"ऋग्वेदः सूक्तं ८.७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८५:
 
{{सायणभाष्यम्|
‘प्र यद्वः' इति षट्त्रिंशदृचं द्वितीयं सूक्तं कृण्वगोत्रस्य पुनर्वत्सस्यार्षं मारुतं गायत्रम् । तथा चानुक्रान्तं -- प्र यद्वः षट्त्रिंशत्पुनर्वत्सो मारुतम् ' इति । व्यूळ्हे दशरात्रे प्रथमे छन्दोम आग्निमारुतशस्त्र इदं सूक्तं मारुतनिविद्धानम् । सूत्रितं च - प्र यद्वस्त्रिष्टुभं दूतं व इत्याग्निमारुतम् ' ( आश्व. श्रौ. ८. ९) इति ॥
 
 
प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् ।
Line ९७ ⟶ ९९:
 
वि । पर्वतेषु । राजथ ॥१
 
हे "मरुतः मितराविणो मितरोचिनो वा एतत्संज्ञा माध्यमका देवगणाः। पादादित्वात् ‘ अपादादौ ' इति पर्युदासादाष्टमिकनिघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । “वः युष्मभ्यं “विप्रः मेधावी स्तोता “त्रिष्टुभं त्रिषु सवनेषु प्रशस्यां त्रिभिर्देवैः स्तुतां वा यद्वा त्रिष्टुप्छन्दसा संबद्धां माध्यदिनसवनिकीम् “इषं सोमलक्षणमन्नं “यत् यदा “प्र “अक्षरत् प्रासिञ्चत् अग्नौ प्राक्षिपत् । यद्वा । त्रिष्टुभं त्रिष्टुप्छन्दस्कं स्तोत्रमिषं सोमं चेति योज्यम् । तदानीं यूयं “पर्वतेषु पर्ववत्सु शिलोच्चयेषु “वि “राजथ । तेन सोमेन लब्धबलाः सन्तो विशेषेण दीप्ता भवथ ॥
 
 
Line ११० ⟶ ११४:
 
नि । पर्वताः । अहासत ॥२
 
हे "तविषीयवः । तविषीति बलनाम। तां कामयमानाः । यद्वा । बलयुक्ताः । हे “शुभ्राः शोभमानाः “अङ्ग हे मरुतः “यामम् । याति गच्छ्तीति यामो रथः । तं “यत् यदा “अचिध्वं समचिनुध्वं अश्वादिभिः साधनैः संचितं संश्लिष्ट कुरुथ गमनार्थं तदानीं “पर्वताः गिरयोऽपि “नि “अहासत नितरां गच्छन्ति युष्मद्रथवेगाद्भीताः सन्तः स्वस्थानात् प्रचलन्ति । ओहाङ् गतौ ' । छान्दसो लुङ् ॥
 
 
Line १२३ ⟶ १२९:
 
धुक्षन्त । पिप्युषीम् । इषम् ॥३
 
“वाश्रासः वाशनशीलाः शब्दकारिणः “पृश्निमातरः । पृश्निर्माध्यमिका वाक् । सा माता जननी येषां ते तथोक्ताः । ऋतश्छन्दसि' (पा. सू. ५. ४. १५८) इति कपः प्रतिषेधः । ईदृशा मरुतः “वायुभिः । वान्ति गच्छन्तीति वायवः पृषत्यः। पृषतीभिर्वाहनभूताभिः स्वावयवभूतैर्वायुभिरेव वा “उदीरयन्त उद्गमयन्ति मेघादिकम् । तथा “पिप्युषीं वर्धयित्रीम् “इषम् अन्नं च स्तोतृभ्यः “धुक्षन्त दुहन्ति ।।
 
 
Line १३६ ⟶ १४४:
 
यत् । यामम् । यान्ति । वायुऽभिः ॥४
 
“मरुतः एतत्संज्ञा देवाः "मिहं वृष्टिं “वपन्ति विकिरन्ति विक्षिपन्ति । तथा “पर्वतान् गिरीन् “प्र “वेपयन्ति प्रकम्पयन्ति । अयमर्थः कदेति चेत् । “यत् यदा "वायुभिः सार्धं "यामं रथं गमनं वा “यान्ति प्राप्नुवन्ति तदानीमित्यर्थः ।।
 
 
Line १४९ ⟶ १५९:
 
