"ऋग्वेदः सूक्तं ७.५८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
‘ प्र साकमुक्षे ' इति षडृचं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं मरुद्देवताकम् । अनुक्रान्तं च - ‘ प्र साकमुक्षे षट् ' इति । गतो विनियोगः ॥
 
 
प्र सा॑क॒मुक्षे॑ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान् ।
Line ३७ ⟶ ३९:
 
उत । क्षोदन्ति । रोदसी इति । महिऽत्वा । नक्षन्ते । नाकम् । निःऽऋतेः । अवंशात् ॥१
 
हे स्तोतारो यूयं “साकमुक्षे संततं वर्षित्रे “गणाय मरुत्समूहाय “प्र “अर्चत स्तोत्रं प्रोच्चारयत । “यः मरुद्गणः “दैव्यस्य देवसंबन्धिनः “धाम्नः स्वर्गाख्यस्य स्थानस्य “तुविष्मान् वृद्धिमान् भवति । सर्वेभ्यो देवेभ्यः प्रवृद्ध इत्यर्थः । तस्मै गणायेति पूर्वेण संबन्धः । “उत अपि च मरुतः “महित्वा स्वकीयेन महत्त्वेन सहिताः “रोदसी द्यावापृथिव्यौ “क्षोदन्ति भञ्जन्ति । तथा “निर्ऋतेः भूमेः “अवंशात् अन्तरिक्षाच्च “नाकं स्वर्गं “नक्षन्ते व्याप्नुवन्ति ॥
 
 
Line ५० ⟶ ५४:
 
प्र । ये । महःऽभिः । ओजसा । उत । सन्ति । विश्वः । वः । यामन् । भयते । स्वःऽदृक् ॥२
 
हे “भीमासः भीमाः "तुविमन्यवः प्रवृद्धमतयः "अयासः गन्तार इति त्रीणि संबोधनानि । एवंभूता हे “मरुतः “वः युष्माकं “जनूः जन्म “त्वेष्येण दीप्तेन रुद्रेण बभूवेति शेषः । “उत अपि च "ये मरुतः “महोभिः तेजोभिः “ओजसा बलेन च “प्र “सन्ति प्रभवन्ति तेषां “वः युष्माकं “यामन् यामनि गमने "विश्वः स्वर्दृक् सूर्यस्य द्रष्टा सर्वो जीवसमूहः। यद्वा । स्वरन्तरिक्षम् । तत् पश्यतीति वृक्षः स्वर्दृक् । सर्वदोत्तिष्ठन्नित्यर्थः । “भयते बिभेति ॥
 
 
Line ६३ ⟶ ६९:
 
गतः । न । अध्वा । वि । तिराति । जन्तुम् । प्र । नः । स्पार्हाभिः । ऊतिऽभिः । तिरेत ॥३
 
हे "मरुतः यूयं “मघवद्भ्यः हविर्लक्षणान्नवद्भ्योऽस्मभ्यं "बृहत् महत् “वयः अन्नं “दधात प्रयच्छत । “नः अस्मदीयां “सुष्टुतिं शोभनं स्तोत्रं "जुजोषन्नित् सेवन्तामेव । “गतः मरुद्भिः प्राप्तः “अध्वा मार्गः "जन्तुं प्राणिनं “न “वि “तिराति नाहन्ति । उदकेनाप्याययत्येव । यद्वा । वितिरतिर्वर्धनार्थः। नेति चार्थे । मरुद्भिर्गतो मार्गश्च जन्तुं वर्धयति । तथा “नः अस्मान् “स्पार्हाभिः स्पृहणीयाभिः “ऊतिभिः रक्षाभिः “प्र “तिरेत प्रवर्धयते ॥
 
 
Line ७६ ⟶ ८४:
 
युष्माऽऊतः । सम्ऽराट् । उत । हन्ति । वृत्रम् । प्र । तत् । वः । अस्तु । धूतयः । देष्णम् ॥४
 
हे "मरुतः “युष्मोतः युष्माभी रक्षितः “विप्रः स्तोता “शतस्वी शतसंख्योपेतधनवान् भवति । "युष्मोतः युष्माभी रक्षितः “अर्वा अभिगन्ता “सहुरिः शत्रूणामभिभविता स्तोता “सहस्री सहस्रधनवान् भवति । “युष्मोतः युष्माभी रक्षितः “सम्राट् साम्राज्ययुक्तो भवति । “उत अपि च “वृत्रं शत्रुं “हन्ति । युष्मद्रक्षको हिनस्ति । हे “धूतयः कम्पयितारो मरुतः “वः युष्माभिर्दत्तं तत् प्रसिद्धं “देष्णं धनं “प्र “अस्तु प्रभूतं भवतु ॥
 
 
Line ८९ ⟶ ९९:
 
यत् । सस्वर्ता । जिहीळिरे । यत् । आविः । अव । तत् । एनः । ईमहे । तुराणाम् ॥५
 
"मीळ्हुषः कामानां वर्षितुः “रुद्रस्य ईश्वरस्य पुत्रान् “तान् मरुतः “आ “विवासे अहं होता परिचरामि । ते “मरुतः “नः अस्मभ्यं “कुवित् बहुकृत्वः “पुनः भूयः “नंसन्ते नमन्ताम् । अभिमुखीभवन्तु । कुविच्छब्देनैव पुनःशब्दार्थस्य लब्धत्वात् पुनःशब्दग्रहणं किमर्थम् । आदरार्थम् । “सस्वर्ता अन्तर्हितेनाप्रकाशेन “यत् येन एनसा “जिहीळिरे मरुतः क्रुध्येयुः “आविः प्रकाशेन “यत् येनैनसा च जिहीळिरे “तुराणां क्षिप्राणां मरुतां संबन्धि “तत् उभयम् “एनः अपराधम् “अव “ईमहे स्तोत्रेण वयमपनयामः ॥
 
 
Line १०२ ⟶ ११४:
 
आरात् । चित् । द्वेषः । वृषणः । युयोत । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६
 
“मघोनां धनवतां मरुतां संबन्धिनी “सुष्टुतिः या शोभना स्तुतिरस्मिन् सूक्ते कृता “सा स्तुतिरस्माभिः “प्र “वाचि प्रोक्तासीत्। "मरुतः “इदम् ईदृग्भूतं “सूक्तं “जुषन्त सेवन्ताम् । हे “वृषणः कामानां वर्षितारः यूयं “द्वेषः द्वेषांसि शत्रून् “आराच्चित् दूरादेव “युयोत अस्मत्तः पृथक्कुस्त । "यूयं “नः अस्मान् “स्वस्तिभिः सर्वदा रक्षत ॥ ॥ २८॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५८" इत्यस्माद् प्रतिप्राप्तम्