"अकुलवीरतन्त्रम्" इत्यस्य संस्करणे भेदः

<poem> श्रीमच्छन्दपादकेभ्यो नमः श्रीमीनसहजनन्दं... नवीन पृष्ठं निर्मीत अस्ती
अङ्कनम् : 2017 स्रोत संपादन
 
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १:
 
 
 
 
<poem>
 
श्रीमच्छन्दपादकेभ्यो नमः
श्रीमीनसहजनन्दं स्वकीयाङ्गसमुद्भवम् ।
 
सर्वमाधारगम्भीरमचलं व्यपकं परम् ।
श्रीमीनसहजनन्दंश्रीमीनसहजानन्दं स्वकीयाङ्गसमुद्भवम् ।
अथातः सम्प्रवयामि अकुलवीरं महद्भूतम् ।
सर्वमाधारगम्भीरमचलं व्यपकंव्यापकं परम् ।
गुह्याद् गुह्यतरं गुह्यं सिद्धसद्भावसन्ततिः ॥ १॥
मायामलविनिर्मुक्तं मीननाथं नमाम्यहम् ॥
अनग्रहाय लोकानां सिद्धनाथेन भाषितं ।
 
गोपनीयं प्रयत्नेन यदीच्छन् शाश्वतं पदम् ॥ २॥
अथातः सम्प्रवयामिसम्प्रवक्ष्यामि अकुलवीरं महद्भूतम् ।
संसारार्णवमग्नातां भूतानां महदाश्रयम् ।
गुह्याद् गुह्यतरं गुह्यं सिद्धसद्भावसन्ततिः ॥ १॥१ ॥
यथा नदीनदाः सर्व्वे सागरे समुपागताः ॥ ३॥
अनग्रहायअनुग्रहाय लोकानां सिद्धनाथेन भाषितंभाषितम्
तथा अकुलवीरेषु सर्व्वधर्म्मा लयङ्गताः ।
गोपनीयं प्रयत्नेन यदीच्छन् शाश्वतं पदम् ॥ २॥२ ॥
सर्व्वाधारमशेषस्य जगतः सर्व्वदा प्रभुः ॥ ४॥
संसारार्णवमग्नातांसंसारार्णवमग्नानां भूतानां महदाश्रयम् ।
सहजानन्दं न विन्दन्ति सर्व्वधर्म्म्मसमासृताः ।
यथा नदीनदाः सर्व्वेसर्वे सागरे समुपागताः ॥ ३॥३ ॥
अनानन्तमलैर्ग्रस्ता महामायान्धच्छदिताः ॥ ५॥
तथा अकुलवीरेषु सर्व्वधर्म्मासर्वधर्मा लयङ्गताः ।
सर्वाधारमशेषस्य जगतः सर्वदा प्रभुः ॥ ४ ॥
सहजानन्दं न विन्दन्ति सर्व्वधर्म्म्मसमासृताःसर्वधर्मसमासृताः
अजानन्तमलैर्ग्रस्ता महामायान्धच्छादिताः ॥ ५ ॥
शास्त्रजालेन सन्तुष्टा मोहितास्त्यजयन्तिताः (?) ।
न विन्दन्ति पदं शान्तं कौलानां निष्कलं गुरुम् ॥ ६॥६ ॥
संवादयन्ति ये केचिन् न्यायवैशेषिकास्तथा ।
बौधास्तु अरिहन्ता ये सोमसिद्धान्तवादिनःसोमसिद्धन्तवादिनः७॥७ ॥
मीमांस पञ्चस्त्रोताश्चपञ्चस्रोताश्च वामसिद्धान्तदक्षिणाः ।
इतिहासपुराणञ्च भूततत्त्वन्तुभूततत्वन्तु गारुडम् ॥ ८॥८ ॥
एभिः शैवागमैः सर्व्वैःसर्वैः परोक्षञ्च क्रियान्विताइःक्रियान्वितैः
सविकल्पसिद्धिर्सञ्चारंतत्सविकल्पसिद्धिसञ्चारं सर्व्वंतत् सर्वं पापबन्धवित् ॥ ९॥९ ॥
विकल्पबहुलाः सर्व्वै^र्म्मिथ्यावादासर्वैर्मिथ्यावादा निरर्थकाः ।
न ते मुञ्चन्ति संसारे अकुलवीरविवर्ज्जिताःअकुलवीरविवर्जिताः१०॥१० ॥
सर्व्वज्ञंसर्वज्ञं सर्व्वमासृत्यसर्वमासृत्य सर्व्वतोसर्वतो हितलक्षणम् ।
सर्व्वेषांसर्वेषां सिद्धिस्तत्रस्था सर्व्वसिद्धिञ्चसर्वसिद्धिञ्च तत्र वै ॥ ११॥११ ॥
यत्नासौयत्रासौ अकुलवीरो दृश्यते सर्व्वतोमुखम्सर्वतोमुखम्
तं विदित्वा परं रूपं मनो निश्चलतां व्रजेत् ॥ १२॥१२ ॥
शब्दरूपरसस्पर्शगन्धञ्चैवात्र पञ्चमम्
