"आर्षेयकल्पः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
पवस्वेन्दो वृषा सुत एते असृग्रमिन्दव उत नो गोषणिं धियं शशमानस्य वा नर उप नः सूनवो गिर उत्ते शुष्मास ईरते पवमानस्य ते कवे होता देवो अमर्त्यः प्र वां महि द्यवी अयमु ते समतसि गाव उप वदावते पवमानस्य जिघ्नत इति गायत्रं चामहीयवं च परीतो षिञ्चता सुतमिति समन्तं च दैर्घश्रवसं च बार्हदुक्थं च यौधाजयं च साकमुक्ष इति पार्थमन्त्यं मा भेम म श्रमष्मेति बृहत्स्वासु वामदेव्यमिमा उ त्वा पुरूवसो यस्यायं विश्व आर्य इति श्यैतं च कालेयं च पवमानो अजीजनदिति गायत्र सँहिते आ सोता परि षिञ्चत गोमन्न इन्द्रो अश्ववदिति सफ श्रुध्ये अभि नो वाजसातममिति श्यावाश्वा न्धीगवे अञ्जत इति कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम ४-६
 
द्वितीयस्य स्वरसाम्न आज्यबहिष्पवमानं बार्हदुक्थस्य लोक आष्टादँष्ट्रं मौक्षस्य हाविष्मतँ श्रुध्यस्य सुज्ञानम् उद्धरत्युक्थानि समानमितरं गवैकाहिकेन ४-७-१
-१
 
एते असृग्रमिन्दव उत्ते शुष्मास ईरत इति पुरस्तत्पर्यासस्य तृचपञ्चर्चे स्वासु श्यैतँ समानमितरं प्रथमेन साहस्रेण ४-७-२
-२
 
पवमानस्य विश्वविद्दविद्युतत्या रुचै ते असृग्रमिन्दवस्तं त्वा नृम्णानि बिभ्रतं पवमानस्य ते कवे विश्वेभिरग्ने अग्निभिर्मित्रं वयँ हवामह इन्द्रं वो विश्वतस्परि ता हुवे ययोरिदमभि त्वा शूर नोनुम इति कण्वरथंतरं पृष्ठम् आ नो विश्वासु हव्यमिति सदोविशीयं ब्रह्मसाम जनुषैकर्चयोः सफ पौष्कले परि त्यँ हर्यतँ हरिमित्यनुष्टुप्पवित्रं त इति कावमन्त्यमुद्धरत्युक्थानि समानमितरमायु-षैकाहिकेन ४-७-३
-३
 
एते असृग्रमिन्दवस्तं त्वा नृम्णानि बिभ्रतमिति पुरस्तात्पर्यासस्य तृचपञ्चर्चे श्रायन्तीयं ब्रह्मसाम संहितस्य लोके मौक्षं पौष्कलस्य श्रुध्यँ श्यावाश्वस्य यज्ञायज्ञीयं यज्ञायज्ञीयस्यर्क्षु विशोविशीयमग्निष्टोमसाम समानमितरं आयुषैकाहिकेन ४-७-४
-४
 
पूर्वस्य बहिष्पवमानं व्रात्यानि त्रीण्याज्यानि वैश्वजितमुत्तमं बार्हदुक्थस्य लोके देवस्थानँ रथंतरं पृष्ठमभीवर्तो ब्रह्मसाम मौक्षस्य लोके स्वाशिरामर्कः श्यावाश्वस्य यज्ञायज्ञीयं त्वं नश्चित्र ऊत्येति वारवन्तीयमग्निष्टोमसाम समानमितरं गवैकाहिकेन गौरीवितँ षोडशिसाम विष्णोः शिपिविष्टवतिषु बृहत् सर्वे सप्तदशाः कॢप्तो ज्योतिष्टोमः प्रत्यवरोहणीयः ४-७-५
-५
 
