"वाक्यवृत्तिः" इत्यस्य संस्करणे भेदः

<poem> सर्गस्थितिप्रलयहेतुमचिन्त्यशकिं्त विश्... नवीन पृष्ठं निर्मीत अस्ती
अङ्कनम् : 2017 स्रोत संपादन
 
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १:
<poem>
 
सर्गस्थितिप्रलयहेतुमचिन्त्यशक्तिः
सर्गस्थितिप्रलयहेतुमचिन्त्यशकिं्त
विश्वेश्वरं विदितविश्वमनन्तमूर्तिम्।
निर्मुक्तबन्धनमपारसुखाम्बुराशिं
पङ्क्तिः ९:
र्मय्येव सर्वं परिकल्पितं च।
इत्थं विजानामि सदात्मरूपं
तस्याङ्घ्रिपद्#्मंतस्याङ्घ्रिपद्मं प्रणतोऽस्मि नित्यम्।। 2।।
 
तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानसः।
पङ्क्तिः ६६:
 
अगमन्मे मनोऽन्यत्र सांप्रतं च स्थिरीकृतम्।
एवं यो वेद धीवृतिं्तधीवृत्तिं सोऽहमित्यवधारय।। 21।।
 
स्वप्नजागरिते सुप्ति भावाभावौ धियां तथा।
"https://sa.wikisource.org/wiki/वाक्यवृत्तिः" इत्यस्माद् प्रतिप्राप्तम्