सर्व्वभावाश्चसर्वभावाश्च तत्रैव प्रलीणाः प्रलयं गताः ॥ १३॥१३ ॥
भावाभावविनिर्मुक्त उदयास्तमनवर्जितः ।
भावाभावविनिर्म्मुक्त उदयास्तमनवर्ज्जितः ।
स्वभावमतिमतं शान्तं मनो यस्य मनोमयम् ॥ १४॥१४ ॥
अकुलवीरमिति ख्यातं सर्व्वाधारपापरम्सर्वाधारपरापरम्
नाधारलक्षभेदन्तु न नादगोचरे पठेत् ॥ १५॥१५ ॥
हृदि स्थाने न वक्त्रे च घण्टिका तालरन्ध्रके ।
न इडा पिङ्गला शान्ता न चास्तीति गमागमे ॥ १६॥१६ ॥
न नाभिचक्रकण्ठे च न शिरे नैव मस्तके ।
तथा चक्षुरुन्मीलने च न नासाग्रनिरीक्षणे ॥ १७॥१७ ॥
न पूरककुम्भके तत्र रेचके [(]) तथा पुनः ।
न बिन्दुभेदके ग्रन्थौ ललाटे न तु वह्निके ॥ १८॥१८ ॥
प्रवेशनिर्गमे नैव नावाहनविसर्ज्जनम्नावाहनविसर्जनम्
न करणैर्नासनं मुद्रैर्नमासेमुद्रैर्नामासे भिन्नतालुके (?)१९॥१९ ॥
न निरोधो न चोद्धारो नातीतां चालनं न हि ।
प्रेर्य्यप्रेरकञ्चैवप्रेर्यप्रेरकञ्चैव न स्थानन्नैव चश्रयम्चाश्रयम्२०॥२० ॥
न चात्मनैव तद् ग्राह्यं ग्राह्यातीतपदं भवेत् ।
एतत् पक्षविनिर्मुक्तं हेतुदृष्टान्तवर्जितम् ।
एतत् पक्षविर्निर्मुक्तं हेतुदृष्टान्तवर्ज्जितम् ॥ २१॥
सबाह्याभ्यन्तरन्तत्र एकोच्चारं चराचरम् ॥ २१ ॥
न दूरे न च वै निकटे न भरितो न च रिक्तकःरिक्तक(ः)
न उन्नोन सोऽधिक एभिः पक्षैर्विवर्ज्जितम् ॥ २२॥
न उन्नो न सोऽधिक एभिः पक्षैर्विवर्जितम् ॥ २२ ॥
यश्च विंशात्मको ह्येष पुद्गल नास्ति यत्र वै ।
यत्र लक्षं न विद्येत अकुलवीर स उच्च्यतेउच्यते२३॥२३ ॥
यस्यैवं संशितंसंस्थितं कऽश्चित्कश्चित् समरस संशितःसंस्थितः
स ब्रह्मा सो हरिश्चैशःहरिश्चेशः स रुद्रो स च ईश्वरः ॥ २४॥२४ ॥
स शिवः परमदेवः स सोमार्क्काग्निकस्तथासोमार्काग्निकस्तथा
स च सांख्यः पुराणाश्च अर्हन्तबुद्ध एव च ॥ २५॥२५ ॥
स्वयं देवी स्वयं देवः स्वयं शिष्यः स्वयं गुरुः ।
स्वयं ध्यानं स्वयं ध्याता स्वयं सर्व्वत्रसर्वत्र देवता ॥ २६॥२६ ॥
यादृशेन तु भावेन पुरुषो भावयेत् सदा ।
तादृशं फलमा(व)प्नोति नात्र कार्यविचारणात् ॥ २७ ॥
तादृशां फलमाव्प्नोति नात्र कार्य्यविचारणात् ॥ २७॥
अस्यैव हि हि नामानि पृथग्भूतानि योगिभिः ।
अनाम तस्य गियन्तेगीयन्ते भ्रान्तिज्ञानविमोहितैः ॥ २८॥२८ ॥
धर्माधर्मसमाक्लिष्टाविकल्पतमश्छादिताः ।
धर्म्माधर्म्मसमाक्लिष्टाविकल्पतमश्छादिताः ।
तेन मुञ्चन्ति संसारं नरकं योनिसंकुलम् ॥ २९॥२९ ॥
अकुलवीरं महद्भूतं यदा पश्यन्ति सर्व्वगम्सर्वगम्
स बाह्याभ्यन्तरे नित्यं एकाकारं चराचरम् ॥ ३०॥३० ॥
निस्तरङ्गं निराभासं पदभेदविवर्ज्जितम्पदभेदविवर्जितम्
सर्वावयवनिर्मुक्तं निर्लयं निर्विकारजम् ॥ ३१ ॥
सर्व्वावयवनिर्म्मुक्तं निर्लयं निर्व्वकारजम् ॥ ३१॥
अदृष्टनिर्गुणं शान्तं तत्त्वातीतं निरञ्जनम् ।
सर्व्वज्ञंसर्वज्ञं परिपूर्णञ्च स्वभावश्चैवमक्षयम् ॥ ३२॥३२ ॥
कार्यकारणनिर्मुक्तमचिन्त्यमनामयम् ।
