"ऋग्वेदः सूक्तं १०.३४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४२:
 
{{सायणभाष्यम्|
‘ प्रावेपाः' इति चतुर्दशर्चं पञ्चमं सूक्तमैलूषस्य कवषस्यार्षं मुजवतः पुत्रस्याक्षाख्यस्य वा। सप्तमी जगती शिष्टास्त्रयोदश त्रिष्टुभः । अत्र द्वादशी अक्षान् स्तौति नवम्याद्या च सप्तमी । अतस्तद्देवत्याः । त्रयोदशी कृषिं स्तौति । अतस्तस्याः सा देवता । एवं पञ्च गताः । शिष्टाभिर्नवभिः कितवोऽक्षाश्च निन्द्यन्ते । अतस्ता अपि तद्देवत्याः । तथा चानुक्रान्तं --- ‘ प्रावेपाः षळूना मौजवान्वाक्षोऽक्षकृषिप्रशंसा चाक्षकितवनिन्दा च सप्तमी जगती ' इति । गतो विनियोगः ।।
 
 
प्रा॒वे॒पा मा॑ बृह॒तो मा॑दयन्ति प्रवाते॒जा इरि॑णे॒ वर्वृ॑तानाः ।
Line ५० ⟶ ५२:
 
सोम॑स्यऽइव । मौ॒ज॒ऽव॒तस्य॑ । भ॒क्षः । वि॒ऽभीद॑कः । जागृ॑विः । मह्य॑म् । अ॒च्छा॒न् ॥१
 
 
 
प्रावेपाः । मा । बृहतः । मादयन्ति । प्रवातेऽजाः । इरिणे । वर्वृतानाः ।
 
सोमस्यऽइव । मौजऽवतस्य । भक्षः । विऽभीदकः । जागृविः । मह्यम् । अच्छान् ॥१
 
“बृहतः महतो विभीतकस्य फलत्वेन संबन्धिनः “प्रवातेजाः प्रवणे देशे जाताः “इरिणे आस्फारे “वर्वृतानाः प्रवर्तमानाः “प्रावेपाः प्रवेपिणः कम्पनशीला अक्षाः “मा मां “मादयन्ति हर्षयन्ति । किंच “जागृविः जयपराजययोर्हर्षशोकाभ्यां कितवानां जागरणस्य कर्ता “विभीदकः विभीतकविकारोऽक्षो “मह्यं माम् “अच्छान् अचच्छदत् अत्यर्थं मादयति । तत्र दृष्टान्तः । “सोमस्येव यथा सोमस्य “मौजवतस्य । मुजवति पर्वते जातो मौजवतः । तस्य । तत्र ह्युत्तमः सोमो जायते । “भक्षः पानं यजमानान् देवांश्च मादयति तद्वदित्यर्थः । तथा च यास्कः ---- ‘ प्रवेपिणो मा महतो विभीतकस्य फलानि मादयन्ति । प्रवातेजाः प्रवणेजा इरिणे वर्तमाना इरिणं निर्ऋणमृणातेरपार्णं भवत्यपरता अस्मादोषधय इति वा । सोमस्येव मौजवतस्य भक्षो मौजवतो मुजवति जातो मुजवान् पर्वतो मुञ्जवान् मुञ्जो विमुच्यत इषीकयेषीकेषतेर्गतिकर्मण इयमपीतरेषीकैतस्मादेव विभीतको विभेदनाज्जागृविर्जागरणान्मह्यमचच्छदत् ' (निरु. ९. ८) इति ॥
 
 
Line ६५ ⟶ ६७:
 
अ॒क्षस्य॑ । अ॒हम् । ए॒क॒ऽप॒रस्य॑ । हे॒तोः । अनु॑ऽव्रताम् । अप॑ । जा॒याम् । अ॒रो॒ध॒म् ॥२
 
 
 