महे । शुष्माय । येमिरे ॥५
 
हे मरुतः “वः युष्माकं “यामाय रथाय गमनाय वा “गिरिः । ‘सुपां सुलुक्' इति जसः सुः । गिरयः पर्वताः “यत् यदा “नि “येमिरे स्वयमेव नियम्यन्ते । तथा “सिन्धवः स्यन्दनशीलाः समुद्रा नद्यो वा विधर्मणे विधरणाय “महे महते “शुष्माय शोषकाय युष्मदीयाय बलाय “नि येमिरे स्वयमेव नियम्यन्ते । गिरयो नद्यश्च युष्मद्यामाद्बलाच्च भीत्या एकत्रैव स्थाने नियता वर्तन्त इत्यर्थः । तदानीं वपन्ति मरुतो मिहमिति शेषः ॥ यमेः कर्मकर्तरि लिट् । “यद्वृत्तान्नित्यम् ' इति निघातप्रतिषेधः ॥ ॥ १८ ॥
 
 
Line १६२ ⟶ १७४:
 
युष्मान् । प्रऽयति । अध्वरे ॥६
 
हे मरुतः "युष्माँ "उ युष्मानेव “नक्तं रात्रौ “ऊतये रक्षणार्थं “हवामहे । “दिवा अह्नि च “युष्मान् एव आह्वयामहे । “अध्वरे । ध्वरो नास्त्यस्मिन्नित्यध्वरो यागः । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । यागे “प्रयति प्रगच्छति प्रवर्तमाने सति रक्षणार्थं "युष्मान् एवाह्वयामहे ॥
 
 
Line १७६ ⟶ १९०:
वाश्राः । अधि । स्नुना । दिवः ॥७
 
“त्ये ते पूर्वोक्तगुणाः “अरुणप्सवः अरुणवर्णरूपाः “चित्राः चायनीयाः आश्चर्यभूता वा “वाश्राः शब्दकारिणः एवंभूता मरुतः “यामेभिः यामैर्यानैः “दिवः “अधि द्युलोकस्योपरि “स्नुना सानुना समुच्छ्रितप्रदेशेन “उत् “ईरते उद्गच्छन्ति । “उ इति पूरणः ॥ ‘पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् ' इति सानुशब्दस्य स्नुभावः ॥
 
 
कारीर्यां सौर्यस्य हविषः ‘ सृजन्ति रश्मिम् ' इत्येषानुवाक्या। सूत्र्यते हि- ‘ सृजन्ति रश्मिमोजसा वहिष्ठेभिर्विहरन्यासि तन्तुम् ' (आश्व. श्रौ. २. १३) इति ।।
 
सृ॒जन्ति॑ र॒श्मिमोज॑सा॒ पन्थां॒ सूर्या॑य॒ यात॑वे ।
Line १८८ ⟶ २०६:
 
ते । भानुऽभिः । वि । तस्थिरे ॥८
 
तच्छब्दश्रुतेर्यच्छब्दाध्याहारः । ये मरुतः “सूर्याय सूर्यस्य । “षष्ठ्यर्थे चतुर्थी वक्तव्या ' इति चतुर्थी। "यातवे गन्तुं “रश्मिं व्याप्तम् । ' अशे रश च ' इत्यश्नोतेरौणादिको मिप्रत्ययो रशादेशश्च । यद्वा । रश्मिभिस्तेजोभिर्युक्तम् । “पन्थां पन्थानम् “ओजसा बलेन "सृजन्ति उत्पादयन्ति । वृत्रादिभिरावृतं सूर्यपथमावरकस्य वृत्रादेरपनयनेन जनयन्तीत्यर्थः । “ते मरुतः “भानुभिः तेजोभिः “वि “तस्थिरे कृत्स्नं जगत् व्याप्य अवतिष्ठन्ते ॥
 
 
Line २०१ ⟶ २२१:
 
इमम् । मे । वनत । हवम् ॥९
 
हे “मरुतः “इमां पुरोवर्तिनीं “मे मम “गिरं शस्त्ररूपां वाचं “वनत संभजत । हे "ऋभुक्षणः । महन्नामैतत् । महान्तः । जसि ‘ इतोऽत्सर्वनामस्थाने ' इत्यकारः। ‘वा षपूर्वस्य निगमे ' इति दीर्घभावः । ते यूयम् “इमं स्तोमं स्तोत्रं प्रगीतमन्त्रसाध्यं “मे मम “इमं पुरोवर्तिनं “हवम् आह्वानरूपं च याजुषं मन्त्रं वनत संभजत सेवध्वम् ॥
 