कार्य्यकारणनिर्म्मुक्तमचिन्त्यमनामयम् ।
मायातीतं निरालम्बं व्यापकं सर्व्वतोमुखम्सर्वतोमुखम्३३॥३३ ॥
समत्वं एकभूतञ्च ऊहापोहविवर्ज्जितम्ऊहापोहविवर्जितम्
अकुलवीरं महद्भूतंमहद्भूतम् अस्तिनास्तिविवर्ज्जितम्अस्तिनास्तिविवर्जितम्३४॥३४ ॥
न मनो न च वै बुद्धिर्न चिन्ताचेतनाअदिकम्चिन्ताचेतनादिकम्
न कालः कलनाशक्तिर्न शिवो न च इन्द्रियः ॥ ३५॥३५ ॥
न भूते गृह्यते सो हि न सुखं दुःखमेव च ।
न रसो हि न सुखं दुःखमेव च (?)३६॥३६ ॥
न रसो विरसश्चैव न कृतो न च जायते ।
च्छायच्छाया न च तापस्तु न शीतो न च उष्णवान् ॥ ३७॥३७ ॥
(दृश्यते मनमन्) स्तत्र उदयास्तमनवर्ज्जितम्उदयास्तमनवर्जितम् ।
न सीमा दृश्यते तत्र न च तिर्थ्यंतीर्थ्यंचहिवहिचैव हि (?)३८॥३८ ॥
अद्वैतमचलं शान्तं संगदोषविवर्ज्जितम्संगदोषविवर्जितम्
निराकुलं निर्व्विकल्पञ्चनिर्विकल्पञ्च निबद्धञ्च मलक्षणम् ॥ ३९॥३९ ॥
अनाथं सर्वनाथञ्च उन्मना मदवर्जितम् ।
अनाथं सर्व्वनाथञ्च उन्मनां मदवर्ज्जितम् ।
अनिगृढमसन्धिञ्चअनिगूढमसन्धिञ्च स्थावरं जङ्गमेव च ॥ ४०॥४० ॥
ज्वलज्ज्वलनभूम्या च आपोञ्चैव तथैव च ।
सर्व्वंसर्वं समरसं पूर्णं अकुलवीरन्तु केवलम् ॥ ४१॥४१ ॥
यस्यैषा सम्।स्थितासंस्थिता मुक्तिः स मुक्तो भवबन्धनात् ।
न तस्य मातापिता (वा)बान्धवं न च देवता ॥ ४२॥४२ ॥
न यज्ञं नोपवासञ्च न क्रिया वर्णभेदकम् ।
त्यक्त्वा विकल्पस।घातम्विकल्पसंघातम् अकुलवीरलयं गताः ॥ ४३॥४३ ॥
न जपो नार्च्चनंनार्चनं स्नानं न होमं नैव साधनम् ।
अग्निप्रवेशनं नास्ति हेतन्तभृगुहेमन्तभृगु नोदनम् ॥ ४४॥४४ ॥
नियमोऽपि न तस्यास्ति नोपवासो विधीयते ।
पितृकार्य्यंपितृकार्यं न करोताति तीर्थयात्राव्रतानि च ॥ ४५॥४५ ॥
धर्म्माधर्म्मफलंधर्माधर्मफलं नास्ति न स्नानं नोदकक्रिया ।
स्वयं त्यज सर्व्वकार्य्याणिसर्वकार्याणि लोकाचाराणि यानि च ॥ ४६॥४६ ॥
समयाचारविचारञ्च कृतका बन्धकानि तु ।
संकल्पञ्च निकल्पञ्चविकल्पञ्च ये चान्ये किल धर्म्मिणःधर्मिणः४७॥४७ ॥
भवे योगी निराचारो पशुचारविवर्ज्जितःपशुचारविवर्जितः
सिद्धिश्चविविधाकारसिद्धिश्च विविधाकारा पाताले च रसायनम् ॥ ४८॥४८ ॥
प्रत्यक्षञ्च या लब्धं न गृह्नीयात् कदाचन ।
सर्व्वञ्चसर्वञ्च पाशजालञ्च अधोमार्गप्रदायकः ॥ ४९॥४९ ॥
एतेषु मोचना नास्ति अकुलवीरविवर्ज्जिताःअकुलवीरविवर्जिताः
यथा म्ऱ्^ताःमृताः () जानन्ति स्वादं कटुमधुरस्य तु ॥ ५०॥५० ॥
तथा अकुलवीरन्तु न जानन्ति स्वभावगम् ।
यथा मदिरा महान्तस्य कथितं नेवशकृते ५१॥५१ ॥
रस्यपरमानन्दमतिगुह्यंरहस्यपरमानन्दमतिगुह्यं सुगोपितम्
लोकानां च हितार्थाय सिद्धनाथेन भाषितम् ॥ ५२॥५२ ॥
निर्व्विकल्पंनिर्विकल्पं पदं शान्तं यत्र लीनं परापरम् ।
मोक्षस्य तन्महास्थानं मन्त्ररूपविवर्ज्जितम्मन्त्ररूपविवर्जितम्५३॥५३ ॥
तत्रैव सृष्टिरूपेण पुनस्तत्र लयं गता ।