न । मा । मिमेथ । न । जिहीळे । एषा । शिवा । सखिऽभ्यः । उत । मह्यम् । आसीत् ।
 
अक्षस्य । अहम् । एकऽपरस्य । हेतोः । अनुऽव्रताम् । अप । जायाम् । अरोधम् ॥२
 
“एषा अस्मदीया जाया “मा मां कितवं “न “मिमेथ न च चुक्रोध “न “जिहीळे न च लज्जितवती । “सखिभ्यः अस्मदीयेभ्यः कितवेभ्यः “शिवा सुखकरी “आसीत् अभूत् । “उत अपि च “मह्यं शिवासीत् । इत्थम् “अनुव्रताम् अनुकूलां “जायाम् “एकपरस्य एकः परः प्रधानं यस्य तस्य “अक्षस्य “हेतोः कारणात् “अहम् "अप “अरोधं परित्यक्तवानस्मीत्यर्थः ॥
 
 
Line ८० ⟶ ८२:
 
अश्व॑स्यऽइव । जर॑तः । वस्न्य॑स्य । न । अ॒हम् । वि॒न्दा॒मि॒ । कि॒त॒वस्य॑ । भोग॑म् ॥३
 
 
 
द्वेष्टि । श्वश्रूः । अप । जाया । रुणद्धि । न । नाथितः । विन्दते । मर्डितारम् ।
 
अश्वस्यऽइव । जरतः । वस्न्यस्य । न । अहम् । विन्दामि । कितवस्य । भोगम् ॥३
 
“श्वश्रूः जायाया माता गृहगतं कितवं “द्वेष्टि निन्दतीत्यर्थः । किंच “जाया भार्या “अप “रुणद्धि निरुणद्धि । अपि च “नाथितः याचमानः कितवो धनं “मर्डितारं धनदानेन सुखयितारं “न “विन्दते न लभते । इत्थं बुद्ध्या विमृशन् “अहं “जरतः वृद्धस्य “वस्न्यस्य । वस्नं मूल्यम् । तदर्हस्य “अश्वस्येव “कितवस्य “भोगं “न “विन्दामि न लभे ॥
 
 
Line ९५ ⟶ ९७:
 
पि॒ता । मा॒ता । भ्रात॑रः । ए॒न॒म् । आ॒हुः॒ । न । जा॒नी॒मः॒ । नय॑त । ब॒द्धम् । ए॒तम् ॥४
 
 
 
अन्ये । जायाम् । परि । मृशन्ति । अस्य । यस्य । अगृधत् । वेदने । वाजी । अक्षः ।
 
पिता । माता । भ्रातरः । एनम् । आहुः । न । जानीमः । नयत । बद्धम् । एतम् ॥४
 
“यस्य कितवस्य “वेदने धने “वाजी बलवान् “अक्ष: देवः “अगृधत् अभिकाङ्क्षां करोति तस्य “अस्य कितवस्य “जायां भार्याम् “अन्ये प्रतिकितवाः “परि “मृशन्ति वस्त्रकेशाद्याकर्षणेन संस्पृशन्ति । किंच “पिता जननी च “भ्रातरः सहोदरश्च “एनं कितवम् “आहुः वदन्ति । “न वयमस्मदीयमेनं “जानीमः । रज्ज्वा “बद्धमेतं कितवं हे कितवाः यूयं “नयत यथेष्टदेशं प्रापयतेति ॥
 
 
Line ११४ ⟶ ११६:
 
निऽउप्ताः । च । बभ्रवः । वाचम् । अक्रत । एमि । इत् । एषाम् । निःऽकृतम् । जारिणीऽइव ॥५
 
