"ऋग्वेदः सूक्तं ४.५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
 
{{सायणभाष्यम्|
‘ क्षेत्रस्य पतिना' इत्यष्टर्चं द्वादशं सूक्तं वामदेवस्यार्षम् । आद्याचतुर्थषष्ठीसप्तम्योऽनुष्टुभः पञ्चमी पुरउष्णिक् । ' आद्यश्चेत्पुरउष्णिक्' इति हि तल्लक्षणम् । शिष्टास्तिस्रस्त्रिष्टुभः । आद्यास्तिस्रः क्षेत्रपतिदेवताकाश्चतुर्थी शुनाख्यदेवताका पञ्चम्यष्टम्यौ शुनासीरदेवताके षष्ठीसप्तम्यौ सीतादेवताके । तथा चानुक्रमणिका - क्षेत्रस्याष्टौ तिस्रः क्षैत्रपत्याः शुनायैका परा पुरउष्णिक् सान्त्या च शुनासीराभ्यामुपान्त्ये सीतायै ते' अनुष्टुभावाद्या च चतुर्थी च ' इति ॥ क्षेत्रस्य कर्षणेऽनेन सूक्तेन प्रत्यृचं जुहुयाज्जपेद्वा । तथा च सूत्रितं - क्षेत्रस्य पतिना वयमिति प्रत्यृचं जुहुयाज्जपेद्वा ' (आश्व. गृ. २. १०. ४ ) इति ॥ अप्तोर्यामे होतुरतिरिक्तोक्थ्य आश्विनशस्त्रादूर्ध्वं चत्वार्यतिरिक्तोक्थ्यानि । तत्राद्या परिधानीया । सूत्रितं च - ‘ क्षेत्रस्य पतिना वयमिति परिधानीया ' ( आश्व. श्रौ. ९. ११ ) इति ॥
 
 
क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि ।
Line ४२ ⟶ ४४:
गाम् । अश्वम् । पोषयित्नु । आ । सः । नः । मृळाति । ईदृशे ॥१
 
“वयं यजमानाः “क्षेत्रस्य “पतिना देवेन ॥ रुद्रं क्षेत्रपतिं प्राहुः केचिदग्निमथापरे । स्वतन्त्र एव वा कश्चित्क्षेत्रस्य पतिरुच्यते ॥ “हितेनेव । इव शब्द एवार्थे । सर्वप्राणिहितेनैव तेन । अथवा मित्रेणेव । यथा सख्युः साहाय्ये सन् स्वकार्यं साधयति तद्वत् । “जयामसि । जयामः क्षेत्रम् । स देवः “गामश्वं च “पोषयित्नु पोषयितृ गवाश्वलक्षणं धनम् "आ हरत्विति शेषः । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । “सः एव देवः “नः अस्मान् “ईदृशे उक्तलक्षणे धने दातव्ये सति “मृळाति सुखयति । क्षेत्रस्य पतिना' ( निरु. १०. १५ ) इत्यादिनिरुक्तं जानीयात् ॥
 
 
अप्तोर्यामे मैत्रावरुणस्यातिरिक्तोक्थ्ये परिधानीया । सूत्रितं च - क्षेत्रस्य पते मधुमन्तमूर्मिमिति परिधानीया ' ( आश्व. श्रौ. ९. ११ ) इति ॥
 
क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व ।
Line ५५ ⟶ ६१:
मधुऽश्चुतम् । घृतम्ऽइव । सुऽपूतम् । ऋतस्य । नः । पतयः । मृळयन्तु ॥२
 
हे “क्षेत्रस्य “पते त्वं “मधुमन्तं माधुर्योपेतम् “ऊर्मिं प्रवृद्धम् उदकं “धेनुः “पयः “इव सा यया दुग्धे तथा “अस्मासु “धुक्ष्व । 'मधुश्चुतं मधुस्रावि "सुपूर्तं “घृतमिव इत्युपमा । तादृशमुदकमित्यर्थः । “ऋतस्य यज्ञस्योदकस्य वा “पतयः स्वामिनः “नः अस्मान् “मृळयन्तु सुखयन्तु । यद्वा । ऋतस्य एतत् कर्मणि षष्ठी । ऋतं मृळयन्तु प्रयच्छन्तु । मृळतिरत्र दानकर्मा ॥
 
 
ब्राह्मणाच्छंसिनोऽतिरिक्तोक्थ्ये परिधानीयैषा । ‘ मधुमतीरोषधीर्द्याव आप इति परिधानीया (आश्व. श्रौ. ९. ११ ) इति सूत्रितत्वात् ॥
 
मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् ।
Line ६७ ⟶ ७७:
 