किन्तेन बहुनोक्तेन सर्व्वबन्धविवर्ज्जितम्सर्वबन्धविवर्जितम्५४॥५४ ॥
अकुलवीरं यदा लब्धं तदा किं कौलिकैः क्रमैः ।
लभ्द्वालब्ध्वा तु मोक्षसद्भावम् अकुलवीरं महापहम्मलापहम् ॥५५॥॥ ५५ ॥
कौलमार्गे द्वयो सन्ति क्ऱ्^तकाकृतका सहजा तथा ।
कुण्डलिकुण्डली क्ऱ्^तकाकृतका ज्ञेया सहजा समरससमरसे स्थिता ॥ ५६॥५६ ॥
प्रेर्यप्रेरकभावस्था कृतका साऽभिधीयते ।
ततः स पातयेद् भूमैभूमौ मुद्रामन्त्रैर्नियोगितैःमुद्रामन्त्रैर्नियोजितैः५७॥५७ ॥
आहुते पतने चान्ये कर्णजापेन धूपकैः ।
एतत् साध्यमिदं तत्त्वं (एतद्) ध्यानञ्च धारणा ॥ ५८॥५८ ॥
अनेकैः कर्म्मसंघातैःकर्मसंघातैः नानामार्गविभावनैः ।
विकल्पकललोल्लोयाविकल्पकललोल्लोला उद्भ्रान्ता भ्रान्तचेतसः ॥ ५९॥५९ ॥
हृदि शोकेन सन्तप्ता व्यासङ्गाच्च महाभयैः ।
हर्षविषादसम्पन्ना शोच्यमाना मुहुर्मुहुः ॥ ६०॥६० ॥
तावद्भ्रमन्ति संसारे कल्पाकल्पैर्भवार्णवैः ।
दग्धबीजेषु संभूतिर्यथा नैव प्रजायते ॥ ६१॥६१ ॥
मूलछिन्ने यथा वृक्षे न प्ररोहं विद्यते ।
अकुलवीरगतं भिन्नं नानाभावानुबन्धनैः ॥ ६२॥६२ ॥
न बध्यते यथा विमले रसं विप्रलयं गतम् ।
तद्वदकुलवीरेतद्वद्कुलवीरे च सत्त्वे भ्राभ्राख्य यद्गतः ६३॥६३ ॥
तिमिरेण यथाच्छन्नमुदितार्कं न पश्यति ।
अज्ञानमनस्तद्वद् भ्रान्तिजालविमोहिता ॥ ६४॥६४ ॥
अकुले वीरे च सम्प्राप्ते सर्व्वमेतद्विनिश्यतिसर्वमेतद्विनश्यति
दधिमधेदधिमध्ये यथा सर्पिः काष्ठे चाग्निचाग्निः स्थितो यथा ॥ ६५॥६५ ॥
पुष्पे गन्धस्तिले तैलं वृक्षे चायाछाया समाश्रिता ।
मद्यमध्ये यथानन्दं दीपे प्रभा समाश्रिता ॥ ६६॥६६ ॥
पद्ममध्ये च कुण्डल्या अङ्गप्रत्यङ्गमेव च ।
रक्तार्थाकुलवीरे च तत्सर्व्वंतत्सर्वं विनियोजितम् ॥ ६७॥६७ ॥
भावाऽभावादिसंयुक्तैः प्रत्ययैर्दृष्टिगोचरैः ।
भावाऽभावादिसम्।युक्तैः प्रत्ययैर्द्दृष्टिगोचरैः ।
अकुलवीरं न जानन्ति कृतकैर्मोहितात्मनः ॥ ६८॥६८ ॥
पाशजालनिबद्धाश्च महामायविमोहिताःमहामायाविमोहिताः
न जानन्ति पदं शान्तमचिन्त्यं नित्यसम्भवः ॥ ६९॥६९ ॥
सर्वव्यापिभावस्थं स्थानवर्णविवर्जितम् ।
सर्व्वव्यापिभावस्थं स्थानवर्णविवर्ज्जितम् ।
सर्वभूतस्थितं ह्येकमध्येयं ध्येयवर्जितम् ॥ ७० ॥
सर्व्वभूतस्थितं ह्येकमध्ययं धेयवर्ज्जितम् ॥ ७०॥
स च सर्व्वगतोसर्वगतो भावः स्थिरे पूर्णोपूर्णे निरन्तरे ।
तत्र मनो विलीनन्तु अचलं भवतन्मयम् ॥ ७१॥७१ ॥
मनोवृद्धिस्तथा चिन्त्यं क्क्षिप्ताक्षिप्ता तन्मयतां गता ।
यथा तिष्ठति तत्त्वस्थः शिवनिष्कलमव्यये ॥ ७२॥७२ ॥
तदा तन्मयतां याति निर्म्मलंनिर्मलं निश्चलं पदम् ।
अकुलवीरं महद्भुतमेकवीरं च सर्व्वगम्सर्वगम्७३॥७३ ॥
दुर्लभं सुरसिद्धानां योगिनीनाञ्च गोचरम् ।
केचिद् वदन्तीदं धर्म्ममिदंधर्ममिदं शास्त्रमिदं तपः ॥ ७४॥७४ ॥
अयं लोकमिमं स्वर्गमिदं साध्यमिदं फलम् ।
