"ऋग्वेदः सूक्तं ७.४३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २३:
 
{{सायणभाष्यम्|
‘ प्र वो यज्ञेषु ' इति पञ्चर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवम्। ‘प्र वः पञ्च ' इत्यनुक्रान्तम् । सूक्तविनियोगो लैङ्गिकः । प्रथमे छन्दोमे प्रउगशस्त्रे ‘प्र वो यज्ञेषु ' इति वैश्वदेवस्तृचः । सूत्रितं च -- ‘ प्र वो यज्ञेषु देवयन्तो अर्चन् प्र क्षोदसा धायसा सस्र एषेति प्रउगम् ' (आश्व. श्रौ. ८. ९) इति ॥
 
 
प्र वो॑ य॒ज्ञेषु॑ देव॒यन्तो॑ अर्च॒न्द्यावा॒ नमो॑भिः पृथि॒वी इ॒षध्यै॑ ।
Line ३५ ⟶ ३७:
 
येषाम् । ब्रह्माणि । असमानि । विप्रा । विष्वक् । विऽयन्ति । वनिनः । न । शाखाः ॥१
 
“देवयन्तः देवान् कामयमानाः विप्राः “यज्ञेषु “नमोभिः स्तुतिभिर्हविर्भिर्वा “वः युष्मान् “इषध्यै अभिप्राप्तुं “प्र “अर्चन् प्रार्चयन्ति प्रकर्षेण स्तुवन्ति । “द्यावा दिवं च “पृथिवी भूमिं च प्रस्तुवन्ति । “येषां विप्राणां मेधाविनां “ब्रह्माणि स्तोत्राणि “वनिनो “न “शाखाः वृक्षस्य शाखा इव “विष्वक् विश्वतः “वियन्ति विशेषेण गच्छन्ति । ते "विप्राः प्रार्चन्निति पूर्वेण संबन्धः ।।
 
 
Line ४८ ⟶ ५२:
 
स्तृणीत । बर्हिः । अध्वराय । साधु । ऊर्ध्वा । शोचींषि । देवऽयूनि । अस्थुः ॥२
 
अयमस्मदीयः "यज्ञः “प्र “एतु देवान् प्रति गच्छतु । तत्र दृष्टान्तः । “हेत्वो “न “सप्तिः शीघ्रगाम्यश्वो यथा तद्वत् । हे ऋत्विजः सर्वे यूयं “समनसः सदृशमनस्काः सन्तः “घृताचीः स्रुचः “उद्यच्छध्वं हस्त उद्यम्य धारयत । तथा “अध्वराय यागं कर्तुं “साधु साधकं “बर्हिः कुशमयं “स्तृणीत वेद्यां छादयत । हे अग्ने “देवयूनि देवान् कामयमानानि त्वदीयानि “शोचींषि अर्चींषि “ऊर्ध्वा ऊर्ध्वमुखानि “अस्थुः तिष्ठन्तु ॥
 
 
Line ६१ ⟶ ६७:
 
आ । विश्वाची । विदथ्याम् । अनक्तु । अग्ने । मा । नः । देवऽताता । मृधः । करिति कः ॥३
 
“मातरं जननीं “विभृत्राः विशेषेण भर्तव्याः “पुत्रासो “न पुत्रा इव तद्वदस्माकं भरणीयाः “देवासः देवाः “बर्हिषः कुशमयस्य वेद्यामास्तीर्णस्य “सानौ उन्नते देशे “आ “सदन्तु उपविशन्तु । हे “अग्ने “विदथ्यां यज्ञयोग्यां त्वदीयां ज्वालां “विश्वाची । विश्वं सर्वं हविरञ्चति गच्छतीति विश्वाची जुहूः। “आ “अनक्तु आ समन्तात् सिञ्चतु । "देवताता देवतातौ युद्धे “नः अस्माकं “मृधः हिंसकान् हे अग्ने त्वं “मा “कः मा कार्षीः । यज्ञवाचको देवतातिशब्दोऽत्र संग्रामे वर्तते ॥
 
 
Line ७४ ⟶ ८२:
 
ज्येष्ठम् । वः । अद्य । महः । आ । वसूनाम् । आ । गन्तन । सऽमनसः । यति । स्थ ॥४
 
"यजत्राः यजनीयाः “ते इन्द्रादयो देवाः “ऋतस्य उदकस्य “सुदुघाः सुखेन दोग्धुं शक्याः “धाराः “दुहानाः वर्षन्तः "जोषं पर्याप्तं यथा भवति तथा “आ “सीषपन्त । सपतिः परिचरणार्थः । स्तुतिभिः आ समन्तात् पर्यचीचरन् । अस्मान् परिचरणं कुर्वन्तु । स्वीकुर्वन्त्विति यावत् । “अद्य अस्मिन् दिने हे देवाः “वसूनां धनानां मध्ये “ज्येष्ठं श्रेष्ठं “वः युष्मदीयं “महः मंहनीयं धनम् “आ गच्छतु। यूयमपि “समनसः तुल्यमतयः सन्तः “आ “गन्तन आगच्छत। हे देवाः यूयं --- आगन्तनेति संबन्धः ॥
 
 
Line ८८ ⟶ ९८:
राया । युजा । सधऽमादः । अरिष्टाः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
 
हे “अग्ने “एव एवं स्तुतस्त्वं “विक्षु प्रजासु मध्ये "नः अस्मभ्यम् “आ "दशस्य धनमभिप्रयच्छ। हे "सहसावन् बलवन्नग्ने “त्वया “आस्क्राः अस्कन्नाः “वयं “युजा नित्ययुक्तेन “राया धनेन “सधमादः सह माद्यन्तः “अरिष्टाः अहिंसिता भवेम । अस्मिन् सूक्ते प्रतिपादिताः सर्वे देवाः "यूयं “नः अस्मान् कल्याणैः सर्वदा पालयत ॥ ॥ १० ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.४३" इत्यस्माद् प्रतिप्राप्तम्