"ऋग्वेदः सूक्तं ४.५५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३३:
 
{{सायणभाष्यम्|
‘ को वस्त्राता ' इति दशर्चं दशमं सूक्तं वामदेवस्यार्षं विश्वदेवदेवताकम् । अष्टम्याद्यास्तिस्रो गायत्र्यः शिष्टा अनादेशपरिभाषया त्रिष्टुभः । तथा चानुक्रम्यते -' को वो दश वैश्वदेवं त्रिगायत्र्यन्तं तु ' इति । विनियोगो लैङ्गिकः ॥
 
 
को व॑स्त्रा॒ता व॑सव॒ः को व॑रू॒ता द्यावा॑भूमी अदिते॒ त्रासी॑थां नः ।
Line ४५ ⟶ ४७:
 
सहीयसः । वरुण । मित्र । मर्तात् । कः । वः । अध्वरे । वरिवः । धाति । देवाः ॥१
 
हे "वसवः सर्वस्य वासयितारो देवाः “वः युष्मान् "कः “त्राता अस्ति । यतो यूयं वसवोऽत इत्यभिप्रायः । "कः च "वरूता संभक्तास्ति । यद्वा । वो युष्माकं मध्ये कस्त्राता रक्षको देवः कश्च वरूता वारयिता दुःखानां वरणीयो वा भवति । हे "द्यावाभूमी “नः अस्मान् "त्रासीथां रक्षतम् । हे "अदिते अखण्डनीये । एतदपि द्यावाभूम्योर्विशेषणम् । संख्याव्यत्ययः । यदीदं पृथग्देवतामन्त्रणं स्यात् तर्हि निघातो न स्यात् ।' आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वस्याविद्यमानवत्त्वेनास्यैव पादादित्वात् । ' अदिते मित्र वरुणोत मृळ ' (ऋ. सं. २. २७. १४ ) इति, ‘आदित्या रुद्रा वसवः सुदानवः' (ऋ. सं. १०. ६६. १२) इतिवत् । तस्यैव विशेषणत्वे समानाधिकरणे इति सामानाधिकरण्यात् ‘ अग्ने पावक रोचिषा' (ऋ. सं. ५. २६. १) इतिवत् अस्य निघातः सिध्यति । तस्मात् द्यावाभूमी इत्येतस्य विशेषणम् । हे "वरुण हे "मित्र युवां "सहीयसः "मर्तात् अभिभवितुः मनुष्यात् नस्त्रासीथाम् । हे "देवाः “वः युष्माकम् "अध्वरे यागे "कः "वरिवः धनं “धाति ददाति। यद्वा । वो युष्माकं मध्ये को वरिवो धाति धारयति ॥
 
 
Line ५८ ⟶ ६२:
 
विऽधातारः । वि । ते । दधुः । अजस्राः । ऋतऽधीतयः । रुरुचन्त । दस्माः ॥२
 
"ये देवाः "पूर्व्याणि पुरातनानि “धामानि स्थानानि वा “प्र “अर्चान् अर्चन्ति प्रयच्छन्ति स्तोतृभ्यः। "यत् ये च "वियोतारः दुःखानाम् अमिश्रयितार: “अमूराः अमूढाः "वि "उच्छान् उच्छन्ति तमो विवासयन्ति देवाः । ते "विधातारः फलानां कर्तारः "अजस्राः नित्याः "वि “दधुः कुर्वन्त्यभिमतम् । किंच “ऋतधीतयः सत्यकर्माणः "दस्माः दर्शनीयाः “ते “रुरुचन्त रोचन्ते ॥
 
 
Line ७१ ⟶ ७७:
 
उभे इति । यथा । नः । अहनी इति । निऽपातः । उषसानक्ता । करताम् । अदब्धे इति ॥३
 
"पस्त्यां सर्वैर्गन्तव्याम् अदितिम् अदीनां देवमातरं तां "देवीं “सिन्धुं स्यन्दनशीलां नद्यभिमानिदेवीं "स्वस्तिं सुखनिवासामेतन्नामिकां देवीं "सख्याय अनुकूल्याय “अर्कैः मन्त्रैः “ईळे स्तौमि। "उभे "अहनी द्यावापृथिव्यौ "यथा "नः अस्मान् "निपातः नितरां पातः तथा स्तौमि । "उषासानक्ता अहोरात्राभिमानिदेवते "अदब्धे अदम्भनीये "करतां कुरुताम् । अभिमतमिति शेषः ॥
 
 
Line ८४ ⟶ ९२:
 
इन्द्राविष्णू इति । नृऽवत् । ऊं इति । सु । स्तवाना । शर्म । नः । यन्तम् । अमऽवत् । वरूथम् ॥४
 