 
Line २१४ ⟶ २३६:
 
उत्सम् । कवन्धम् । उद्रिणम् ॥१०
 
“पृश्नयः मरुन्मातृभूता गावः “वज्रिणे वज्रवत इन्द्राय । तादर्थ्ये चतुर्थी । इन्द्रार्थं "मधु मधुरं क्षीरादिकमाश्रयणद्रव्यं “त्रीणि “सरांसि सर इव सोमैः पूरितानि त्रीणि सवनानि त्रिष्वपि सवनेषु श्रयणार्थं “दुदुह्रे दुदुहिरे । यद्वा । मधु मधुरं सोमं वज्रिणे वज्रयुक्ताय मरुद्गणाय त्रीणि सरांसि द्रोणकलशाधवनीयपूतभृल्लक्षणानि प्रति पृश्नयो माध्यमिका वाचो दुदुह्रे वृष्टिद्वारा दुहन्ति । यद्वा पृश्नय इति मातृवाचिना शब्देन पुत्रा उच्यन्ते । पृश्निमातरो मरुत इंद्रार्थं त्रीणि सरांसि द्रोणकलशादीनि मधु मधुना सोमेन पूरयितुम् "उत्सम् उत्स्रवणशीलं "कवन्धम् उदकम् “उद्रिणम् उदकवन्तं मेघं दुदुह्रे दुहते ।। दुहेश्छान्दसो लिट् । ‘इरयो रे' इति रेभावः । पादादित्वादनिघातः ॥ ॥ १९ ॥
 
 
Line २२७ ⟶ २५१:
 
आ । तु । नः । उप । गन्तन ॥११
 
हे "मरुतः “यद्ध यदा खलु “वः युष्मान् "सुम्नायन्तः सुम्नं सुखमात्मन इच्छन्तो वयं “दिवः द्युलोकात् "हवामहे स्तुतिभिराह्वयामहे । “आ “तु अनन्तरमेव शीघ्रं “नः अस्मान् “उप “गन्तन उपगच्छत । गमेर्लोटि ‘तप्तनप्तनथनाश्च ' इति तनबादेशः ॥
 
 
Line २४० ⟶ २६६:
 
उत । प्रऽचेतसः । मदे ॥१२
 
“उत अपि च हे “सुदानवः शोभनदाना हे "रुद्राः रुद्रपुत्राः। पादादित्वादामन्त्रितनिघाताभावः । हे “ऋभुक्षणः महान्तः उरुतेजस्का वा ईदृशा हे मरुतः “यूयं “हि खलु “दमे यज्ञगृहे "मदे मदकरे सोमे पीते सति “प्रचेतसः “स्थ प्रकृष्टज्ञाना भवथ ॥
 
 
Line २५३ ⟶ २८१:
 
इयर्त । मरुतः । दिवः ॥१३
 
हे “मरुतः “नः अस्माकं “रयिं धनं “दिवः द्युलोकात् “आ “इयर्त आगमयत । 'ऋ गतौ' इत्यस्मादन्तर्भावितण्यर्थात् जौहोत्यादिकाल्लोटि तस्य ‘तप्तनप्तन' इति तबादेशः । ‘ अनुदात्ते च' इत्यभ्यस्ताद्युदात्तत्वम् । कीदृशं रयिम् । “मदच्युतं मदं स्रवन्तं यद्वा शात्रवस्य मदस्य च्यावयितारं “पुरुक्षुं बहुनिवासं बहुभिः स्तूयमानं वा “विश्वधायसं विश्वेषां सर्वेषामस्मदीयानां धारणाय पोषणाय पर्याप्तम् ॥
 
 
Line २६६ ⟶ २९६:
 
सुवानैः । मन्दध्वे । इन्दुऽभिः ॥१४
 
हे शुभ्राः शोभमाना मरुतः “गिरीणां पर्वतानाम् “अधीव उपरीव “यत् यदा “यामं युष्मदीयं रथम् “अचिध्वं गमनसाधनैरश्वादिभिः उपचितं कुरुथ तदानीं “सुवानैः अभिषूयमाणैः “इन्दुभिः सोमैः “मन्दध्वे मादयध्वे ॥
 
