"ऋग्वेदः सूक्तं ४.४६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
 
{{सायणभाष्यम्|
पञ्चमेऽनुवाके त्रयोदश सूक्तानि । तत्र ‘अग्रं पिब ' इति सप्तर्चं प्रथमं सूक्तं वामदेवस्यार्षं गायत्रम् । कृत्स्नम् इन्द्रवायुदेवताकम् आद्या केवलवायव्या । तथा चानुक्रान्तम् --'अग्रं वायव्याद्यैन्द्रवायवं तु गायत्रम्' इति । सूक्तविनियोगो लैङ्गिकः । आद्ये द्वे ऐन्द्रवायवग्रहस्य याज्ये । तथा च सूत्रितम् - ‘ अग्रं पिबा मधूनामिति याज्ये अनवानम् ' ( आश्व. श्रौ. ५.५) इति ।
 
 
अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु ।
Line ३९ ⟶ ४१:
 
त्वम् । हि । पूर्वऽपाः । असि ॥१
 
हे "वायो त्वम् “अग्रम् इन्द्रादिभ्यः पूर्वं “मधूनां मधुररसानां सोमानां संबन्धिनं "सुतम् अभिषुतं रसं “पिब । कुत्रेति तदुच्यते । “दिविष्टिषु दिवः स्वर्गस्य प्रापकेषु यज्ञेषु ।यद्वा । अस्माकं दिवः स्वर्गस्यैषणेषु निमित्तेषु । “त्वं “हि त्वं खलु “पूर्वपा “असि । हिशब्दः ‘देव दधिषे पूर्वपेयम्' (ऋ. सं. ७, ९२. १ ) इत्यादिमन्त्रान्तरप्रसिद्धिद्योतनार्थः । वायोरग्रपानं देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन्नहं प्रथमः पिबेयम् ' ( ऐ. ब्रा. २. २५) इत्यादिब्राह्मणे स्पष्टमाम्नातम् । तत्र हि वायुराजिं प्रथमं धावित्वाग्रपानं लब्धवान् ॥
 
 
Line ५२ ⟶ ५६:
 
वायो इति । सुतस्य । तृम्पतम् ॥२
 
हे “वायो “नियुत्वान् नियुद्भिस्तद्वान् “इन्द्रसारथिः इन्द्रसहायः सन् त्वं “शतेन अपरिमितैः “अभिष्टिभिः अभित एषणीयैः कामैर्निमित्तभूतैरागच्छेति शेषः । आगत्य च “सुतस्य सुतमभिषुतं “नः अस्मदीयं सोमं “तृम्पतं पिबतं त्वमिन्द्रश्च । इन्द्रस्य साहित्यं ब्राह्मणे एवोक्तं -- तत्तुरीयभागिन्द्रोऽभवत्त्रिभाग्वायुः' इति, ‘तुरीये हैव संग्रहीतारो वदन्तेऽमुनैवानूकाशेन यदद इन्द्रः सारथिरिव भूत्वोदजयत्' ( ऐ. ब्रा. २. २५ ) इति वा ॥
 
 
Line ६५ ⟶ ७१:
 
वहन्तु । सोमऽपीतये ॥३
 
हे “इन्द्रवायू “वां युवां “सहस्रं “हरयः सहस्रसंख्याका अश्वाः “प्रयः अन्नं प्रति त्वरयन्तः सन्ति । अत्र हरिशब्दोऽश्वसामान्यवचनः । ते “सोमपीतये “आ “वहन्तु ॥
 
 
Line ७९ ⟶ ८७:
आ । हि । स्थाथः । दिविऽस्पृशम् ॥४
 
हे “इन्द्रवायू हिरण्यवन्धुरं हिरण्मयनिवासीधारकाष्ठोपेतं “दिविस्पृशं द्युलोकम्पर्शिनं “स्वध्वरं शोभनाध्वरवन्तं “रथम् “आ “स्थाथः “हि आस्थितौ खलु । यस्मादेवं तस्मादागच्छतमित्यर्थः । स्वध्वरं प्रत्यास्थाय इति वा व्याख्येयम् ॥
 
 
' रथेन पृथु ' इत्यादिकस्तृचो दशरात्रे पञ्चमेऽहनि प्रउगशस्त्रे ऐन्द्रवायवो द्वितीयः । सूत्रितं च - ‘ रथेन पृथुपाजसा बहवः सूरचक्षसः' ( आश्व. श्रौ ७. १२ ) इति ॥
 
रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् ।
Line ९१ ⟶ १०३:
 
इन्द्रवायू इति । इह । आ । गतम् ॥५
 
हे “इन्द्रवायू “पृथुराजसा प्रभूतबलेन “रथेन “दाश्वांसं दातारं यजमानम् “उप “गच्छतम् । तदर्थम् “इह अस्मिन् यज्ञे “आ “गतम् आगच्छतम् ॥
 
 
Line १०४ ⟶ ११८:
 
पिबतम् । दाशुषः । गृहे ॥६
 
हे "इन्द्रवायू "अयं सोमः “सुतः अभिषुतः । “तं सोमं "देवेभिः देवैः “सजोषसा समानप्रीतौ “दाशुषः हविर्दातुः "गृहे यागशालायां “पिबतम् ॥
 
 
Line ११८ ⟶ १३४:
इह । वाम् । सोमऽपीतये ॥७
 
हे “इन्द्रवायू "वां युवयोः “इह अस्मिन् यज्ञे “प्रयाणं गमनम् “अस्तु । "इह अस्मिन्नेव यज्ञे "वाँ “सोमपीतये "विमोचनम् अश्वानाम् अस्तु । पर्यवसानत एकार्थत्वेऽप्यादरार्थत्वादविरोधः ॥ ॥ २२ ॥
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४६" इत्यस्माद् प्रतिप्राप्तम्