"ऋग्वेदः सूक्तं ८.२९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
 
{{सायणभाष्यम्|
‘बभ्रुरेकः' इति दशर्चं नवमं सूक्तम् । मरीचिपुत्रः कश्यपो वैवस्वतो मनुर्वा ऋषिः । तथा चानुक्रम्यते--- बभ्रुर्दश कश्यपो वा मारीचो द्वैपदम् ' इति । दशापि द्विपदा विंशत्यक्षरा विराजः । पूर्ववद्विश्वे देवा देवता । तृतीये छन्दोमे वैश्वदेवशस्त्रे वैश्वदेवसूक्तात् पूर्वमेव द्वैपदं सूक्तं शंसनीयम्। सूत्र्यते हि -- बभ्रुरेक इति द्विपदासूक्तानि पुरस्ताद्वैश्वदेवसूक्तानाम् ' (आश्व. श्रौ. ८. ७) इति ॥
 
 
ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म् ॥१
Line २९ ⟶ ३१:
 
बभ्रुः । एकः । विषुणः । सूनरः । युवा । अञ्जि । अङ्क्ते । हिरण्ययम् ॥१
 
अत्र दशानामृचां किंचित्पदलिङ्गात् पृथग्देवताः । अत्र प्रथमायां बभ्रुरित्यनेन सोमोऽभिधीयते। सौम्यं बभ्रुमा लभेत' (तै. सं. २. १. ३. ३) इत्यादिषु दृष्टत्वात् । "बभ्रुः बभ्रुवर्णः शबलतादिषु परिपक्वः । यद्वा। ‘डुभृञ् धारणपोषणयोः'। ' कुर्भ्रश्च ' (उ. सू. १. २२) इति कुप्रत्ययः । सर्वस्य सुधामयैः किरणैस्तावदुद्गते चन्द्रमसि दुःखोपशमनानि पुष्टानि खलु । तादृशः “विषुणः विश्वगञ्चनः "सूनरः सुष्ठु रात्रीणां नेता । रात्रयश्चन्द्रनेतृकाः खलु । एतादृशः "युवा प्रतिदिवसमाविर्भूतत्वात्तरुणः "एकः देवः सोमः “हिरण्ययं हिरण्मयम् "अञ्जि । अभिव्यज्यते प्रकाश्यते अनेन इत्यञ्जि आभरणम् । अभिव्यक्तिसाधनं कुण्डलमुकुटमदिकं स्वशरीरम् "अङ्क्ते अभिव्यञ्जयति ।
 
 
Line ३६ ⟶ ४०:
 
योनिम् । एकः । आ । ससाद । द्योतनः । अन्तः । देवेषु । मेधिरः ॥२
 
अत्र योनिमिति लिङ्गादग्निरुच्यते । अग्नये गृहपतये ' इत्यादिषु दृष्टत्वात् । “देवेषु देवानाम् “अन्तः मध्ये "द्योतनः स्वतेजसा दीप्यमानः “मेधिरः मेधावी । अथवा मेधाकाङ्क्षिणां स्तोतॄणां मेधादातृत्वेन मेधायुक्तः । एवंविधः "एकः अग्निः "योनिं स्थानभूतमाहवनीयादिकम् "आ "ससाद हविःस्वीकारणार्थमासीदति ॥
 
 
Line ४३ ⟶ ४९:
 
वाशीम् । एकः । बिभर्ति । हस्ते । आयसीम् । अन्तः । देवेषु । निऽध्रुविः ॥३
 
“देवेषु "अन्तः देवानां मध्ये द्योतमानः “निध्रुविः निश्चले स्थाने वर्तमानः । यद्वा । नितरां गमनमस्यास्तीति निध्रुविः सर्वदा गच्छन् । अथवा संग्रामेषु शत्रूणां पुरतोऽतिशयेन स्थैर्यवान् । एतादृशः "एकः त्वष्टृनामको देवः "आयसीम् अयोमयधारां "वाशीम् । ‘ वाशृ शब्दे '। शब्दयत्याक्रन्दयति शत्रूननयेति वाशी तक्षणसाधनं कुठारः । तं स्वकीये “हस्ते बिभर्ति धारयति ॥
 
 
Line ५० ⟶ ५८:
 
वज्रम् । एकः । बिभर्ति । हस्ते । आऽहितम् । तेन । वृत्राणि । जिघ्नते ॥४
 
अत्र वज्रलिङ्गादिन्द्रो देवता । “एकः इन्द्रः "आहितं स्वकीयहस्ते निहितं "वज्रम् एतन्नामकमायुधं “बिभर्ति धत्ते । स एवेन्द्रः "तेन निहितेन वज्रेण "वृत्राणि आवरकाणि रक्षांसि पापानि वा "जिघ्नते भृशं हन्ति ॥
 
 
Line ५७ ⟶ ६७:
 
तिग्मम् । एकः । बिभर्ति । हस्ते । आयुधम् । शुचिः । उग्रः । जलाषऽभेषजः ॥५
 
अत्र जलाषभेषज इत्यनेन रुद्रोऽभिधीयते । "शुचिः । ‘शुच दीप्तौ । सर्वतः स्वतेजसा दीप्यमानः । यद्वा ।' शुच शोके ' । शत्रूणां शोचयिता दुःखयिता । अत एव “उग्रः उद्गूर्णबलः “जलाषभेषजः रोगापनयनेन सुखकरभैषज्यवान् । यद्वा । स्तोतॄणां दुःखरूपसंसारोच्छेदेन सुखकारिभिषग्रूपः । ‘ प्रथमो दैव्यो भिषक् ' इत्यादिश्रुतिभिरस्य भिषक्त्वं श्रूयते । तादृशः "एकः रुद्रः “तिग्मं तीक्ष्णधारम् "आयुधम् । आयुध्यति संप्रहरति शत्रूननेनेत्यायुधं पिनाकः । तं स्वकीये "हस्ते "बिभर्ति ।।
 