 
Line २७९ ⟶ ३११:
 
अदाभ्यस्य । मन्मऽभिः ॥१५
 
"मर्त्यः मनुष्यः स्तोता “मन्मभिः स्तोत्रैः “सुम्नं सुखं धनं वा “एषां मरुतां स्वभूतं "भिक्षेत याचेत । इदानीं गणाभिप्रायेणैकवदाह। “एतावतश्चित् यत्परिमाणस्य च “अदाभ्यस्य केनापि हिंसितुमशक्यस्य मरुद्गणस्य सुम्नं भिक्षेत ॥ एतच्छब्दात् यत्तदेतेभ्यः' इति परिमाणेऽर्थे वतुप् । ‘ आ सर्वनाम्नः' इत्यात्वम् ॥ ॥ २० ॥
 
 
Line २९२ ⟶ ३२६:
 
उत्सम् । दुहन्तः । अक्षितम् ॥१६
 
“ये मरुतः “द्रप्साइव उदबिन्दव इव “रोदसी द्यावापृथिव्यौ “वृष्टिभिः वर्षणैः “अनु “धमन्ति अनुगच्छन्ति साकल्येन व्याप्नुवन्ति । यद्वा । अनुध्माते उच्छ्वसितावयवे कुर्वन्ति । किं कुर्वन्तः । “अक्षितम् अक्षीणमुदकम् “उत्सं मेघं दुहन्तः पूरयन्तो मेघादवाङ्मुखं पातयन्तः। दुहेः ‘लक्षणहेत्वोः' (पा. सू. ३. २. १२६) इति हेतौ शतृप्रत्ययः । यत एवं दुहन्ति ततो रोदसी अनुधमन्तीत्यर्थः ॥
 
 
Line ३०५ ⟶ ३४१:
 
उत् । स्तोमैः । पृश्निऽमातरः ॥१७
 
“स्वानेभिः स्वानैः शब्दैर्मरुतः “उत् “ईरते उद्गच्छन्ति । ‘स्वन शब्दे'। ‘स्वनहसोर्वा ' (पा. सू. ३. ३. ६२ ) इत्यपो विकल्पितत्वात् पक्षे घञ् । ‘कर्षात्वतः' इत्यन्तोदात्तत्वम् । ‘ बहुलं छन्दसि' इति भिस ऐसभावः। “उ इति पूरणः । तथा “रथैः रथप्रमुखैः वाहनैश्चोदीरते। “पृश्निमातरः --- ॥
 
 
Line ३१८ ⟶ ३५६:
 
राये । सु । तस्य । धीमहि ॥१८
 
"येन आत्मीयेन रक्षणेन "तुर्वशम् एतत्संज्ञं "यदुम् एतत्संज्ञं च राजर्षिम् "आव यूयं रक्षितवन्तः स्थ । अवतेर्लिटि मध्यमबहुवचने रूपमेतत् । “येन च “धनस्पृतं धनकामं "कण्वम् ऋषिं रक्षितवन्तः स्थ “तस्य युष्मदीयं रक्षणं “राये धनार्थं “सु “धीमहि शोभनं ध्यायाम ॥
 
 
Line ३३१ ⟶ ३७१:
 
वर्धान् । काण्वस्य । मन्मऽभिः ॥१९
 
हे "सुदानवः शोभनदाना मरुतः “घृतं "न घृतमिव "पिप्युषीः वर्धयित्र्यः शरीरपुष्टिहेतुभूताः "इमाः इदानीं प्रदीयमानाः "इषः अन्नानि सोमलक्षणानि "काण्वस्य कण्वगोत्रस्य मम संबन्धिभिः “मन्मभिः स्तोत्रैः सार्धं "वः युष्मान् "वर्धान् वर्धयन्तु ॥ वृधेर्ण्यन्तात् लेटि रूपमेतत् । "उ इति पूरणः ॥
 
 
Line ३४४ ⟶ ३८६:
 