“यत् यदा अहम् “आदीध्ये ध्यायामि तदानीम् “एभिः अक्षैः “न “दविषाणि न दूषये न परितपामि । यद्वा । न दविषाणि न देविष्यामीत्यर्थः । “परायद्भ्यः स्वयमेव परागच्छद्भ्यः “सखिभ्यः सखिभूतेभ्यः कितवेभ्यः “अव “हीये अवहितो भवामि । नाहं प्रथममक्षान् विसृजामीति । किंच “बभ्रवः बभ्रुवर्णा अक्षाः “न्युप्ताः कितवैरवक्षिप्ताः सन्तः “वाचमक्रत शब्दं कुर्वन्ति । तदा संकल्पं परित्यज्य अक्षव्यसनेनाभिभूयमानोऽहम् “एषाम् अक्षाणां “निष्कृतं स्थानं “जारिणीव यथा कामव्यसनेनाभिभूयमाना स्वैरिणी संकेतस्थानं याति तद्वत् “एमीत् गच्छाम्येव ॥ ॥ ३ ॥
 
 
Line १२७ ⟶ १३१:
 
अक्षासः । अस्य । वि । तिरन्ति । कामम् । प्रतिऽदीव्ने । दधतः । आ । कृतानि ॥६
 
“तन्वा शरीरेण “शू शुजानः शोशुचानो दीप्यमानः “कितवः कोऽत्रास्ति धनिकस्तं “जेष्यामीति “पृच्छमानः पृच्छन् “सभां कितवसंबन्धिनीम् “एति गच्छति । तत्र “प्रतिदीव्ने प्रतिदेवित्रे कितवाय “कृतानि देवनोपयुक्तानि कर्माणि “आ “दधतः ज़यार्थमाभिमुख्येन मर्यादया वा दधतः “अस्य कितवस्य “कामम् इच्छाम् “अक्षासः अक्षाः “वि “तिरन्ति वर्धयन्ति । '
 
 
Line १४० ⟶ १४६:
 
कुमारऽदेष्णाः । जयतः । पुनःऽहनः । मध्वा । सम्ऽपृक्ताः । कितवस्य । बर्हणा ॥७
 
“अक्षास “इत् अक्षा एव “अङ्कुशिनः अङ्कुशवन्तः “नितोदिनः नितोदितवन्तश्च “निकृत्वानः पराजये निकर्तनशीलाश्छेत्तारो वा “तपनाः पराजये कितवस्य संतापकाः “तापयिष्णवः सर्वस्वहारकत्वेन कुटुम्बस्य संतापनशीलाश्च भवन्ति । किंच “जयतः “कितवस्य “कुमारदेष्णाः धनदानेन धान्यतां लम्भयन्तः कुमाराणां दातारो भवन्ति । अपि च “मध्वा मधुना “संपृक्ताः प्रतिकितवेन “बर्हणा परिवृद्धेन सर्वस्वहरणेन कितवस्य “पुनर्हणः पुनर्हन्तारो भवन्ति ॥
 
 
Line १५३ ⟶ १६१:
 
उग्रस्य । चित् । मन्यवे । न । नमन्ते । राजा । चित् । एभ्यः । नमः । इत् । कृणोति ॥८
 
“एषाम् अक्षाणां “त्रिपञ्चाशः त्र्यधिकपञ्चाशत्संख्याकः “व्रातः संघः “क्रीळति आस्फारे विहरति । अक्षिकाः प्रायेण तावद्भिरक्षैर्दीव्यन्ति हि । तत्र दृष्टान्तः । “सत्यधर्मा “सविता सर्वस्य जगतः प्रेरकः सूर्यो “देवइव । यथा सविता देवो जगति विहरति तद्वदक्षाणां संघ आस्फारे विहरतीत्यर्थः । किंच “उग्रस्य “चित् क्रूरस्यापि “मन्यवे क्रोधाय एते अक्षाः “न “नमन्ते न प्रह्वीभवन्ति । न वशे वर्तन्ते । तं नमयन्तीत्यर्थः । “राजा “चित् जगत ईश्वरोऽपि “एभ्यः “नम “इत् नमस्कारमेव देवनवेलायां “कृणोति । नावज्ञां करोतीत्यर्थः ॥
 
 
Line १६६ ⟶ १७६:
 
दिव्याः । अङ्गाराः । इरिणे । निऽउप्ताः । शीताः । सन्तः । हृदयम् । निः । दहन्ति ॥९
 
