद्भावात् ‘वचिस्वपि ' इत्यादिना संप्रसारणम् । अभ्यासस्य ‘ लिट्यभ्यासस्योभयेषाम् ' इति संप्रसारणम् । अर्धधातुक इट् । निघातः । धिष्ण्याः । ‘ उष प्लुष दाहे'। धिय उष्णन्तीति ‘ सानसिधर्णसिपर्णसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः ' इति निपातनात् यन्नुडागमधात्वादिलोपोपपदह्रस्वत्वादयः सर्वे सिद्धा भवन्ति । नित्त्वादाद्युदात्तः । अवस्तात् । अवरशब्दात् ‘ दिक्छब्देभ्यः सप्तमीपञ्चमी° ' इत्यादिना अस्तातिः । तस्मिन् “ विभाषावरस्य ' (पा.सू.५.३.४१) इत्यवादेशः । प्रत्ययस्वरः । उपतिष्ठन्ते । “ष्ठा गतिनिवृत्तौ ' । उपपूर्वात्तिष्ठतेः ‘ अकर्मकाञ्च' (पा. सू. १. ३. २६ ) इत्यात्मनेपदम् । यद्वृत्तयोगादनिघातः ॥
 
 
Line ७४ ⟶ ८४:
 
जुषन्ताम् । यज्ञम् । अद्रुहः । अनमीवाः । इषः । महीः ॥४
 
“पुरीष्यासः सिकतासंमिश्राः “अग्नयः चित्या अग्नयः ”प्रवणेभिः मृत्खननसाधनभूतैरभ्र्यादिभिः सहिताः “सजोषसः परस्परसंगताः सन्तः “यज्ञम् अस्माभिः क्रियमाणमग्निचयनपूर्वकमिमं सोमयागं “जुषन्तां सेवन्ताम् । किंच “अद्रुहः अद्रोग्धारो यूयम् “अनमीवाः रोगादिवर्जिताः “महीः महत्यः “इषः ऊर्जाः रोगादिरहितान्यन्नान्यस्मभ्यं प्रयच्छताम् ॥ पुरीष्यासः । ‘ पॄ पालनपूरणयोः । ‘ ईषन् ' इत्यनुवृत्तौ ‘शॄपॄभ्यां कित् ' ( उ. सू. ४. ४६७ ) इति ईषन्प्रत्ययः किञ्च । कित्त्वाद्गुणे प्रतिषिद्धे ‘ उदोष्ठ्यपूर्वस्य ' इत्युत्वम् । रपरः । पृणाति पूर्यते वेति पुरीषम् ।' पुरीषं पृणातेः पूरयतेर्वा ' (निरु. २.२२) इति यास्कः । तदर्हन्तीति पुरीष्याः । 'छन्दसि च ' इति यप्रत्ययः । ‘ यचि भम् ' इति भसंज्ञायां यस्येति लोपः । प्रत्ययस्वरः । प्रावणेभिः । वन षण संभक्तौ ' इत्यस्मात् ' पुंसि संज्ञायां घः प्रायेण ' इति करणे घप्रत्ययः । प्रकर्षेण वन्यते संभज्यते संश्लिष्यते मृदेभिरिति प्रावणानि खनित्राणि । ‘प्रनिरन्तः० ' ( पा. सू. ८. ४. ५) इत्यादिना णत्वम् । वनं समासे' (पा. सू. ६. २. १७८) इत्यन्तोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा ।' प्रुङ् गतौ'। प्रवन्ते गच्छन्ति मृत्खननं प्रति इति ‘चलनशब्दार्थादकर्मकाद्युच् ' (पा. सू. ३. २. १४८ ) इति युच् । चित्स्वरः । पूर्वस्मिन्पक्षेऽवग्रहाभावश्छान्दसः इति वक्तव्यम् । जुषन्ताम् । ‘जुषी प्रीतिसेवनयोः' इत्यस्य लोटि रूपम् । पादादित्वादनिघातः। महीः । महच्छब्दात् ‘उगितश्च ' इति ङीप् । तकारलोपः छान्दसः । प्रत्ययस्वरेणान्तोदात्तः ॥
 
 
Line ८८ ⟶ १००:
स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥५
 
एषा ऋक् पूर्वमेव व्याख्याता ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२२" इत्यस्माद् प्रतिप्राप्तम्