ब्रह्मा । कः । वः । सपर्यति ॥२०
 
मरुदागमनस्य विलम्बमसहमान ऋषिरनया वितर्कयति । "सुदानवः शोभनदाना हे "वृक्तबर्हिषः । वृक्तं वृक्णं छिन्नं बर्हिर्येषां यागाय । यद्वा । बर्हिरिति यज्ञनाम । वृक्तः प्रवृक्तो यज्ञो येषां ते तथोक्ताः । हे ईदृशा मरुतः “क्व कुत्र देशे "नूनम् इदानीं "मदथ माद्यथ । मदी हर्षे '। व्यत्ययेन शप् । “कः च “ब्रह्मा ब्राह्मणः स्तोता “वः युष्मान् “सपर्यति परिचरति । किंकारणं बहुशः स्तुतैरपि भवद्भिरिदानीं नागम्यत इति न जानीमः ॥ ॥ २१ ॥
 
 
Line ३५८ ⟶ ४०२:
शर्धान् । ऋतस्य । जिन्वथ ॥२१
 
पूर्वया वितर्क्य इदानीं निश्चिनोति । हे "वृक्तबर्हिषः प्रवृक्तयज्ञका मरुतः "नहि “ष्म तन्न खलु संभवति । “वः यूयं “पुरा अस्मत्तः पूर्वमेव कृतैः स्तोमैरन्यदीयैः स्तोत्रैः “ऋतस्य उदकस्य सत्यस्य यज्ञस्य वा संबन्धिनः “शर्धान् आत्मीयानि बलानि “जिन्वथ प्रीणयथ इति “यद्ध यत्खलु तन्न संभवत्येव । अतः शीघ्रमागच्छतेत्यर्थः। यद्वा । वृक्तबर्हिष इत्यृत्विङ्नाम । हे ऋत्विजः वः युष्माकं संबन्धिभिः स्तोमेभिः स्तोत्रैर्ऋतस्य यज्ञस्य संबन्धिनो यागार्हाञ्छर्धान् मारुतानि बलानि पुरा अन्येभ्यः स्तोतृभ्यः पूर्वं यद्यस्मात्कारणाज्जिन्वथ यूयं प्रीणयथ। जिविः प्रीणनार्थः । तस्मादन्यदीयैः स्तोत्रैः नहि ष्म न खलु ते मरुतो वशीभवन्तीत्यर्थः ॥
 
 
प्रवर्ग्ये महावीरे पयसोरासिक्तयोः सतोः ‘समु त्ये महतीरपः' इत्येषानुवक्तव्याः । सूत्र्यते हि - आसिक्तयोः समु त्ये महतीरप इति महावीरमादायोत्तिष्ठत्सु ' (आश्व. श्रौ. ४. ७) इति ।।
 
समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य॑म् ।
Line ३७० ⟶ ४१८:
 
सम् । वज्रम् । पर्वऽशः । दधुः ॥२२
 
“त्ये ते पूर्वोक्तगुणा मरुतः “महतीः बह्वीः “अपः वृष्टयुदकानि "समु “दधुः संदधति । ओषध्यादिभिः संयोजयन्ति । यद्वा । घर्मकाले सूर्यरश्मिभिराहृता उपरि सम्यग्धारयन्ति ॥ ‘ बृहन्महतोरुपसंख्यानम् ' इति महतः परस्य ङीप उदात्तत्वम् ।' ऊडिदम् ' इत्यादिना अप्शब्दात्परः शस् उदात्तः ।। तथा “क्षोणी क्षोण्यौ द्यावापृथिव्यौ च ते मरुतः “सं दधुः । यथा स्वे स्वे स्थानेऽवतिष्ठेते तथा धारयन्ति । सूत्रात्मना वायुना सर्वं जगद्धार्यते । तथा च श्रूयते - वायुर्वै गोतम तत्सूत्रं वायुना वै गोतम सूत्रेणायं च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति ' (बृ. उ. ३. ७. २) इति । तथा "सूर्यं सर्वस्य प्रेरकमादित्यं चान्तरिक्षे "सं दधुः सम्यग्धारयन्ति । उशब्दः समुच्चये। ईदृशास्ते मरुतः "वज्रम् आत्मीयमायुधं "पर्वशः पर्वणि पर्वणि वृत्रस्य सर्वेष्ववयवसंबन्धिषु हननार्थं "सं दधुः समयूयुजन् ।।
 
 
Line ३८३ ⟶ ४३३:
 