क्षेत्रस्य । पतिः । मधुऽमान् । नः । अस्तु । अरिष्यन्तः । अनु । एनम् । चरेम ॥३
 
“ओषधीः ओषध्यो व्रीहिप्रियङ्वादयः “नः अस्मभ्यं “मधुमतीः मधुमत्यः भवन्तु । तथा “द्यावः । तिस्रो दिव इत्युक्तत्वात् बहुवचनं युक्तम् । तथा “आपः "अन्तरिक्षं च नः "मधुमत् “भवतु । किंच “क्षेत्रस्य “पतिः अपि "मधुमान्नो “अस्तु । “अरिष्यन्तः अन्यैरहिंस्यन्तो वयम् “एनं क्षेत्रपतिम् “अनु अनुसृत्य "चरेम संचरेम सुखेन ॥
 
 
Line ८१ ⟶ ९३:
शुनम् । वरत्राः । बध्यन्ताम् । शुनम् । अष्ट्राम् । उत् । इङ्गय ॥४
 
“वाहाः बलीवर्दाः “शुनम् । सुखनामैतत् । सुखं यथा भवति तथा वहन्त्विति शेषः । तथा “नरः नेतारो मनुष्याः कर्षकाः “शुनं कुर्वन्तु । तथा “लाङ्गलम् अपि “शुनं "कृषतु । “वरत्राः वरणेन त्रायमाणाः प्रग्रहाः “शुनं “बध्यन्ताम् । “अष्ट्रां प्रतोदं "शुनम् “उदिङ्गय प्रेरय । शुनाख्यो वाय्विन्द्रयोरन्यतमः सुखकृद्देवः । तदनुग्रहादेतत्सर्वं भवत्विति तस्य श्रुतिसामान्येन स्तुतिः ॥
 
 
शुनासीरीये पर्वणि शुनासीरदेवताकस्य हविषोऽनुवाक्यैषा अन्त्या ऋक् याज्या । सूत्रितं च -- ‘ शुनासीराविमां वाचं जुषेथां शुनं नः फालाः ' ( आश्व. श्रौ. २. २० ) इति ॥
 
शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथु॒ः पय॑ः ।
Line ९३ ⟶ १०९:
 
तेन । इमाम् । उप । सिञ्चतम् ॥५
 
‘ द्युदेवः शुनदेवता ' इति शौनकः । अतः शुन इन्द्रः सीरो वायुः । ‘ शुनो वायुः शु एत्यन्तरिक्षे सीर आदित्यः सरणात् ' (निरु. ९. ४० ) इति यास्कः । हे शुनासीरौ तौ युवाम् “इमां वक्ष्यमाणां मदीयां “वाचं “जुषेथाम् । “यत् “पयः “दिवि “चक्रथुः “तेनेमां भूमिम् “उ “सिञ्चतम् ॥
 
 
Line १०६ ⟶ १२४:
 
यथा । नः । सुऽभगा । अससि । यथा । नः । सुऽफला । अससि ॥६
 
हे "सुभगे “सीते त्वम् “अर्वाची अर्वागञ्चना “भव । “त्वा त्वां “वन्दामहे स्तुवीमहि । "यथा “नः “सुभगाससि शोभनधना भवसि । “यथा “नः “सुफलाससि तथा वन्दामहे ॥
 
 
Line १२० ⟶ १४०:
सा । नः । पयस्वती । दुहाम् । उत्तराम्ऽउत्तराम् । समाम् ॥७
 
“इन्द्रः देवः “सीतां सीताधारकाष्ठं “नि “गृह्णातु । “तां सीतां “पूषा देवः “अनु यच्छतु नियमयतु । “सा द्यौः “पयस्वती उदकवती" “दुहां दुह्यात् । कदेति तदुच्यते। "उत्तरामुत्तरां “समाम् उत्तरमुत्तरं संवत्सरम् ॥
 
 
अस्या अष्टम्या विनियोगः शुनासीराविमाम् ' इत्यत्रोक्तः ॥
 
शु॒नं न॒ः फाला॒ वि कृ॑षन्तु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हैः ।
Line १३२ ⟶ १५६:
 
शुनम् । पर्जन्यः । मधुना । पयःऽभिः । शुनासीरा । शुनम् । अस्मासु । धत्तम् ॥८
 
"नः “भूमिं “फालाः भूमिविदारककाष्ठाः "शुनं “वि “कृषन्तु । “शुनं यथा भवति तथा "कीनाशाः बलीवर्दरक्षकाः "वाहैः बलीवर्दैः "अभि "यन्तु अभिगच्छन्तु । “शुनं यथा भवति तथा “पर्जन्यो "मधुना मधुरैः “पयोभिः उदकैः सिञ्चतु । हे “शुनासीरा इन्द्रवायू वाय्वादित्यौ वा “शुनं सुखम् “अस्मासु “धत्तं धारयतम् ॥ ॥ ९ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५७" इत्यस्माद् प्रतिप्राप्तम्