 
Line ६४ ⟶ ७६:
 
पथः । एकः । पीपाय । तस्करः । यथा । एषः । वेद । निऽधीनाम् ॥६
 
पथ इति लिङ्गेन पूषा निगद्यते । ‘सं पूषन्नध्वनस्तिर' (ऋ. सं. १. ४२. १) इत्यादिषु दृष्टत्वात् । "एकः पूषनामको देवः “पथः मार्गान् “पीपाय । प्यायतिर्वर्धनकर्माप्यत्र रक्षणार्थः । ये अग्निहोत्रादि कर्म कुर्वन्ति तेषां स्वर्गमार्गं ये दुष्कृतं कर्म कुर्वन्ति तेषां यातनामार्गं च रक्षति । उभयेषां मार्गविपर्ययो यथा न भवति तथा पालयतीत्यर्थः । "एषः सोऽयं पूषा “निधीनां पृथिव्यां निहितानि धनानि “वेद वेत्ति । ज्ञात्वा स्तोतॄणां तानि ददातीत्यर्थः। तत्र दृष्टान्तः । "तस्करो “यथा । यथा चोरः पथि गच्छतां पुरुषाणां धनहरणार्थंमार्गं रक्षति तथा च स चोरो गृहे निहितानि ज्ञात्वा तदाहृत्य स्वसहायेभ्यो यथा तानि ददाति तद्वत् ॥
 
 
Line ७१ ⟶ ८५:
 
त्रीणि । एकः । उरुऽगायः । वि । चक्रमे । यत्र । देवासः । मदन्ति ॥७
 
उरुगायो वि चक्रमे इति पदलिङ्गाद्विष्णुरुच्यते । "उरुगायः उरुभिर्बहुभिर्गातव्यः । यद्वा । बहुषु देशेषु गन्ता बहुकीर्तिर्वा । सर्वान् शत्रून् स्वसामर्थ्येन शब्दयत्याक्रन्दयतीति वा उरुगायः । एतादृशः "एकः असहायो विष्णुः "त्रीणि पदानि भुवनानि “वि “चक्रमे साधु पादेन विक्रान्तवान् । ‘वेः पादविहरणे' (पा. सू. १. ३. ४१) इति क्रमतेरात्मनेपदम् । "यत्र येषु लोकेषु "देवासः इन्द्रादयो देवाः "मदन्ति यजमानदत्तैर्हविर्भिर्माद्यन्ति तानि वि चक्रम इत्यन्वयः ॥
 
 
Line ७८ ⟶ ९४:
 
विऽभिः । द्वा । चरतः । एकया । सह । प्र । प्रवासाऽइव । वसतः ॥८
 
एकया सह इति लिङ्गादश्विनावभिधीयेते । "द्वा द्वौ द्वित्वसंख्योपेतावश्विनौ "विभिः । वी गत्यादिषु । क्विप् । छान्दसो ह्रस्वः । गमनसाधनैरश्वैः "चरतः संचरेते। किंच इमावश्विनौ “एकया सूर्याख्यया ताभ्यां स्वयंवृतया स्त्रिया “सह “प्र “वसतः प्रवासं सर्वत्र गमनं कुरुतः । प्रवासे दृष्टान्तः । "प्रवासेव । यथा प्रवासिनौ द्वौ पुरुषौ एकया स्त्रिया सह प्रवसतस्तद्वत् ॥
 
 
Line ८५ ⟶ १०३:
 
सदः । द्वा । चक्राते इति । उपऽमा । दिवि । सम्ऽराजा । सर्पिरासुती इति सर्पिःऽआसुती ॥९
 
सम्राजाविति लिङ्गेन मित्रावरुणावभिधीयेते । "उपमा उपमौ परस्परं स्वकान्त्योपमानभूतौ । यद्वा । उपमीयत आभ्यां सर्वमित्युपमौ सर्वस्य । एतावेव "सम्राजा सम्राजौ सम्यग्दीप्यमानौ "सर्पिरासुती । सर्पिर्घृतमाभ्यामासूयत इति सर्पिरासुती । घृतहविष्कौ "द्वा द्वौ मित्रावरुणौ "दिवि द्युलोके "सदः । सीदन्त्यत्रेति सदः स्थानम् । तत् "चक्राते अकार्ष्टाम् ॥
 
 
Line ९२ ⟶ ११२:
 
अर्चन्तः । एके । महि । साम । मन्वत । तेन । सूर्यम् । अरोचयन् ॥१०
 
“एके अत्रयः “महि महत् "साम त्रिवृत्पञ्चदशादि "मन्वत अमन्वत । तदेव “अर्चन्तः पूजयन्त एतादृशा अत्रयः "तेन उक्तेन साम्ना "सूर्यमरोचयन् अदीपयन् । त एवात्र देवता ॥ ॥३६॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_८.२९" इत्यस्माद् प्रतिप्राप्तम्