चक्राणाः । वृष्णि । पौंस्यम् ॥२३
 
"अराजिनः राज्ञा केनचित्स्वामिनानधिष्ठिताः। यद्वा । राजा स्वामी अस्य न विद्यत इत्यराजेन्द्रः । तद्युक्तः । "वृष्णि वीर्यवत् पौस्यं बलं "चक्राणाः कुर्वाणा मरुतः "वृत्रम् आवरकमसुरं मेघं वा "पर्वशः पर्वणि पर्वणि भेदेन "वि "ययुः विशिष्टं वधमगमयन् । तथा “पर्वतान् गिरींश्च विशिष्टं वधं प्रापयन् ॥
 
 
Line ३९६ ⟶ ४४८:
 
अनु । इन्द्रम् । वृत्रऽतूर्ये ॥२४
 
“त्रितस्य आप्त्यस्यैतत्संज्ञस्य "युध्यतः शत्रून् संप्रहरतो राजर्षेः "शुष्मं परेषां शोषकं बलं मरुतः "अनु "आवन् साहाय्यार्थमन्वगच्छन् । यद्वा । अनुगुणमरक्षन् । "उत अपि च "क्रतुं तदीयं कर्म चारक्षन् । अपि च “वृत्रतूर्ये वृत्रवधार्थे संग्रामे "इन्द्रं च "अनु आवन् अरक्षन् ॥
 
 
Line ४०९ ⟶ ४६३:
 
शुभ्राः । वि । अञ्जत । श्रिये ॥२५
 
विद्युद्धस्ताः विद्योतमानायुधबाहवः "अभिद्यवः अभिगतदीप्तयः “शुभ्राः शोभमाना मरुतः “शीर्षन् शीर्ष्णि शिरस्यात्मीयेषु शिरःसु “हिरण्ययीः हिरण्मयीः स्वर्णमयानि “शिप्राः शिरस्त्राणानि “श्रिये शोभार्थं “व्यञ्जत व्यञ्जयन्ति । व्यक्तीकुर्वन्ति । धारयन्तीत्यर्थः ॥ ॥ २२ ॥
 
 
Line ४२२ ⟶ ४७८:
 
द्यौः । न । चक्रदत् । भिया ॥२६
 
हे मरुतः "उशनाः । व्यत्ययेन प्रथमा । उशनसा काव्येनर्षिणा स्तूयमाना यूयम् । यद्वा । उशनःशब्दात् ‘सुपां सुलुक्' इति जसः सुः ॥ उशनसः स्तोतॄन् कामयमाना यूयम् "उक्ष्णः सेक्तुः कामानां वर्षितुरात्मीयस्य रथस्य वृष्टिहेतोरन्तरिक्षस्य वा "रन्ध्रं मध्यं "परावतः दूरदेशात् "यत् यदा “अयातन अगच्छत ॥ यातेर्लङि मध्यमबहुवचनस्य ‘तप्तनप्तनथनाश्च इनि तनादेशः ।। तदानीं “द्यौर्न । अत्र द्युशब्देन तत्रत्यो जनसंघो लक्ष्यते । द्युलोके वर्तमानो जनसंघ इव पार्थिवमपि सर्वं भूतजातं "भिया युष्मद्वेगजनितथा भीत्या "चक्रदत् अशब्दयत् अकम्पत वा ॥
 
 
Line ४३५ ⟶ ४९३:
 
देवासः । उप । गन्तन ॥२७
 
हे देवासः दानादिगुणयुक्ता मरुतः "नः अस्माकं "मखस्य यज्ञस्य "दावने दानाय । ददातेरौणादिको भावे वनिः । "हिरण्यपाणिभिः स्वर्णमयपादैः स्वर्णालंकृतैर्हितरमणीयपादैर्वा “अश्वैः “आ “उप "गन्तन उपागच्छत प्राप्नुत ।। गमेर्लोटि छान्दसः शपो लुक् । 'तप्तनप्तनथनाश्च ' इति तनबादेशः । अत एव ङित्त्वाभावादनुनासिकलोपो न क्रियते ॥
 
 
Line ४४८ ⟶ ५०८:
 
