"महाभारतम्-01-आदिपर्व-100" इत्यस्य संस्करणे भेदः

आकाशवाणीश्रवणानन्तरं सपुत्रायाः शकुन्तलाया र... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) Bot: adding required templates
पङ्क्तिः १:
{{header
| title = [[महाभारतम्]]
| author = वेदव्यासः
| translator =
| section = ''प्रथमपर्व''<br>'''महाभारतम्-01-आदिपर्व-100'''
| previous = [[महाभारतम्-01-आदिपर्व-099|आदिपर्व-099]]
| next = [[महाभारतम्-01-आदिपर्व-101|आदिपर्व-101]]
| notes =
}}
{{महाभारतम्}}
आकाशवाणीश्रवणानन्तरं सपुत्रायाः शकुन्तलाया राज्ञाङ्गीकारः।। १ ।।<br>
भरतेतिनामकरणपूर्वकं पुत्रस्य राज्येऽभिषेकः।। २ ।।
Line ८७ ⟶ ९७:
<tr><td><p> ततो वर्षशतं पूर्णं राज्यं कृत्वा नराधिपः।<BR>गत्वा वनानि दुष्यन्तः स्वर्गलोकमुपेयिवान्।।' <td> 1-100-40a<BR>1-100-40b </p></tr>
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि शततमोऽध्यायः।। 100 ।। <td> </p></tr>
{{footer
| previous = [[महाभारतम्-01-आदिपर्व-099|आदिपर्व-099]]
| next = [[महाभारतम्-01-आदिपर्व-101|आदिपर्व-101]]
}}
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-100" इत्यस्माद् प्रतिप्राप्तम्