इदं ज्ञानञ्च विज्ञानं शुद्धाशुद्धमिदं परम् ॥ ७५॥७५ ॥
ज्ञेयञ्च तत्त्वकूटञ्च यत्र ध्यानञ्च धारणा ।
तदासौ योगिनी ह्येकः नान्यस्तु हि द्वितीयकः ॥ ७६॥७६ ॥
अनागतन्तु(अ)नागतन्तु गतञ्चैव न हच्छेन्नगच्छेन्न च तिष्ठति ।
न भूतं न भविष्यञ्च स्थितिप्रलयवर्जितम् ॥ ७७॥७७ ॥
न चाहं प्रचितैर्दोषैः लिप्ततेलिप्यते न कदाचन ।
नाहं कश्चिन्न मे कश्चिन्न बद्धो न च बाधकः ॥ ७८॥७८ ॥
मुक्तिमुक्तो वै न च न मुक्तमे मोक्षस्य च स्पृहा ।
गच्छंस्तिष्ठन् स्थपन्स्वपन् जाग्रद्भूञ्जानओजाग्रद्भूञ्जानो मैथुनेऽपि वा ॥ ७९॥७९ ॥
भयदारिद्रशोकैश्च विविधैर्भक्षणैस्तथा ।
चिकित्सा नैव कुर्व्वीतकुर्वीत इन्द्रियाअर्थैःइन्द्रियार्थैः कदाचन ॥ ८०॥८० ॥
आचरेत् सर्व्ववर्णैस्तुसर्ववर्णैस्तु न तु भक्ष्यं विचारयेत् ।
एवं स चरते योगी यथारण्ये हुताशनः ॥ ८१॥८१ ॥
पिण्डबधाञ्च नानास्ति अवस्था मुर्खवासनाम्मूर्खवासनाम्
सोमशून्यस्तथा वह्निप्राणायमवर्ज्जितम्वह्निप्राणायामविवर्जितम्८२॥८२ ॥
अप्रमेयनिराभासं धारणाध्यानवर्ज्जितम्धारणाध्यानवर्जितम्
येन जन्मसहस्राणि भक्त्या संपूजितो गुरुः ॥ ८३॥८३ ॥
ते लभन्ति महाज्ञानं अकुलवीरन्तु मोक्षदम्
योगिनीराकिणीचक्रे यस्य भक्तिः सुनिश्चला ॥ ८४॥८४ ॥
अकुलवीरं महद्भूतं गम्भीरं गहनामयम् ।
पिण्डातीतं यदा ज्ञेयमपिण्डं पिण्डवर्ज्जितम्पिण्डवर्जितम्८५॥८५ ॥
पदव्यञ्जननिर्मुक्तं विमलं सततोदितम् ।
पदव्यञ्जननिर्म्मुक्तं विमलं सततोदितम्।
तल्लिनेतल्लीने तन्मयात्मानं विन्दते श्वाश्वतं पदम् ॥ ८६॥८६ ॥
चितातीतंचिन्तातीतं भवेत् सो हि योगसंयोगवर्ज्जितम्योगसंयोगवर्जितम्
निर्व्वाणंनिर्वाणं वासनाहीनं तृप्तात्मतृप्तात्मा च निरामयः ॥ ८७॥८७ ॥
तेन लब्धा न सन्देहोऽमला मलच्छेदनाः ।
तस्य प्रवर्त्ततेप्रवर्तते क्षिप्तंक्षिप्रं तस्यैव सर्व्वसर्व्वगम्सर्वसर्वगम्८८॥८८ ॥
वेदसिद्धान्तशास्त्राणि नानाविधानि शिखानि च ।
तानि सर्व्वाणिसर्वाणि मोहानि कायक्लेशैर्निरर्थकम् ॥ ८९॥८९ ॥
विद्याहञ्ख़ारग्रस्तास्तुविद्याहङ्कारग्रस्तास्तु गर्व्विताःगर्विताः कुगतिं गताः ।
अनर्थेन च सन्तुष्टा बहुग्रन्थार्थचिन्तकाः ॥ ९०॥९० ॥
अकुलवीरं न विन्दन्ति कृतकैर्म्मोहितामनःकृतकैर्मोहितात्मनः
गर्व्वितानंगर्वितानां कुतो ज्ञानं ग्रन्थकोटिशतैरपि ॥ ९१॥९१ ॥
कर्पूरकुङ्कुमादीनां वस्त्रताम्बूलमेव च ।
खरवद्भवति तद्भारं सर्व्वंसर्वं तस्य निरर्थकम्
अकुलवीरञ्च देहस्थं यदा पश्यति सर्व्वगम्सर्वगम्९२॥९२ ॥
धर्म्माधर्म्मफलंधर्माधर्मफलं नास्ति नोदकं तीर्थसेवना ।
न क्रिया सत्यश्चैवंसत्यशौचं वा कर्मकाण्डे न भावना ॥ ९३॥९३ ॥
न तस्य कर्म्मकर्म्माणिकर्मकर्माणि लोकाचाराणि यानि च ।
चरिताः समयाचारा जनैर्भ्रान्तिविमोहितैः ॥ ९४॥९४ ॥
अकुलवीरं न जानन्ति किं विशिष्टं कुतः स्थितम् ।
कृतका बन्धना लोके कल्पिताश्च कुपण्डितैः ॥ ९५॥९५ ॥
