"मत्स्यपुराणम्/अध्यायः ३२" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
ययाति चरित्रम्।
 
शौनक उवाच।
श्रुत्वा कुमारञ्जातं सा देवयानी शुचिस्मिता।
चिन्तायाविष्टदुःखार्ता शर्मिष्ठां प्रत्यभाषत।। ३२.१।।
 
ततोऽभिगम्य शर्मिष्ठां देवयान्ब्रवीदिदम्।
किमर्थं वृजिनं सुभ्रु! कृतन्ते कामलुब्धया।। ३२.२ ।।
 
शर्मिष्ठोवाच।
ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः।
समया तु वरः कामं याचितो धर्म्मसंहतम्।। ३२.३ ।।
 
नाहमन्यायतः काममाचरामि शुचिस्मिते।
तस्माद्रृषेर्ममापत्यमिति सत्यं ब्रवीमि ते।। ३२.४ ।।
 
देवयान्युवाच।
यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम।
अपत्यं यदि ते लब्धं ज्येष्ठा च्छ्रेष्ठाच्च वै द्विजात्।। ३२.५ ।।
 
शोभनं भीरु! सत्यं चेत्‌ कथं स ज्ञायते द्विजः।
गोत्रनामाभिजनंतः श्रोतुमिच्छामि तं द्विजम्।। ३२.६ ।।
 
शर्मिष्ठोवाच।
ओजसा तेजसा चैव दीप्यमानं रविं यथा।
तं द्रृष्ट्वा मम संप्रष्टु शक्तिर्नासीच्छुचिस्मृते।। ३२.७ ।।
 
शौनक उवाच।
अन्योन्यमेवमुक्त्वा च संप्रहस्य च ते मिथः।
जगाम भार्गवी वेश्म तथ्यमित्यभिजानती।। ३२.८ ।।
 
ययातिर्देवयान्यासु पुत्रावजनयन् नृपः।
यदुञ्च तुर्वसुञ्चैव शक्रविष्णू इवापरौ।। ३२.९ ।।
 
तस्मादेव तु राजर्षेः शर्मिष्ठावार्षपर्वणी।
द्रुह्यां चानुञ्च पूरुञ्च त्रीन् कुमारानजीजनत्।। ३२.१० ।।
 
ततः काले च कस्मिंश्चित् देवयानी शुचिस्मिता।
ययाति सहिता राजन्! जगाम हरितं वनम्।। ३२.११ ।।
 
ददर्श च तदा तत्र कुमारान्देवरूपिणः।
क्रीडमानान् सुविश्रब्धान् विस्मिता चेदमब्रवीत्।। ३२.१२ ।।
 
कस्यैते दारका राजन्! देवपुत्रोपमाः शुभाः।
वर्चसा रूपतश्चैव द्रृश्यन्ते सद्रृशास्तव।। ३२.१३ ।।
 
एवं पृष्ट्वा तु राजानं कुमारान् पर्यपृच्छत।
किं नामधेय गोत्रे वः पुत्रका ब्राह्मणः पिता।। ३२.१४ ।।
 
बिब्रूत मे यथातथ्यं श्रोतुकामास्म्यतो ह्यहम्।
ते दर्शयन् प्रदेशिन्या तमेव नृपसत्तमम्।। ३२.१५ ।।
 
शर्मिष्ठां मातरञ्चैव तस्या ऊचुः कुमारकाः।
इत्युक्ताः सहितास्तेन राजानमुपचक्रमु।। ३२.१६ ।।
 
नाभ्यनन्दत तान्‌ राजा देवयान्यास्तदान्तिके।
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्वालकास्तदा।। ३२.१७ ।।
 
द्रृष्ट्वा तेषान्तु बालानां प्रणयं पार्थिवं प्रति।
बुध्वा च तत्वतो देवी शर्मिष्ठामिदमब्रवीत्।। ३२.१८ ।।
 
मदधीना सती कस्मादकार्षी र्विप्रियं मम।
तमेवासुरधर्मत्वमास्थिता न बिभेषि किम्।। ३२.१९ ।।
 
शर्मिष्ठोवाच।
यदुक्तमृषिरित्येव तत् सत्यञ्चारुहासिनि!।
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते।। ३२.२० ।।
 
