"ऋग्वेदः सूक्तं ७.५२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १८:
 
{{सायणभाष्यम्|
‘आदित्यासो अदितयः' इति तृचात्मकमेकोनविंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमादित्यदेवताकम् । ‘ आदित्यासः' इत्यनुक्रमणिका । गतो विनियोगः ॥
 
 
आ॒दि॒त्यासो॒ अदि॑तयः स्याम॒ पूर्दे॑व॒त्रा व॑सवो मर्त्य॒त्रा ।
Line ३० ⟶ ३२:
 
सनेम । मित्रावरुणा । सनन्तः । भवेम । द्यावापृथिवी इति । भवन्तः ॥१
 
हे "आदित्यासः आदित्या देवाः ॥ व्यत्ययेनाद्युदात्तत्वाभावः ॥ यद्वा । आदित्यानामिमा आदित्याः ॥ तस्येदम् ' इत्यर्थे प्राग्दीव्यतीयो ण्यप्रत्ययः ॥ आदित्यानां शेषभूता वयम् "अदितय अखण्डनीयाः "स्याम भवेम । “देवत्रा देवेषु “वसवः वासका देवा युष्मदीयं “पूः पालनं “मर्त्यत्र मनुष्येष्वस्मासु भवतु । हे “मित्रावरुणा मित्रावरुणौ “सनन्तः युवां संभजन्तो वयं “सनेम युवाभ्य दत्तं धनं संभजेमहि । हे "द्यावापृथिवी द्यावापृथिव्यौ युवयोः प्रसादात् वयं "भवन्तः भवेम भूतिमन्तः स्याम ॥
 
 
Line ४३ ⟶ ४७:
 
मा । वः । भुजेम । अन्यऽजातम् । एनः । मा । तत् । कर्म । वसवः । यत् । चयध्वे ॥२
 
"मित्रः “वरुणः अहर्निशाभिमानिनौ देवावेतदाद्याः सर्व आदित्याः "नः अस्मभ्यं "तत् प्रसिद्धं "शर्म सुखं "ममहन्त । मंहतिर्दानकर्मा । ददतु । "गोपाः विश्वस्य रक्षकास्ते देवाः “तोकाय अस्मदीयाय पुत्राय “तनयाय तत्पुत्राय च शर्म प्रयच्छन्तु । अथ प्रत्यक्षस्तुतिः । हे देवाः "वः युष्मदीया वयम् "अन्यजातम् अन्येनोत्पादितम् “एनः पापं “मा "भुजेम मा भुक्तवन्तः स्याम । हे “वसवः वासका देवाः "यत् येन युष्मदप्रियेण कर्मणा “चयध्वे यूयमस्मान्नाशयत "तत् तादृशं कर्म वयं "मा "कर्म मा कार्ष्म ॥ लुङि करोतेरुत्तमस्य बहुवचनम् । मन्त्रे घसह्वर ' इत्यादिना च्लेर्लोपः ॥
 
 
Line ५७ ⟶ ६३:
पिता । च । तत् । नः । महान् । यजत्रः । विश्वे । देवाः । सऽमनसः । जुषन्त ॥३
 
“तुरण्यवः यज्ञादिकर्मसु त्वरिताः "अङ्गिरसः एतन्नामका ऋषयः “इयानाः सवितारं याचमानाः सन्तः "सवितुः प्रेरकस्य "देवस्य संबन्धि "रत्नं रमणीयं यद्धनं "नक्षन्त आश्नुवन्त। उत्तरार्धगततच्छब्दापेक्षया यच्छब्दोऽत्राध्याह्रियते। "यजत्रः यजनशीलः "महान् प्रभूतः “पिता “च वसिष्ठस्य पितृभूतो वरुणश्च । यद्वा । सर्वेषां पिता प्रजापतिः । “विश्वे सर्वे "देवाः "समनसः समानमनस्काः "तत् तादृशं रत्नं "नः अस्मान् "जुषन्त सेवयन्तु । यद्वा नोऽस्मभ्यं ददतु ॥ ॥१९॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५२" इत्यस्माद् प्रतिप्राप्तम्