सम्।कल्पविकल्पञ्चसंकल्पविकल्पञ्च कलाकर्म्माणिकलाकर्माणि यानि च ।
सिद्धयो विविधा लोके पातालम्पातालं च रसायनम् ॥ ९६॥९६ ॥
प्रत्यक्षञ्च यदा लब्धं न विगृह्णीयात् कदाचन ।
सर्व्वेसर्वे ते पाशबद्धाश्चपाशबद्धश्च अधोमार्गप्रदायकाः ॥ ९७॥९७ ॥
न चैतैर्मुक्तिः संसारे अकुलं वीरवर्जिताः ।
न चैतैर्म्मुक्तिः सम्।सारे अकुलं बीरवर्ज्जिताः ।
यथा मदिरमानन्दं कथितं नैव जायते ॥ ९८॥९८ ॥
तद्वदकुलवीराख्यं स्वसम्।वेद्यनिरोपणम्स्वसंवेद्यनिरोपणम्
न जानन्ति नरा मूढाः सारात् सारतरं परम् ॥ ९९॥९९ ॥
तावद् भ्रान्तिविमुग्धात्मा यावत्तलं न विन्दति ।
चितातीतेचिन्तातीते यदा योगी स योगी योगचिन्तकः ॥ १००॥१०० ॥
विरक्ता वासना यस्य तृप्तात्मतृप्तात्मा च निरामयः ।
तावद् भ्रमन्ति मोहात्मा नानाभावानुबन्धनैः ॥ १०१॥१०१ ॥
यावत् सममेकत्वं परमानन्दं न विन्दति ।
मुर्खाणांमूर्खाणां च यथाशास्त्रं कुमारीसुरतिं यथा ॥ १०२॥१०२ ॥
अकुलवीरं विन्दन्ति कथ्यमानैः कुमारिकाः ।
दिशवेशविनिर्मुक्तं स्थानवर्णविवर्जितम् ॥ १०३ ॥
दिशवेशाविनिर्मुल्तं स्थानवर्णविवर्ज्जितम् ॥ १०३॥
निराकुलं निर्व्विकल्पंनिर्विकल्पं निर्गुणञ्च सुनिर्म्मलम्सुनिर्मलम्
अनाथं सर्वनाथञ्च प्रमादोन्मादवर्जितम् ॥ १०४ ॥
अनाथं सर्व्वनाथञ्च प्रमादोन्मादवर्ज्जितम् ॥ १०४॥
घननिविडनिसन्धिस्थावरेघननिविडनि(ः)सन्धिस्थावरे जङ्गमेषु च ।
जले ज्वलने तथा पवने भूम्याकाशे तथैव च ॥ १०५॥१०५ ॥
सर्वत्र समरसं भरितमकुलवीरन्तु केवलम् ।
तं ज्ञातं येन देहस्थं स मुक्तः सर्व्वबन्धनात्सर्वबन्धनात्१०६॥१०६ ॥
न तस्य क्रियाबन्धेन न वेद्यं न च वेदना ।
न यज्ञो नोपवासश्च न चर्य्याचर्या न क्रियोदयः ॥ १०७॥१०७ ॥
न वर्णो वर्णभेदश्च अकुलवीरं यदागतम् ।
न जापो नार्चानग्नीनांनार्चनाग्नीनां न होमो नैव साधनम् ॥ १०८॥१०८ ॥
नाग्निप्रवेशनन्तस्य मन्त्रपूजाचरणोदकम् ।
नियमाश्च न तस्यास्ति क्षेत्रपीठे च सेवनैः ॥ १०९॥१०९ ॥
न क्रिया नार्चनाकाद्यैर्न तीर्थानि व्रतानि च ।
निरालम्बपदं शान्तं तथातीतं निरञ्जनम् ॥ ११०॥११० ॥
सर्व्वज्ञपरिपूर्णञ्चसर्वज्ञपरिपूर्णञ्च स्वभावेन विलक्ष्यते ।
कार्यकारणनिर्मुक्तमचिन्तितञ्च अनामयम् ॥ १११ ॥
कार्य्यकारणनिर्म्मुक्तमचिन्तितञ्च अनामयम् ॥ १११॥
मायातीतं निरालम्बं व्यापकं सर्व्वतोमुखम्सर्वतोमुखम्
स्वदेहे संस्थितं शान्तमकुलवीरं तदुच्च्यतेतदुच्यते११२॥११२ ॥
समस्तमेकदाभूतं द्वैताभावविवर्ज्जितम्द्वैताभावविवर्जितम्
अकुलवीरं महद्भूतमस्तिनास्तिविवर्ज्जितम्महद्भूतमस्तिनास्तिविवर्जितम्११३॥११३ ॥
मनोबुद्धिचित्तस्तचित्ता नैव स्वचेतना
न कालकलना चैव न शक्तिश्च न चेन्द्रियः ॥ ११४॥११४ ॥
न भूते गृह्यते सो हि न दुःखं सुखमेव च ।
रसोऽधिरसस्च्चैवरसोऽधिरसश्चैव कृतकं नैव कारकम् ॥ ११५॥११५ ॥
न च्छाया नातपो वह्निर्न च शीतोष्णववेदनाशीतोष्णवेदना