यदा त्वया वृता राजो वृत एव तदा मया।
सखिभर्ता हि धर्मेण भर्ता भवति शोभने!।। ३२.२१ ।।
पूज्यासि मम मान्या च श्रेष्ठा ज्येष्ठा च ब्राह्मणी।
त्वत्तो हि मे पूज्यतरो राजर्षिः किन्न वेत्सि तत्। ३२.२२ ।।
 
शौनक उवाच।
श्रुत्वा तस्या स्ततो वाक्यं देवयान्यब्रवीदिदम्।
राजन्नाद्येह वत्स्यामि विप्रियं मे त्वया कृतम्।। ३२.२३ ।।
 
सहसोत्पतितां श्यामां द्रृष्ट्वा तां साश्रुलोचनाम्।
तूर्णां सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा।। ३२.२४ ।।
 
अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन् नृपः।
न्यवर्तत न सा चैव क्रोधसंरक्तलोचना।। ३२.२५ ।।
 
अपि ब्रुवन्ती किञ्चिच्च राजानं साश्रुलोचना।
अचिरादेव संप्राप्तः काव्यस्योशनशोऽन्तिकम्।। ३२.२६ ।।
 
सातु द्रृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता।
अनन्तरं ययातिस्तु पूजयामास भार्गवम्।। ३२.२७ ।।
 
देवयान्युवाच।
अधर्मेण जितोधर्मः प्रवृत्तमधरोत्तरम्।
शर्मिष्ठा याति वृत्तास्ति दुहिता वृषपर्वणः।। ३२.२८ ।।
 
त्रयोऽस्याञ्जनिताः पुत्रा राज्ञानेन ययातिना।
दुर्भगाया मम द्वौ तु पुत्रौ तात!ब्रवीमि ते।। ३२.२९ ।।
 
धर्मज्ञ इति विख्यात एष राजा भृगूद्वह!।
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।। ३२.३० ।।
 
शुक्र उवाच।
धर्मज्ञस्त्वं महाराज! योऽधर्ममकृथाः प्रियम्।
तस्माज्जरात्वामचिराद् दूषयिष्यति दुर्जया।। ३२.३१ ।।
 
ययातिरुवाच।
ऋतुं यो याच्यमानाया न ददाति पुमान्‌ वृतः
भ्रूणहेत्युच्यते ब्रह्मन्!स चेह ब्रह्मवादिभिः।। ३२.३२ ।।
 
ऋतुकामां स्त्रियं यस्तु गम्यां रहसि याचितः।
नयाति योहि धर्मेण ब्रह्महेत्युच्यते बुधैः।। ३२.३३ ।।
 
इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह!
अधर्म्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान्।। ३२.३४ ।।
 
शुक्र उवाच।
न त्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव!।
मिथ्याचरणधर्मेषु चौर्यं भवति नाहुष।। ३२.३५ ।।
 
शौनक उवाच।
क्रोधेनोशनसा शप्तो ययाति नाहुषस्तथा।
पूर्वं वयः परित्यज्य जरां सद्योन्वपद्यत।। ३२.३६ ।।
 
ययारिरुवाच।
अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह!।
प्रसादं कुरु मे ब्रह्मन्! जरेयं माविशेत माम्।। ३२.३७ ।।
 
शुक्र उवाच।
नाहं मृषा वदाम्येतज्जरां प्राप्तोऽसि भूमिप!
जरान्त्वेतां त्वमन्यस्मिन्‌ संक्रमाय यदीच्छसि।। ३२.३८ ।।
 
ययातिरुवाच।
राज्यभाक् स भवेद् ब्रह्मन्! पुण्यभाक् कीर्तिभाक् तथा।
यो दद्यान्‌ मे वयः शुक्र तद् भवाननुमन्यताम्।। ३२.३९ ।।
 
शुक्र उवाच।
संक्रामयिष्यसि जरां यथेष्टं नहुषात्मजः।
मामनुध्याय तत्वेन न च पापमवाप्स्यसि ।। ३२.४० ।।
 
वयो दास्यति ते पुत्रो यः सराजाभिविष्यति।
आयुष्मान् कीर्तिमांश्चैव बह्वपत्यस्तथैव च।। ३२.४१ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_३२" इत्यस्माद् प्रतिप्राप्तम्