"ऋग्वेदः सूक्तं ७.८९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २४:
 
{{सायणभाष्यम्|
मो षु वरुण' इति पञ्चर्चमेकोनविंशं सूक्तं वारुणम् । अन्त्या जगती शिष्टाश्चतस्रो गायत्र्यः । तथा चानुक्रान्तं -- मो षु पञ्च गायत्रं जगत्यन्तम् ' इति । गतो विनियोगः ॥
 
 
मो षु व॑रुण मृ॒न्मयं॑ गृ॒हं रा॑जन्न॒हं ग॑मम् ।
Line ३६ ⟶ ३८:
 
मृळ । सुऽक्षत्र । मृळय ॥१
 
हे "राजन् ईश्वर "वरुण त्वदीयं "मृन्मयं मृदादिभिर्निर्मितं "गृहं “मो मा उ मैव “अहं “गमं गतोऽस्मि । अपि तु "सु शोभनं सुवर्णमयमेव त्वदीयं गृहं प्राप्नवानि । स त्वं मां "मृळ सुखय । हे "सुक्षत्र शोभनधन वरुण “मृळय उपदयां च कुरु॥
 
 
Line ४९ ⟶ ५३:
 
मृळ । सुऽक्षत्र । मृळय ॥२
 
हे “अद्रिवः आयुधवन् वरुण "यत् यदा “प्रस्फुरन्निव शैत्येन प्रविचलन्निव त्वद्भयाद्वेपमानः “दृतिर्न दृतिरिव “ध्मातः वायुना पूर्णः संस्त्वया बद्धोऽहम् “एमि गच्छामि तदानीं "मृळ सुखय । हे "सुक्षत्र सुधन "मृळय उपदयां कुरु ॥
 
 
Line ६२ ⟶ ६८:
 
मृळ । सुऽक्षत्र । मृळय ॥३
 
हे "समह सधन "शुचे स्वभावतो निर्मल वरुण “दीनता दीनतयाशक्ततया "क्रत्वः कर्मणः कर्तव्यत्वेन विहितस्य श्रौतस्मार्तादिलक्षणस्य "प्रतीपं प्रतिकूलमननुष्ठानं "जगम प्राप्तवानस्मि । अत एव त्वया बद्धः । तादृशं मां "मृळ सुखय । अन्यद्गतम् ॥
 
 
Line ७६ ⟶ ८४:
मृळ । सुऽक्षत्र । मृळय ॥४
 
“अपां समुद्राणामुदकानां "मध्ये "तस्थिवांसं स्थितवन्तमपि "जरितारं तव स्तोतारं मां “तृष्णा पिपासा “अविदत् आप्तवती । लवणोत्कटस्य सामुद्रजलस्य पानानर्हत्वात्। अतस्तादृशं मां "मृळ सुखय । अन्यद्गतम् ॥
 
 
देवसुवां हविःषु वारुणस्य हविषः ‘यत्किं चेदम्' इति याज्या। सूत्रितं च --- ‘ यत्किं चेदं वरुण दैव्ये जन उप ते स्तोमान्पशुपा इवाकरमिति द्वे ' (आश्व. श्रौ. ४. ११) इति ॥
 
यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒३॒॑श्चरा॑मसि ।
Line ८८ ⟶ १००:
 
अचित्ती । यत् । तव । धर्म । युयोपिम । मा । नः । तस्मात् । एनसः । देव । रिरिषः ॥५
 
हे "वरुण "दैव्ये देवसमूहरूपे “जने "यत् "इदं किंचन “अभिद्रोहम अपकारजातं "मनुष्याः वयं “चरामसि चरामः निर्वर्तयामः । तथा "अचित्ती अचित्त्याज्ञानेन "तव त्वदीयं “यत् “धर्म धारकं कर्म “युयोपिम वयं विमोहितवन्तः । हे "देव “तस्मादेनसः पापात् "नः अस्मान "मा “रीरिषः मा हिंसीः ॥ ॥ ११ ॥ ॥५॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.८९" इत्यस्माद् प्रतिप्राप्तम्