"ऋग्वेदः सूक्तं ४.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. अग्निः। गायत्री
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
अग्ने मृळ महाँ असि य ईमा देवयुं जनम् ।
इयेथ बर्हिरासदम् ॥१॥
Line २९ ⟶ २६:
येन रक्षसि दाशुषः ॥८॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
 
अग्ने॑ मृ॒ळ म॒हाँ अ॑सि॒ य ई॒मा दे॑व॒युं जन॑म् ।
 
इ॒येथ॑ ब॒र्हिरा॒सद॑म् ॥१
 
अग्ने॑ । मृ॒ळ । म॒हान् । अ॒सि॒ । यः । ई॒म् । आ । दे॒व॒ऽयुम् । जन॑म् ।
 
इ॒येथ॑ । ब॒र्हिः । आ॒ऽसद॑म् ॥१
 
अग्ने । मृळ । महान् । असि । यः । ईम् । आ । देवऽयुम् । जनम् ।
 
इयेथ । बर्हिः । आऽसदम् ॥१
 
 
स मानु॑षीषु दू॒ळभो॑ वि॒क्षु प्रा॒वीरम॑र्त्यः ।
 
दू॒तो विश्वे॑षां भुवत् ॥२
 
सः । मानु॑षीषु । दुः॒ऽदभः॑ । वि॒क्षु । प्र॒ऽअ॒वीः । अम॑र्त्यः ।
 
दू॒तः । विश्वे॑षाम् । भु॒व॒त् ॥२
 
सः । मानुषीषु । दुःऽदभः । विक्षु । प्रऽअवीः । अमर्त्यः ।
 
दूतः । विश्वेषाम् । भुवत् ॥२
 
 
स सद्म॒ परि॑ णीयते॒ होता॑ म॒न्द्रो दिवि॑ष्टिषु ।
 
उ॒त पोता॒ नि षी॑दति ॥३
 
सः । सद्म॑ । परि॑ । नी॒य॒ते॒ । होता॑ । म॒न्द्रः । दिवि॑ष्टिषु ।
 
उ॒त । पोता॑ । नि । सी॒द॒ति॒ ॥३
 
सः । सद्म । परि । नीयते । होता । मन्द्रः । दिविष्टिषु ।
 
उत । पोता । नि । सीदति ॥३
 
 
उ॒त ग्ना अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे॑ ।
 
उ॒त ब्र॒ह्मा नि षी॑दति ॥४
 
उ॒त । ग्नाः । अ॒ग्निः । अ॒ध्व॒रे । उ॒तो इति॑ । गृ॒हऽप॑तिः । दमे॑ ।
 
उ॒त । ब्र॒ह्मा । नि । सी॒द॒ति॒ ॥४
 
उत । ग्नाः । अग्निः । अध्वरे । उतो इति । गृहऽपतिः । दमे ।
 
उत । ब्रह्मा । नि । सीदति ॥४
 
 
वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना॑नाम् ।
 
ह॒व्या च॒ मानु॑षाणाम् ॥५
 
वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । उ॒प॒ऽव॒क्ता । जना॑नाम् ।
 
ह॒व्या । च॒ । मानु॑षाणाम् ॥५
 
वेषि । हि । अध्वरिऽयताम् । उपऽवक्ता । जनानाम् ।
 
हव्या । च । मानुषाणाम् ॥५
 
 
वेषीद्व॑स्य दू॒त्यं१॒॑ यस्य॒ जुजो॑षो अध्व॒रम् ।
 
ह॒व्यं मर्त॑स्य॒ वोळ्ह॑वे ॥६
 
वेषि॑ । इत् । ऊं॒ इति॑ । अ॒स्य॒ । दू॒त्य॑म् । यस्य॑ । जुजो॑षः । अ॒ध्व॒रम् ।
 
ह॒व्यम् । मर्त॑स्य । वोळ्ह॑वे ॥६
 
वेषि । इत् । ऊं इति । अस्य । दूत्यम् । यस्य । जुजोषः । अध्वरम् ।
 
हव्यम् । मर्तस्य । वोळ्हवे ॥६
 
 
अ॒स्माकं॑ जोष्यध्व॒रम॒स्माकं॑ य॒ज्ञम॑ङ्गिरः ।
 
अ॒स्माकं॑ शृणुधी॒ हव॑म् ॥७
 
अ॒स्माक॑म् । जो॒षि॒ । अ॒ध्व॒रम् । अ॒स्माक॑म् । य॒ज्ञम् । अ॒ङ्गि॒रः॒ ।
 
अ॒स्माक॑म् । शृ॒णु॒धि॒ । हव॑म् ॥७
 
अस्माकम् । जोषि । अध्वरम् । अस्माकम् । यज्ञम् । अङ्गिरः ।
 
अस्माकम् । शृणुधि । हवम् ॥७
 
 
परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ अ॑श्नोतु वि॒श्वत॑ः ।
 
येन॒ रक्ष॑सि दा॒शुष॑ः ॥८
 
परि॑ । ते॒ । दुः॒ऽदभः॑ । रथः॑ । अ॒स्मान् । अ॒श्नो॒तु॒ । वि॒श्वतः॑ ।
 
येन॑ । रक्ष॑सि । दा॒शुषः॑ ॥८
 
परि । ते । दुःऽदभः । रथः । अस्मान् । अश्नोतु । विश्वतः ।
 
येन । रक्षसि । दाशुषः ॥८
 
 
}}
 
{{ऋग्वेदः मण्डल ४}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.९" इत्यस्माद् प्रतिप्राप्तम्