"ऋग्वेदः सूक्तं ४.१३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
 
{{सायणभाष्यम्|
‘ प्रत्यग्निः' इति पञ्चर्चं तृतीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयं तत्तन्मन्त्रवर्णाभिधेयोषःप्रभृतिदैवतं वा । तथा चानुक्रान्त- प्रत्यग्निः पञ्च लिङ्गोक्तदैवतं त्वेके ' इति । लैङ्गिको विनियोगः ॥
 
 
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नां सु॒मना॑ रत्न॒धेय॑म् ।
Line ३५ ⟶ ३७:
 
यातम् । अश्विना । सुऽकृतः । दुरोणम् । उत् । सूर्यः । ज्योतिषा । देवः । एति ॥१
 
“सुमनाः शोभनमनस्कः "अग्निः "विभातीनां व्युच्छन्तीनाम् “उषसाम् उषोदेवतानां "रत्नधेयं रत्नधानम् । धनप्रकाशकमित्यर्थः । "अग्रं “प्रति पूर्वकालं लक्षीकृत्य “अख्यतः प्रवृद्धो भवति । हे "अश्विना अश्विनौ युवां "सुकृतः यजमानस्य "दुरोणं गृहम् । दुरोणे' इति गृहनाम ‘दुरोणे दुर्याः । (नि. ३. ४. ७ ) इति गृहनामसु पाठात् । "यातं गच्छतम् । "सूर्यः ऋत्विगादीनां प्रेरकः "देवः “ज्योतिषा स्वेन तेजसा “उत् "एति उषःकाले प्रादुर्भवतीत्यर्थः ॥
 
 
Line ४८ ⟶ ५२:
 
अनु । व्रतम् । वरुणः । यन्ति । मित्रः । यत् । सूर्यम् । दिवि । आऽरोहयन्ति ॥२
 
“सविता प्रेरकः "देवः “ऊर्ध्वम् उन्मुखं "भानुम् "अश्रेत् आश्रयति । "यत् यदा रश्मयः “सूर्यं "दिवि द्युलोके "आरोहयन्ति आरोहणं कारयन्ति तदा "वरुणः रात्र्यभिमानी देवः "मित्रः अहरभिमानी, अन्ये देवाश्च “व्रतं तत्संबन्धि कर्म “अनु "यन्ति अनुगच्छन्ति । अनुगमने दृष्टान्त उच्यते । “द्रप्सं पार्थिवं रजः "दविध्वत् धुन्वन् । विकिरन्नित्यर्थः। “गविषः गा इच्छन् "सत्वा "न वृषभ इव तद्वत् ॥
 
 
Line ६१ ⟶ ६७:
 
तम् । सूर्यम् । हरितः । सप्त । यह्वीः । स्पशम् । विश्वस्य । जगतः । वहन्ति ॥३
 
“ध्रुवक्षेमाः स्थिरनिवासाः सृष्टिकर्तारो देवाः "सीं सर्वतः "तमसे तमसः "विपृचे पृथक्करणाय “अर्थं जगल्लक्षणं कार्यम् "अनवस्यन्तः अविमुञ्चन्तः कुर्वन्त एव "यं सूर्यम् "अकृण्वन् असृजन्नित्यर्थः । “यह्वीः महत्यः "सप्त सप्तसंख्याकाः "हरितः अश्वाः "विश्वस्य समस्तस्य "जगतः प्राणिसमूहस्य “स्पशं प्रेरकत्वेन ज्ञातारं "तं "सूर्यं "वहन्ति धारयन्ति ।
 
 
Line ७४ ⟶ ८२:
 
दविध्वतः । रश्मयः । सूर्यस्य । चर्मऽइव । अव । अधुः । तमः । अप्ऽसु । अन्तरिति ॥४
 
हे “देव द्योतमान सूर्य त्वं जगन्निर्वाहात्मकस्य रसस्यादानार्थं “तन्तुं रश्मिसमूहं “विहरन विस्तारयन् “असितं कृष्णवर्णं “वस्म नक्तंचराणां निवासभूतां रात्रिम् “अब्रव्ययन् अवाचीनं यथा भवति तथा संवृण्वन् । तिरस्कुर्वन्नित्यर्थः । "वहिष्ठेभिः वोढुमत्यन्तं शक्तैः अश्वैः “यासि गमनमार्गं गच्छसि । अस्यामृचि पूर्वार्धे सूर्यस्य प्रत्यक्षमर्थं प्रतिपाद्योत्तरार्धे परोक्षमर्थं प्रतिपादयितुमाह । “दविध्वतः धुन्वानाः "सूर्यस्य संबन्धिनः “रश्मयः किरणाः "अप्सु अन्तरिक्षे । आप इत्यन्तरिक्षनाम ‘ आकाशम् आपः पृथिवी' (नि. १. ३.८) इति तन्नामसु पाठात् । “अन्तः मध्ये "चर्मेव चर्मवत् स्थितं “तमः अन्धकारम् “अवाधुः अवाचीनमदधुः । तिरस्कुर्वन्तीत्यर्थः ॥
 
 
Line ८८ ⟶ ९८:
कया । याति । स्वधया । कः । ददर्श । दिवः । स्कम्भः । सम्ऽऋतः । पाति । नाकम् ॥५
 
आयतशब्दो दूरवाची । तद्विपरीतः "अनायतः आसीनः सन् “अयं प्रत्यक्षेणोपलभ्यमानो मण्डलाभिमानी सूर्यः "अनिबद्धः केनापि बद्धो न क्रियते । अपि चायं सूर्यः “न्यङ् अवाङ्मुखः सन् केनचित् “कथा कथं “न “अव "पद्यते न हिंस्यते । किंचायम् “उत्तानः ऊर्ध्वमुखत्वेन तिष्ठन् “कया “स्वधया केन बलेन “याति गच्छति । स्वधाशब्दोऽन्नवाची अत्र तत्कार्यं बलं लक्षयति । अपि च “दिवः द्युलोकस्य “स्कम्भः स्तम्भः “समृतः नाकेन समवेतः सूर्यः “नाकं स्वर्गं “पाति पालयति । “को “ददर्श तत्त्वतः कः पश्यति । न कोऽपि जानातीत्यर्थः ॥ ॥ १३ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.१३" इत्यस्माद् प्रतिप्राप्तम्