यान्ति । शुभ्राः । रिणन् । अपः ॥२८
 
“एषां मरुतां "रथे "पृषतीः पृषद्भिः श्वेतबिन्दुभिर्युक्ता मृग्यः "यत् यदा वहन्ति यदा च "प्रष्टिः प्राशुः शीघ्रगामी । यद्वा । प्रमुखे युज्यमानः सन् । "रोहितः पृषतः पृषद्भिर्युक्तो मृगः “वहति तदानीं “शुभ्राः शोभमाना मरुतः “यान्ति गच्छन्ति । तेषां गमने च सति “अपः उदकानि वृष्टिलक्षणानि “रिणन् अरिणन् अगच्छन् । सर्वत्र प्रवहन्ति ॥ ‘ री गतिरेषणयोः । क्रैयादिकः । प्वादीनां ह्रस्वः'। छान्दसोऽडभावः। समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' (पा. सू. ८. १. १८. ५) इति वचनादत्र पूर्वपदस्य वाक्यान्तरगतत्वात् तिङ्ङतिङः ' इति निघाताभावः ॥
 
 
Line ४६१ ⟶ ५२३:
 
ययुः । निऽचक्रया । नरः ॥२९
 
“सुषोमे शोभनसोमयुक्ते "आर्जीके । ऋजीका नाम देशाः । तत्संबन्धिनि “शर्यणावति कुरुक्षेत्रस्य जघनार्धे शर्यणावत्संज्ञे सरसि “पस्त्यावति । पस्त्यम् इति गृहनाम । यज्ञगृहोपेते सोमपानाय “नरः नेता मरुतः “निचक्रया नीचीनचक्रया अवाङ्मुखं प्रवर्तमानया रथकट्यया “ययुः यान्ति गच्छन्ति । यातेश्छान्दसो लिट् । यद्वा । नरो नेतार ऋत्विज उक्तगुणविशिष्टे शर्यणावति मरुद्यागाय सोममाहर्तुं निचक्रया नीचीनचक्रया शकट्या ययुः गच्छन्ति ।।
 
 
Line ४७४ ⟶ ५३८:
 
मार्डीकेभिः । नाधमानम् ॥३०
 
हे "मरुतः "इत्था इत्थम् अनेन प्रकारेण "हवमानम् आह्वयन्तं स्तुवन्तं "नाधमानं याचमानं “विप्रं मेधाविनं स्तोतारं मां “कदा कस्मिन् काले "मार्डीकेभिः सुखहेतुभिर्धनैः सार्धं "गच्छाथ गच्छथ । विलम्बं मा कृषत शीघ्रमागच्छतेति भावः ॥ ॥ २३ ॥
 
 
Line ४८७ ⟶ ५५३:
 
कः । वः । सखिऽत्वे । ओहते ॥३१
 
हे "कधप्रियः कथया स्तुत्या प्रीयमाणाः । ‘ कथ वाक्यप्रबन्धने ' । अस्माद्भावे 'चिन्तिपूजि । (पा. सू. ३. ३. १०५) इत्यादिना अङ् । ततष्टाप् । उत्तरपदे ‘ ङ्यापोः संज्ञाच्छन्दसोः ' (पा. सू. ६. ३.६३) इति ह्रस्वत्वम् । धत्वं छान्दसम् । ईदृशा हे मरुतः वृत्रेण सह युध्यमानम् "इन्द्रं "नूनं सत्यम् "अजहातन पर्यत्यजतेति "यत् एतत् तत् "कद्ध कदा खलु कस्मिन् काले जातम् । न कदाचिदपीत्यर्थः । तथा च ब्राह्मणं - मरुतो हैनं नाजहुः प्रहर भगवो जहि वीरयस्व ' (ऐ. बा. ३. २० ) इति । ' वृत्रस्य त्वा श्वसथादीषमाणाः' (ऋ. सं. ८. ९६.७) इत्यादि च निगमान्तरम् । यत एवमतः कारणात् "वः सुष्माकं "सखित्वे । व्यत्ययेन सप्तमी । सखिभावं "कः स्तोता "ओहते याचते । यद्वा । वहते प्राप्नोति । ईदृशमनपायं युष्मत्सखित्वं दुर्लभमित्यर्थः ॥
 
 
Line ५०० ⟶ ५६८:
 
