"पञ्चदशी/द्वितीयप्रकरणम् - पञ्चमहाभूतविवेकः" इत्यस्य संस्करणे भेदः

{{header | title = पञ्चदशी | author = विद्यारण्यः | translator = | sect... नवीन पृष्ठं निर्मीत अस्ती
अङ्कनम् : 2017 स्रोत संपादन
 
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ४:
| translator =
| section =
| previous = [[पञ्चदशी/प्रथमोऽध्यायः - प्रत्यक्तत्त्वविवेकः|१ प्रत्यक्तत्त्वविवेकः]]
| previous = [[पञ्चदशी]]
| next = [[पञ्चदशी/द्वितीयोऽध्यायः - पञ्चमहाभूतविवेकः|२ पञ्चमहाभूतविवेकः]]
| year =
पङ्क्तिः १०:
}}
<poem>
 
भूतविवेकोनाम- द्वितीयः परिच्छेदः ।
सदद्वैतं श्रुतं यत्तत्पञ्चभूतविवेकतः ।
बोद्धुं शक्यं ततो भूतपञ्चकं प्रविविच्यते ॥ १॥