न दिनं रात्रिमित्युक्तमुदयास्तमनवर्जितम् ॥ ११६ ॥
न दिनं रात्रिमित्युक्तमुदयास्तमनवर्ज्जितम् ॥ ११६॥
न मनो दृश्यते तत्र नोर्द्ध्वमध्यंनोर्द्धमध्यं च ज्ञायते ।
अक्षोभ्यमचलम्अक्षोभ्यमचलं शान्तमीदृशं तत्त्वनिर्णयम् ॥ ११७॥११७ ॥
यादृशेन तु भावेन पुरुषो भावयेत् सदा ।
तादृशं फलमाप्नोति नात्र कार्य्यविचारणात्कार्यविचारणात्११८॥११८ ॥
एवञ्च कुलसद्भावमवाच्यं परमामृतम् ।
अगम्यं गम्यते कस्माद् भ्रान्तिज्ञानविहोहिताःभ्रान्तिज्ञानविमोहिताः११९॥११९ ॥
न दूरे निकटे चैव प्रत्यक्षं न परोक्षता ।
न भरितो न रिक्तो वा निपुणो नापि चाधिकः ॥ १२०॥१२० ॥
एतत् पक्षविनिर्मुक्तो हेतुदृष्टान्तवर्जितः ।
एतत्पक्षविनिर्म्मुक्तो हेतुदृष्टान्तवर्ज्जितः ।
कृतकैर्म्मोहिताकृतकैर्मोहिता मूढाः कर्म्मकाण्डरतास्तुकर्मकाण्डरतास्तु ये ॥ १२१॥१२१ ॥
न तेषां मुक्तिः संसारे नरके योनिसंकुले ।
अकुलवीरं महद्भूतं यदा पश्यति सर्व्वगम्सर्वगम्१२२॥१२२ ॥
सबाह्याभ्यन्तरैकत्वं सर्वत्रैव व्यवस्थित(म्) ।
सबाह्याभ्यन्तरैकत्व/म् सर्व्वत्रैव व्यवस्थितम् ।
निस्तरङ्गं निराभासं पदच्छेदविवर्ज्जितम्पदच्छेदविवर्जितम्१२३।१२३ ॥
सर्वावयवनिर्मुक्तं निर्विकारञ्च निर्मलम् ।
। सर्व्वावयवनिर्म्मुक्तं निर्व्विकारञ्च निर्म्मलम् ।
अदृश्यं निर्गुणं नित्यं निर्णिरोधञ्च निश्चलम् ॥ १२४॥१२४ ॥
न ध्यानं धारणा नैव न स्थानं वर्णमेव च ।
न रेचकं पूरकञ्चैव नरोद्घातञ्च कुम्भकम् ॥ १२५॥१२५ ॥
न चान्तमादिमध्यस्थं न सतो वृद्धिरेव च ।
ग्राह्यग्राहकनिर्मुक्तग्रन्थातीतञ्च यद्भवेत् ॥ १२६ ॥
ग्राह्यग्राहकनिर्म्मुक्तग्रन्थातीतञ्च यद्भवेत् ॥ १२६॥
एतैः सर्वैर्विनिर्मुक्तं हेतुदृष्टान्तवर्जितम् ।
एतैः सर्व्वैर्व्विनिर्म्मुक्तं हेतुदृष्टान्तवर्ज्जितम् ।
सबाह्याभ्यन्तरैकत्वं सर्व्वत्रैवसर्वत्रैव व्यवस्थितम् ॥ १२७॥१२७ ॥
समरसानन्द्ररूपेणसमरसानन्दरूपेण एकाकारं चराचरे ।
ये च ज्ञातं स्वदेहस्थमकुलवीरं महद्भूतम् ॥ १२८॥१२८ ॥
यस्याअयस्या वशं स्थितः कश्चित् समरसं रससंस्थितम् ।
स ब्रह्मा स हरिश्चैव स रुद्रञ्चैवेश्वरस्तथारुद्रञ्चै(वे)श्वरस्तथा१२९॥१२९ ॥
स शिवः शाश्वतो देवः स च सोमार्कशङ्करः ।
स विशाख्यो मयुराक्षोमयूराक्षो अर्हन्तो बुधमेव च ॥ १३०॥१३० ॥
स्वयं देवि स्वयं देवः स्वयं शिष्यः स्वयं गुरुः ।
स्वयं ध्यानं स्वयं ध्याता स्वयं सर्व्वेश्वरोसर्वेश्वरो गुरुः ॥ १३१॥१३१ ॥
सर्व्वज्ञःसर्वज्ञः सर्व्वमासृत्यसर्वमासृत्य सर्व्वतोसर्वतो हितलक्षणः ।
सर्व्वयोगिनीसर्वयोगिनी तत्रस्था सर्व्वेसर्वे सिद्धास्चसिद्धाश्च तत्र वै ॥ १३२॥१३२ ॥
सर्व्वंसर्वं सर्व्वा^र्थकंसर्वार्थकं चैव सर्व्वज्ञानश्चसर्वज्ञानश्च तत्र वै ।
यथासौ महार्थञ्च अकुलवीरमिति स्मृतम् ॥ १३३॥१३३ ॥
शब्दः स्पर्शो रसो रूपं गन्धो वद्याणिपम च (?)