स्तुषे । हिरण्यऽवाशीभिः ॥३२
 
"वज्रहस्तैः वज्रबाहुभिः “हिरण्यवाशीभिः । हिरण्मयी वाशी तक्षणसाधनमायुधं येषामस्ति तादृशैः । “मरुद्भिः "सहो सहैव वर्तमानम् "अग्निं "नः अस्मदीया हे "कण्वासः कण्वाः स्तोतारः कण्वगोत्रा वा ऋषयः यूयं "स्तुषे स्तुध्वम् । यद्वा । न इति प्रथमार्थे द्वितीया । नः वयं कण्वगोत्राः ।। ‘ अस्मदो द्वयोश्च' (पा. सू. १. २. ५९ ) इत्येकस्मिन् बहुवचनम्। सविशेषणस्य प्रतिषेधः ' (का. १. २. ५९. १) इति तु व्यत्ययेन प्रवर्तते । स्तुषे स्तुवे ॥ स्तौतेरुत्तमैकवचने ‘सिब्बहुलम्' इति सिप् ॥
 
 
Line ५१३ ⟶ ५८३:
 
ववृत्याम् । चित्रऽवाजान् ॥३३
 
“वृष्णः वर्षितॄन् अभीष्टफलदान् "प्रयज्यून् प्रकर्षेण यष्टव्यान् "चित्रवाजान् विचित्रगमनान् विचित्रबलान् विचित्रधनान् वा एवंभूतान् मरुतः "सु सुषु “ओ आ उ “ववृत्यां आवर्तयामि। अस्मदभिमुखं यथा गच्छन्ति तथा करोमि । अपि च "नव्यसे नवीयसे नवतराय अत्यन्तं प्रशस्ताय “सुविताय सुष्ठु प्राप्तव्याय धनाय च तान् “आ ववृत्याम् आवर्तयामि ॥
 
 
Line ५२६ ⟶ ५९८:
 
पर्वताः । चित् । नि । येमिरे ॥३४
 
मरुत्सु आगच्छत्सु "गिरयश्चित् गिरयोऽपि शिलोच्चया अपि "पर्शानासः पीड्यमानाः । यद्वा । मरुद्भिः स्पृश्यमानाः । अत एव "मन्यमानाः अभिमन्यमाना बाध्यमानाः सन्तः “नि "जिहते नितरां गच्छन्ति । मरुद्वेगेन स्थानात् प्रच्यवन्ते । तथा “पर्वताश्चित् पर्ववन्तो मेघा अपि तदीयेन गमनेन “नि "येमिरे नियम्यन्ते । यद्वा । गिरयः क्षुद्राः शिलोच्चया महान्तः पर्वताः ॥
 
 
Line ५३९ ⟶ ६१३:
 
धातारः । स्तुवते । वयः ॥३५
 
“अक्ष्णयावानः अक्ष्णं व्याप्तं गच्छन्तः । यद्वा । अक्ष्णश्चक्षुषोऽपि शीघ्रं यान्तीत्यक्ष्णयावानः । यातेः ‘आतो मनिन्' इति वनिप् । ईदृशा अश्वाः "अन्तरिक्षेण आकाशमार्गेण “पततः गच्छतो मरुतः “आ “वहन्ति आनयन्ति । यद्वा । पतत इत्यश्वानां विशेषणम् । अन्तरिक्षे नभसि पततो गच्छन्तः । छान्दसो नुमभावः । किं कुर्वन्तः । "स्तुवते स्तोत्रं कुर्वते जनाय “वयः अन्नं “धातारः विधातारः कुर्वाणाः ॥
 
 
Line ५५२ ⟶ ६२८:
 
ते । भानुऽभिः । वि । तस्थिरे ॥३६
 
“अग्निर्हि अग्निः खलु “अर्चिषा तेजसा "पूर्व्यः सर्वेषु देवेषु मुख्यः "जानि अजायत । ‘ दीपजन (पा. सू. ३. १. ६१) इत्यादिना कर्तरि लुङि च्लेश्चिणादेशः । तत्र दृष्टान्तः । "छन्दः उपच्छन्दनीयः "सूरः “न सूर्य इव। तदनन्तरं "ते पूर्वोक्तगुणा मरुतः “भानुभिः दीप्तिभिः "वि “तस्थिरे विविधमवतिष्ठन्ते । अग्निमारुते ह्यग्निः पूर्वं स्तूयते पश्चान्मरुतः । तदपेक्षया च पूर्वोत्तरयोरर्धर्चयोः क्रमेणाग्निर्मरुतश्च स्तूयन्ते ॥ ॥ २४ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.७" इत्यस्माद् प्रतिप्राप्तम्