"ऋग्वेदः सूक्तं ७.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इ्न्द्राग्नी। गायत्री, १२ अनुष्टुप्
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः ।
अभ्राद्वृष्टिरिवाजनि ॥१॥
Line ३७ ⟶ ३४:
आभोगं हन्मना हतमुदधिं हन्मना हतम् ॥१२॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
 
इ॒यं वा॑म॒स्य मन्म॑न॒ इन्द्रा॑ग्नी पू॒र्व्यस्तु॑तिः ।
 
अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ॥१
 
इ॒यम् । वा॒म् । अ॒स्य । मन्म॑नः । इन्द्रा॑ग्नी॒ इति॑ । पू॒र्व्यऽस्तु॑तिः ।
 
अ॒भ्रात् । वृ॒ष्टिःऽइ॑व । अ॒ज॒नि॒ ॥१
 
इयम् । वाम् । अस्य । मन्मनः । इन्द्राग्नी इति । पूर्व्यऽस्तुतिः ।
 
अभ्रात् । वृष्टिःऽइव । अजनि ॥१
 
 
शृ॒णु॒तं ज॑रि॒तुर्हव॒मिन्द्रा॑ग्नी॒ वन॑तं॒ गिर॑ः ।
 
ई॒शा॒ना पि॑प्यतं॒ धिय॑ः ॥२
 
शृ॒णु॒तम् । ज॒रि॒तुः । हव॑म् । इन्द्रा॑ग्नी॒ इति॑ । वन॑तम् । गिरः॑ ।
 
ई॒शा॒ना । पि॒प्य॒त॒म् । धियः॑ ॥२
 
शृणुतम् । जरितुः । हवम् । इन्द्राग्नी इति । वनतम् । गिरः ।
 
ईशाना । पिप्यतम् । धियः ॥२
 
 
मा पा॑प॒त्वाय॑ नो न॒रेन्द्रा॑ग्नी॒ माभिश॑स्तये ।
 
मा नो॑ रीरधतं नि॒दे ॥३
 
मा । पा॒प॒ऽत्वाय॑ । नः॒ । न॒रा॒ । इन्द्रा॑ग्नी॒ इति॑ । मा । अ॒भिऽश॑स्तये ।
 
मा । नः॒ । री॒र॒ध॒त॒म् । नि॒दे ॥३
 
मा । पापऽत्वाय । नः । नरा । इन्द्राग्नी इति । मा । अभिऽशस्तये ।
 
मा । नः । रीरधतम् । निदे ॥३
 
 
इन्द्रे॑ अ॒ग्ना नमो॑ बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे ।
 
धि॒या धेना॑ अव॒स्यव॑ः ॥४
 
इन्द्रे॑ । अ॒ग्ना । नमः॑ । बृ॒हत् । सु॒ऽवृ॒क्तिम् । आ । ई॒र॒या॒म॒हे॒ ।
 
धि॒या । धेनाः॑ । अ॒व॒स्यवः॑ ॥४
 
इन्द्रे । अग्ना । नमः । बृहत् । सुऽवृक्तिम् । आ । ईरयामहे ।
 
धिया । धेनाः । अवस्यवः ॥४
 
 
ता हि शश्व॑न्त॒ ईळ॑त इ॒त्था विप्रा॑स ऊ॒तये॑ ।
 
स॒बाधो॒ वाज॑सातये ॥५
 
ता । हि । शश्व॑न्तः । ईळ॑ते । इ॒त्था । विप्रा॑सः । ऊ॒तये॑ ।
 
स॒ऽबाधः॑ । वाज॑ऽसातये ॥५
 
ता । हि । शश्वन्तः । ईळते । इत्था । विप्रासः । ऊतये ।
 
सऽबाधः । वाजऽसातये ॥५
 
 
ता वां॑ गी॒र्भिर्वि॑प॒न्यव॒ः प्रय॑स्वन्तो हवामहे ।
 
मे॒धसा॑ता सनि॒ष्यव॑ः ॥६
 
ता । वा॒म् । गीः॒ऽभिः । वि॒प॒न्यवः॑ । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ।
 
