"ऋग्वेदः सूक्तं १०.५४" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
तां सु ते कीर्तिं मघवन महित्वा यत तवा भीते रोदसीह्वयेताम |
परावो देवानातिरो दासमोजः परजायैत्वस्यै यदशिक्ष इन्द्र ॥
यदचरस्तन्वा वाव्र्धानो बलानीन्द्र परब्रुवाणो जनेषु |
मायेत सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननुपुरा विवित्से ॥
क उ नु ते महिमनः समस्यास्मत पूर्व रषयो.अन्तमापुः |
यन मातरं च पितरं च साकमजनयथास्तन्वःस्वायाः ॥
 
चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति |
तवमङग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ ॥
तवं विश्वा दधिषे केवलानि यान्याविर्या च गुहावसूनि |
काममिन मे मघवन मा वि तारीस्त्वमाज्ञातात्वमिन्द्रासि दाता ॥
यो अदधाज्ज्योतिषि जयोतिरन्तर्यो अस्र्जन मधुना सम्मधूनि |
अध परियं शूषमिन्द्राय मन्म बरह्मक्र्तोब्र्हदुक्थादवाचि ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५४" इत्यस्माद् प्रतिप्राप्तम्