सर्वे भीराश्च (?) तत्रैव ये प्रलीनाः प्रलयं गताः ॥ १३४॥१३४ ॥
नाधारे ध्येयलक्ष्ये च न नादगोचरे परे ।
ह्ऱ्^दिहृदि नाभिकण्ठे वा वक्त्रे घण्टिकरन्ध्रयोः ॥ १३५॥१३५ ॥
न इडा पिङ्गला चैव सुष्मणसुष्मणा च गमागमैः ।
न नाभिचक्रे कण्ठे च न शिरे बिन्दुके तथा ॥ १३६॥१३६ ॥
चक्षुकर्णोन्मीलनं नैवं नासिकाग्रनिरीक्षणे ।
न पूरके कुम्भके चैव रेचके च तथा पुनः ॥ १३७॥१३७ ॥
न बिन्दुभेदग्रन्थौ च ललाटे न च चन्द्रमाः ।
प्रवेशे निर्गमे चैव शिखा ऊर्द्ध्वे न बिन्दुके ॥ १३८॥१३८ ॥
न करैर्न सरैर्मुद्रैः नाकाशोनाकाशे वायुमण्डले ।
न चापे चन्द्रसुर्य्येचन्द्रसूर्ये च भावाभावे समागमे ॥ १३९॥१३९ ॥
अनौपम्यं निरालम्बं पक्षापक्षविवर्ज्जितम्पक्षापक्षविवर्जितम्
अज्ञानमलग्रस्तात्मा महामायविमोहिताःमहामायाविमोहिताः१४०॥१४० ॥
शास्त्रार्थेन विमुढात्मा मोहिता विदुषो जनाः ।
न विदन्ति पदं शान्तं कैवल्यं निश्क्रियंनिष्क्रियं गुरुम् ॥ १४१॥१४१ ॥
संख्यादयस्चसंख्यादयश्च ये केचित् न्यायवैशेषिकास्तथा ।
बौद्धारहन्ताश्च ये केचित् सोमसिद्धान्तदक्षिणाः ॥ १४२॥१४२ ॥
मीमांसा पञ्चरात्रञ्च वामदक्षिणकौलिकाः ।
इतिहासपुराणानि भूततत्त्वञ्च गारुडम् ॥ १४३॥१४३ ॥
एते चैव समाः सर्व्वेसर्वे केचित् वाऽपिवा(ऽपि) क्रियान्विताः ।
विकल्पसिद्धिदाः सर्व्वेसर्वे तद्विदुर्न च पण्डिताः ॥ १४४॥१४४ ॥
विकल्पबहलाःविकल्पबहुलाः सर्व्वेसर्वे मिथ्यावादनिरर्थकाः ।
न ते मुच्यन्ति संसारे अकुलवीरविवर्ज्जिताःअकुलवीरविवर्जिताः१४५॥१४५ ॥
यानि कानि च स्थानानि गिरिर्नगरसागरम् ।
सर्व्वत्रसर्वत्र संस्थितं नित्यं स्थावरे जङ्गमेषु च ॥ १४६॥१४६ ॥
पञ्चभूतात्मकं सर्व्वेसर्वे यत् किञ्चित् सचराचरम् ।
शिवाद्यदेवपर्यन्तं सर्वं तत्रैव संस्थितम् ॥ १४७ ॥
शिवाद्यदेवपर्य्यन्तं सर्व्वं तत्रैव संस्थितं ॥ १४७॥
ईदृशं योगिनं दृष्ट्वा उपसर्पन्ति ये नराः ।
गन्दैःगन्धैः पुष्पैश्च धूपैश्च खानपानादिभक्षणैः ॥ १४८॥१४८ ॥
तर्पयन्ति च ये भक्तास्त्रिविधैस्चैवान्तरात्मनाभक्तास्त्रिविधैश्चैवान्तरात्मना
तेऽपि बन्दैःबन्धैः प्रमुच्यन्ति मुक्तिमार्गी न काड्क्षिणःकाङ्क्षिणः१४९॥१४९ ॥
ब्रहेन्द्रविष्णुरुद्रञ्चब्रह्मेन्द्रविष्णुरुद्रञ्च अरहन्ता बुद्धमेव च ।
विषाख्यो मयूराक्ष ये च ऋषयस्तपोधनाः ॥ १५०॥१५० ॥
देवादिभोदेवादिभ्यो नरेन्द्राश्च ये चान्ये मोक्षकाङ्क्षिणः ।
ते सर्व्वे(सर्वे) मोक्षमिच्छन्ति अकुलवीरन्तु मोक्षदम् ॥ १५१॥१५१ ॥
अथान्यं संप्रवक्ष्यामि भिन्नावस्थां स्वभागःस्वभावगः
पूर्वं यदुक्ता सर्व्वेसर्वे अन्वयमार्गे त्वकौलिके ॥ १५२॥१५२ ॥
 
* * * * * * * * * *
परमामृतसन्तृप्ताः सहजानन्दं च केवलम् ॥ १५३ ॥
* * * * * * * नात्र संशयः ॥ १५३॥
न जरास्तेषां न मृत्युश्च न शोको दुःखमेव च ।
सर्व्वव्याधिहरश्चैवसर्वव्याधिहरश्चैव न पुनर्भवसंभवः ॥ १५४॥१५४ ॥
अकुलवीरं स्थितं दिव्यं सिद्धनाथप्रसादतः ।
सर्व्वतःसर्वतः सर्व्वदासर्वदा शुद्धः सर्व्वतःसर्वतः सर्व्वदासर्वदा प्रभुः ॥ १५५॥१५५ ॥
 
इति मच्छेन्द्रपादावतारिते कामरूपिस्थाने योगिनीप्रसादाल्लब्धम्योगिनी प्रसादाल्लब्ध(म्) अकुलवीरं समाप्तम्
 
 
</poem>
"https://sa.wikisource.org/wiki/अकुलवीरतन्त्रम्" इत्यस्माद् प्रतिप्राप्तम्