कॢप्तोऽभ्यारोहणीयः ४-७-६
-६
 
वायो शुक्रो अयामि त इति तृचः षट् संभार्या वैश्वजित्यः पवस्व वाचो अग्रियो दविद्युतत्या रुचैतमु त्यं दश क्षिपः पवस्वेन्दो वृषा सुत उत्ते शुष्मास ईरते पवमानस्य ते कवेधा क्षपा परिष्कृतो वैश्वजितान्याज्यान्युच्चा ते जातमन्धस इति गायत्रं चा महीयवं च जराबोधीयं च स्वारं च सैन्धुक्षितं परीतो षिञ्चता सुतमिति समन्तं च रथंतरं च दैर्घश्रवसं च देवस्थानं च वरुणसाम च रौरव यौधाजये वृषा शोण इति पार्थमन्त्यं बृहच्च वमदेव्यं च श्यैतं च कालेयं च यस्ते मदो वरेण्य इति गायत्र मौक्षे काक्षीवतं च स्वाशिरां चार्कः पवस्वेन्दरमच्छेति सफ दैवोदासे पुरोजिती वो अन्धस इति वाध्र्यश्वं च वैतहव्यं च सोमसाम च त्रासदस्यवं चा न्धीगवं च कावमन्त्यं यज्ञायज्ञीयमग्निष्टोमसामा ग्ने त्वं नो अन्तम इति सत्रासाहीयँ सौभरम् उद्वँशीयं द्वात्रिँसाः पवमानाः पञ्चदशान्याज्यानि सप्तदशानि पृष्ठान्येकविंशोऽग्निष्टोमः सोक्थः ४-८
 
राजा मेधाभिरीयते तं त्वा नृम्णानि बिभ्रतमिति पुरस्तात्पर्यासस्य तृचपञ्चर्चे मैधातिथस्य लोके सदोविशीयँ रौरवस्य मैधातिथँ श्रायन्तीयं ब्रह्मसाम पौष्कलस्य लोके श्रुध्यँ श्यावाश्वस्य यज्ञायज्ञीयं वारवन्तीयमग्निष्टोमसाम स्वासूद्धरत्युक्थानि समानमितरमायुषैकाहिकेन सर्वः सप्तदशः ४-९-१
-१
 
पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो दविद्युतत्या रुचै ते असृग्रमिन्दवो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुना पवमानस्य ते कवे ऽग्निं दूतं वृणीमह इत्याज्यानि परीतो षिञ्चता सुतमिति समन्तं च यशश्चाभीशवं च यौधाजयं च वृषा शोण इति पार्थमन्त्यं बृहत्पृष्ठं त्वमिन्द्र प्रतूर्तिष्वित्यत्राभीवर्तो ब्रह्मसाम समानमितरमायुषातिरात्रेणै कविँशं प्रातःसवनँ सप्तदशं माध्यंदिनँ सवनं पञ्चदशं तृतीयसवनँ सोक्थँ सरात्रिकं त्रिवृत्संधिर् ४-९-२
-२
 
ज्योतिष्टोममाज्यबहिष्पवमानँ स्तोमाश्चा थ यदेव द्विदिवसस्य पूर्वमहस्तदेतत् ४-९-३
-३
 
पवस्व वाचो अग्रिय एष देवो अमर्त्य एष धिया यात्यण्व्या ते दक्षं मयोभुवमग्निं दूतं वृणीमह इत्याज्यान्यस्य प्रत्नामनु द्युतमिति गायत्रं च हाविष्मतं च जराबोधीयं च र्षभश्च पवमानः परीतो षिञ्चता सुतमिति समन्तं दैर्घश्रवसमुत्सेधो ऽयँ सोम इति पार्थमन्त्यं बृहच्च वामदेव्यं च त्रैशोकं च वैखानसं च परि स्वानो गिरिष्ठा इति गायत्र सँहिते पवस्वेन्द्रमच्छेति सत्रासाहीय विशोविशीये अयं पूषा रयिर्भग इति निषेधः श्यावाश्वं क्रौञ्चं धर्ता दिव इति दीग्र्हतमसोऽर्कोऽन्त्यो यज्ञायज्ञीयमग्निष्टोमसाम ज्योतिष्टोमोऽति-रात्रः षोडशिमाँश्चतुर्विँशाः पवमानाः पञ्चदशानित्रीण्याज्यानि सप्तदशमच्छा-वाकस्यैकविंशानि त्रीणि पृष्ठानि त्रिणवमच्छावाकस्य त्रयस्त्रिँशोऽग्निष्टोम एकविँशान्युक्थानि सषोडशिकानि पञ्चदशी रात्रिस्त्रिवृत्संधिः ४-१०-१
-१
 
कॢप्तो ज्योतिष्टोमः क्षत्रस्य धृतिः ४-१०-२
-२
</span></poem>
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्