"ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८९:
128
 
जितयो वै नामैता यदुपसदोऽसपत्नां वा एताभिर्देवा विजितिं व्यजयन्तासपत्नां विजितिं विजयते य एवं वेद यां देवा एषु लोकेषु यामृतुषु याम्मासेषुयां मासेषु यामर्धमासेषु यामहोरात्रयोर्विजितिं व्यजयन्त तां विजितिं विजयते य एवं वेद ते देवा अबिभयुरस्माकं विप्रेमाणमन्विदमसुरा आभविष्यन्तीति ते व्युत्क्र-म्यामन्त्रयन्ताग्निर्वसुभिरुदक्रामदीन्द्रोव्युत्क्रम्यामन्त्रयन्ताग्निर्वसुभिरुदक्रामदिन्द्रो रुद्रै र्वरुणरुद्रैर्वरुण आदित्यैर्बृहस्पतिर्विश्वैर्देवैस्ते तथा व्युत्क्रम्यामन्त्रयन्त तेऽब्रुवन्हन्त या एव न इमाः प्रियतमास्तन्वस्ता अस्य वरुणस्य राज्ञो गृहे संनिदधामहै ताभिरेव नः स न संगछातैसंगच्छातै यो न एतद-तिक्रामाद्यएतदतिक्रामाद्य आलुलोभयिषादिति तथेति ते वरुणस्य राज्ञो गृहे तनूः संन्यदधत ते यद्वरुणस्य राज्ञो गृहे तनूः संन्यदधत तत्तानूनप्त्रमभवत्तत्तानूनप्त्रस्य तानूनप्त्रत्वं तस्मादाहुर्न सतानूनप्त्रिणे द्र ?ोग्धव्यमितिद्रोग्धव्यमिति तस्माद्विदमसुरा नान्वाभवन्ति॥1.24॥
 
 
133
 
शिरो वा एतद्यज्ञस्य यदातिथ्यं ग्रीवा उपसदः समानहर्हिषीसमानबर्हिषी भवतः समानं हि शिरोग्रीवमिषुं वा एतां देवाः समस्कुर्वत यदुपसदस्तस्या अग्निरनीक-मासीत्सोमःअग्निरनीकमासीत्सोमः शल्यो विष्णुस्तेजनं वरुनःवरुणः पर्नानिपर्णानि तामाज्यधन्वानो व्यसृजंस्तया पुरो भिन्दन्त आयंस्तस्मादेता आज्यहविषो भवन्ति चतुरोऽग्रे स्तनान्व्रत-मुपैत्युपसत्सुस्तनान्व्रतमुपैत्युपसत्सु चतुःसंधिर्हीषुरनीकं शल्यस्तेजनम्पर्णानिशल्यस्तेजनं पर्णानि त्रीन्स्तनान्व्रतमुपै-त्युपसत्सुत्रीन्स्तनान्व्रतमुपैत्युपसत्सु त्रिषंधिर्हीषुरनीकं शल्यस्तेजनं द्वौ स्तनौ व्रतमुपैत्युपसत्सु द्वि-षंधिर्हीषुःद्विषंधिर्हीषुः शल्यश्च ह्येव तेजनं चैकं स्तनं व्रतमुपैत्युपसत्स्वेका ह्येवेषु-रित्याख्यायतह्येवेषुरित्याख्यायत एकया वीर्यम्क्रियतेवीर्यं क्रियते परो वरीयांसो वा इमे लोका अर्वागंहीयंसःअर्वागंहीयांसः परस्तादर्वाचीरुपसद उपैत्येषामेव लोकानामभिजित्या उपसद्याय मीळ्हुष इमाम्मेइमां मे अग्ने समिधमिमामुपसदं वनेरिति तिस्रस्तिस्रः सामिधेन्यो रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसमृद्धंयद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति जघ्नि-वतीर्याज्यानुवाक्याःजघ्निवतीर्याज्यानुवाक्याः कुर्यादग्निर्वृत्राणि जङ्घनद्य उग्र इव शर्यहा त्वं सोमासि सत्पतिर्गयस्फानो अमीवहे दंअमीवहेदं विष्णुर्वि चक्रमे त्रीणि पदा वि चक्रम इत्येता विपर्यस्ताभिरपराह्णे यजति घ्नन्तो वा एताभिर्देवाः पुरो भिन्दन्त आयन्यदुपसदः सछन्दसःसच्छन्दसः कर्तव्या न विछन्दसोविच्छन्दसो यद्विछन्दसःयद्विच्छन्दसः कुर्याद्ग्रीवासु तद्गण्डं दध्यादीश्वरो ग्लावो जनितोस्तस्मात्सछन्दसजनितोस्तस्मात्सच्छन्दस एव कर्तव्या न विछन्दसस्तदुविच्छन्दसस्तदुस्माहो-पाविर्जानश्रुतेयस्माहोपाविर्जानश्रुतेय उपसदां किल वै तद्ब्राह्मणे यस्मादप्यश्लीलस्य श्रोत्रियस्य मुखं व्येव ज्ञायते तृप्तमिव रेभतीवेत्याज्यहविषो ह्युपसदो ग्रीवासु मुखमध्याहितं तस्माद्ध स्म तदाह॥1.25॥