“अर्यमा देवः अस्माकं "पन्थां यज्ञादिमार्गं “वि “चेति ज्ञापयति । तथा “वरुणः वि चेति । “इषः अन्नस्य हविर्लक्षणस्य “पतिः पालकः “अग्निः "सुवितं सुखकरं "गातुं गमनं मार्गं वा स्वर्गादेः वि चेति । "इन्द्राविष्णू 'सु सुष्ठु "स्तवाना स्तूयमानौ "नृवत् मनुष्यवत् मनुष्योपेतं “वरूथं वरणीयम् "अमवत् बलोपेतं "शर्म गृहं सुखं वा "नः अस्माकं "यन्तं यच्छतम् । “उ पूरणः ॥
 
 
Line ९७ ⟶ १०७:
 
पात् । पतिः । जन्यात् । अंहसः । नः । मित्रः । मित्रियात् । उत । नः । उरुष्येत् ॥५
 
“पर्वतस्य इन्द्रसखस्य एतन्नामकस्य “देवस्य "मरुतां च “ञातुः रक्षकस्य “भगस्य देवस्य च “अवांसि रक्षणानि “आ “अव्रि आवृणे । किंच "पतिः वरुणो देवः “जन्यात् जनसंबन्धात् "अंहसः पापात् "नः अस्मान् "पात् पातु रक्षतु । "उत अपि च "मित्रः च "मित्रियात् मित्रभावेन "नः अस्मान् उरुष्येत् रक्षतु ॥ ॥ ६ ॥
 
 
Line ११० ⟶ १२२:
 
समुद्रम् । न । सम्ऽचरणे । सनिष्यवः । घर्मऽस्वरसः । नद्यः । अप । व्रन् ॥६
 
हे "रोदसी द्यावापृथिव्यौ युवाम् "अहिना “बुध्न्येन अहिर्बुध्न्यनामकेन देवेन सह "नु क्षिप्रम् “अप्येभिः आपनीयैः "इष्टैः कामैर्निमित्तभूतैः "स्तुवीत स्तुवे । "सनिष्यवः धनानां संभक्तुमिच्छन्तः “संचरणे संचाराय समुद्रमध्यगमनाय "समुद्रं "न समुद्रमिव । तं यथा स्तुवन्ति तद्वत् । यस्मादेते देवाः “घर्मस्वरसः दीप्तध्वनयः "नद्यः नदीः “अप “व्रन् अपवृण्वन्तीति परोक्ष इव । अथवा ते देवा नदीरपवृण्वन्तु इत्याशीः । तस्मात् स्तुवे इति संबन्धः ॥
 
 
Line १२३ ⟶ १३७:
 
नहि । मित्रस्य । वरुणस्य । धासिम् । अर्हामसि । प्रऽमियम् । सानु । अग्नेः ॥७
 
"अदितिः “देवी अदीना देवमाता "देवैः अन्यैर्मित्रादिभिः सह "नः अस्मान् "नि "पातु पालयतु। तथा “त्राता पालकः "देवः । इन्द्रः इत्यर्थः । सोऽपि “अप्रयुच्छन् अप्रमाद्यन् "त्रायताम् । वयं च "मित्रस्य "वरुणस्य "अग्नेः च "सानु समुच्छ्रितं “धासिम् अन्नं सोमादिलक्षणं “प्रमियं हिंसितुं "नहि "अर्हामसि अर्हामः । समर्था भवामः । किंत्वनुष्ठानेन संवर्धितुम् अर्हाम इत्यर्थः ॥
 
 
Line १३६ ⟶ १५२:
 
तानि । अस्मभ्यम् । रासते ॥८
 
"अग्निः देवः "वसव्यस्य धनसमूहस्य “ईशे ईष्टे दातुम् । तथा “अग्निः “महः महतः "सौभगस्य सुभगत्वस्यापि ईशे । अतः "तानि धनानि सौभाग्यं च "अस्मभ्यं "रासते ददातु ॥
 
 
Line १४९ ⟶ १६७:
 
अस्मभ्यम् । वाजिनीऽवति ॥९
 
हे "उषः हे "मघोनि धनवति हे "सूनृते प्रियसत्यरूपवागभिमानिनि हे "वाजिनीवति अन्नवति देवि “अस्मभ्यं "वार्या वरणीयानि “पुरु बहूनि धनानि “आ “वह प्रापय ॥
 
 
Line १६३ ⟶ १८३:
इन्द्रः । नः । राधसा । आ । गमत् ॥१०
 
येन "राधसा धनेन सह "सविता "भगो "वरुणो "मित्रोऽर्यमा "इन्द्रः प्रत्येकम् “आ “गमत् आगच्छति यज्ञम् । "तत् राधो धनं ते देवाः "नः अस्मभ्यं "सु सुष्ठु प्रयच्छन्त्विति शेषः ॥ ॥ ७ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५५" इत्यस्माद् प्रतिप्राप्तम्