"ऋग्वेदः सूक्तं ७.५१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २०:
 
{{सायणभाष्यम्|
‘ आदित्यानाम्' इति तृचमष्टादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमादित्यदेवताकम् । अनुक्रम्यते च - आदित्यानां तृचमादित्यं तु ' इति । गतः सूक्तविनियोगः । आदित्यदेवताके पशौ आदित्यानामवसा ' इति वपाया अनुवाक्या। सूत्रितं च - आदित्यानामवसा नूतनेनेमा गिर आदित्येभ्यः' (आश्व. श्रौ. ३.८) इति ।
 
 
आदित्यग्रहस्यैषानुवाक्या। सूत्रितं च - आदित्यानामवसा नूतनेन होता यक्षदादित्यान् ' (आश्व. श्रौ. ५. १७) इति ॥
 
आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन ।
Line ३३ ⟶ ३७:
अनागाःऽत्वे । अदितिऽत्वे । तुरासः । इमम् । यज्ञम् । दधतु । श्रोषमाणाः ॥१
 
“आदित्यानाम् अदितेः पुत्राणामेतत्संज्ञकानां देवानाम् "अवसा रक्षणेन । तद्धेतुभूतेनेत्यर्थः । "नूतनेन अद्यतनेन “शंतमेन । शं सुखम्। अतिशयेन तत्करणेन “शर्मणा । शर्मेति गृहनामैतत् । गृहेण "सक्षीमहि वयं संगच्छेमहि । “तुरासः तुरास्त्वरिता आदित्याः “श्रोषमाणाः अस्मदीयानि स्तोत्राणि शृण्वन्तः "यज्ञं यष्टारम् “इमं जनम् “अनागास्त्वे अनपराधत्वे च “अदितित्वे अदीनत्वे च "दधतु स्थापयन्तु ॥
 
 
आदित्यासो अदितिः' इत्यादित्यग्रहस्य याज्या । सूत्रितं च -- आदित्यासो अदितिर्मादयन्तामिति नैतं ग्रहमीक्षेत हूयमानम् ' ( आश्व. श्रौ. ५. १७) इति ॥
 
आ॒दि॒त्यासो॒ अदि॑तिर्मादयन्तां मि॒त्रो अ॑र्य॒मा वरु॑णो॒ रजि॑ष्ठाः ।
Line ४५ ⟶ ५३:
 
अस्माकम् । सन्तु । भुवनस्य । गोपाः । पिबन्तु । सोमम् । अवसे । नः । अद्य ॥२
 
“आदित्यासः आदित्या देवाः "अदितिः तेषां माता च । यद्वा अदितिरिति देवविशेषणम् । अदितिरदितयोऽदीनाः । "रजिष्ठाः अतिशयेनर्जवः “मित्रो "अर्यमा “वरूणः चैतत्संज्ञकाः "मादयन्तां तृप्ताः सन्तु । “भुवनस्य सर्वस्य जगतः “गोपाः रक्षका एवंभूता देवाः "अस्माकं “सन्तु । अस्माकमेव रक्षका भवन्त्वित्यर्थः । "अद्य अस्मिन् दिने “नः अस्माकम् “अवसे रक्षणाय “सोमम् अस्माभिरभिषुतं "पिबन्तु ॥
 
 
Line ५८ ⟶ ६८:
 
इन्द्रः । अग्निः । अश्विना । तुस्तुवानाः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥३
 
“आदित्याः अदितेः पुत्राः "विश्वे सर्वे द्वादशसंख्याका अर्काः "विश्वे "मरुतश्च सर्व एकोनपञ्चाशत्संख्योपेताश्च “विश्वे "देवाश्च “विश्वे “ऋभवश्च “इन्द्रः “अग्निः "अश्विना अश्विनावेतत्संज्ञका एवंभूता ये देवाः “तुष्टुवानाः अस्माभिः स्तुता बभूवुः सर्वे ते देवाः "यूयं "सदा सर्वदा "नः अस्मान् "स्वस्तिभिः कल्याणैः "पात रक्षत ॥ ॥ १८ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५१" इत्यस्माद् प्रतिप्राप्तम्