"आर्षेयकल्पः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य कल्पः/श्रौतसूत्राणि/आर्षेयकल्पः/अध्यायः ०४ पृष्ठं [[आर्षेयकल...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">अग्न आयूँषि पवस उपास्मै गायता नर उपो षु जातमप्तुरं पवमानस्य ते वयं पवमानस्य ते कवे शग्ध्यु षु शचीपत इत्यभीवर्तो ब्रह्मसाम समानमितरं बृहस्पतिसवेन सस्तोमम् ४-१-१
 
इमं मे वरुण श्रुधी हवमुपास्मै गायता नर उपो षु जातमप्तुरं पवमानस्य ते वयं पवमानस्य ते कवे सँहितस्य लोके हाविष्कृतं जनुषैकर्चयोः सफपौष्कले श्यावाश्वस्यौदलँ समानमितरं ज्योतिष्टोमेन त्रिवृद्बहिष्पवमानं पञ्चदशमितरँ सर्वं ४-१-२
पङ्क्तिः ४९:
कॢप्तो ज्योतिष्टोमः क्षत्रस्य धृतिः ४-१०
-२
</span></poem>
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्