मे॒धऽसा॑ता । स॒नि॒ष्यवः॑ ॥६
 
ता । वाम् । गीःऽभिः । विपन्यवः । प्रयस्वन्तः । हवामहे ।
 
मेधऽसाता । सनिष्यवः ॥६
 
 
इन्द्रा॑ग्नी॒ अव॒सा ग॑तम॒स्मभ्यं॑ चर्षणीसहा ।
 
मा नो॑ दु॒ःशंस॑ ईशत ॥७
 
इन्द्रा॑ग्नी॒ इति॑ । अव॑सा । आ । ग॒त॒म् । अ॒स्मभ्य॑म् । च॒र्ष॒णि॒ऽस॒हा॒ ।
 
मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ ॥७
 
इन्द्राग्नी इति । अवसा । आ । गतम् । अस्मभ्यम् । चर्षणिऽसहा ।
 
मा । नः । दुःऽशंसः । ईशत ॥७
 
 
मा कस्य॑ नो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य ।
 
इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥८
 
मा । कस्य॑ । नः॒ । अर॑रुषः । धू॒र्तिः । प्रण॑क् । मर्त्य॑स्य ।
 
इन्द्रा॑ग्नी॒ इति॑ । शर्म॑ । य॒च्छ॒त॒म् ॥८
 
मा । कस्य । नः । अररुषः । धूर्तिः । प्रणक् । मर्त्यस्य ।
 
इन्द्राग्नी इति । शर्म । यच्छतम् ॥८
 
 
गोम॒द्धिर॑ण्यव॒द्वसु॒ यद्वा॒मश्वा॑व॒दीम॑हे ।
 
इन्द्रा॑ग्नी॒ तद्व॑नेमहि ॥९
 
गोऽम॑त् । हिर॑ण्यऽवत् । वसु॑ । यत् । वा॒म् । अश्व॑ऽवत् । ईम॑हे ।
 
इन्द्रा॑ग्नी॒ इति॑ । तत् । व॒ने॒म॒हि॒ ॥९
 
गोऽमत् । हिरण्यऽवत् । वसु । यत् । वाम् । अश्वऽवत् । ईमहे ।
 
इन्द्राग्नी इति । तत् । वनेमहि ॥९
 
 
यत्सोम॒ आ सु॒ते नर॑ इन्द्रा॒ग्नी अजो॑हवुः ।
 
सप्ती॑वन्ता सप॒र्यव॑ः ॥१०
 
यत् । सोमे॑ । आ । सु॒ते । नरः॑ । इ॒न्द्रा॒ग्नी इति॑ । अजो॑हवुः ।
 
सप्ति॑ऽवन्ता । स॒प॒र्यवः॑ ॥१०
 
यत् । सोमे । आ । सुते । नरः । इन्द्राग्नी इति । अजोहवुः ।
 
सप्तिऽवन्ता । सपर्यवः ॥१०
 
 
उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना चि॒दा गि॒रा ।
 
आ॒ङ्गू॒षैरा॒विवा॑सतः ॥११
 
उ॒क्थेभिः॑ । वृ॒त्र॒हन्ऽत॑मा । या । म॒न्दा॒ना । चि॒त् । आ । गि॒रा ।
 
आ॒ङ्गू॒षैः । आ॒ऽविवा॑सतः ॥११
 
उक्थेभिः । वृत्रहन्ऽतमा । या । मन्दाना । चित् । आ । गिरा ।
 
आङ्गूषैः । आऽविवासतः ॥११
 
 
ताविद्दु॒ःशंसं॒ मर्त्यं॒ दुर्वि॑द्वांसं रक्ष॒स्विन॑म् ।
 
आ॒भो॒गं हन्म॑ना हतमुद॒धिं हन्म॑ना हतम् ॥१२
 
तौ । इत् । दुः॒ऽशंस॑म् । मर्त्य॑म् । दुःऽवि॑द्वांसम् । र॒क्ष॒स्विन॑म् ।
 
आ॒ऽभो॒गम् । हन्म॑ना । ह॒त॒म् । उ॒द॒ऽधिम् । हन्म॑ना । ह॒त॒म् ॥१२
 
तौ । इत् । दुःऽशंसम् । मर्त्यम् । दुःऽविद्वांसम् । रक्षस्विनम् ।
 
आऽभोगम् । हन्मना । हतम् । उदऽधिम् । हन्मना । हतम् ॥१२
 
}}
 
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.९४" इत्यस्माद् प्रतिप्राप्तम्