अपि चैतेऽक्षाः “नीचा नीचीनस्थले वर्तन्ते । तथापि “उपरि पराजयात् भीतानां द्यूतकराणां कितवानां हृदयस्योपरि “स्फुरन्ति । “अहस्तासः हस्तरहिता अध्यक्षाः “हस्तवन्तं द्यूतकरं कितवं “सहन्ते पराजयकरणेनाभिभवन्ति । “दिव्याः दिवि भवा अपकृताः “अङ्गाराः अङ्गारसदृशा अक्षाः “इरिणे इन्धनरहिते आस्फारे “न्युप्ताः “शीताः शीतस्पर्शाः “सन्तः अपि “हृदयं कितवानामन्तःकरणं “निर्दहन्ति पराजयजनितसंतापेन भस्मीकुर्वन्ति ।
 
 
Line १७९ ⟶ १९१:
 
ऋणऽवा । बिभ्यत् । धनम् । इच्छमानः । अन्येषाम् । अस्तम् । उप । नक्तम् । एति ॥१०
 
“क्व “स्वित् क्वापि “चरतः निर्वेदाद्गच्छतः “कितवस्य “जाया भार्या “हीना परित्यक्ता सती “तप्यते वियोगजसंतापेन संतप्ता भवति। “माता जनन्यपि “पुत्रस्य क्वापि चरतः कितवस्य संबधाद्धीना तप्यते । पुत्रशोकेन संतप्ता भवति। “ऋणावा अक्षपराजयादृणवान् कितवः सर्वतो “बिभ्यद्धनं स्तेयजनितम् “इच्छमानः कामयमानः “अन्येषां ब्राह्मणादीनाम् “अस्तं गृहम। ‘ अस्तं पस्त्यम् ' इति गृहनामसु पाठात् । “नक्तं रात्रौ “उप “ऐति चौर्यार्थमुपगच्छति ॥ ॥ ४ ॥
 
 
Line १९२ ⟶ २०६:
 
पूर्वाह्णे । अश्वान् । युयुजे । हि । बभ्रून् । सः । अग्नेः । अन्ते । वृषलः । पपाद ॥११
 
“कितवं कितवः । विभक्तिव्यत्ययः । “अन्येषां स्वव्यतिरिक्तानां पुरुषाणां “जायां जायाभूतां “स्त्रियं नारीं सुखेन वर्तमानां “सुकृतं सुष्ठु कृतं “योनिं गृहं “च दृष्ट्वाय मज्जाया दुःखिता गृहं चासंस्कृतमिति ज्ञात्वा “तताप तप्यते । पुनः “पूर्वाह्णे प्रातःकाले “बभ्रून् बभ्रुवर्णान् “अश्वान् व्यापकानक्षान् “युयुजे युनक्ति । पुनश्च “वृषल: वृषलकर्मा “सः कितवो रात्रौ अग्नेरन्ते समीपे “पपाद शीतार्तः सन् शेते ।।
 
 
Line २०५ ⟶ २२१:
 
तस्मै । कृणोमि । न । धना । रुणध्मि । दश । अहम् । प्राचीः । तत् । ऋतम् । वदामि ॥१२
 
हे अक्षाः “वः युष्माकं “महतो “गणस्य संघस्य “यः अक्षः “सेनानीः नेता “बभूव भवति “व्रातस्य च । गणव्रातयोरल्पो भेदः । “राजा ईश्वरः “प्रथमः मुख्यो बभूव “तस्मै अक्षाय “कृणोमि अहमञ्जलिं करोमि । अतः परं “धना धनानि अक्षार्थमहं “न “रुणध्मि न संपादयामीत्यर्थः । एतदेव दर्शयति । “अहं “दश दशसंख्याका अङ्गुलीः “प्राचीः प्राङ्मुखीः करोमि । “तत् एतत् अहम् “ऋतं सत्यमेव “वदामि । नानृतं ब्रवीमीत्यर्थः ॥
 
 
Line २१८ ⟶ २३६:
 
तत्र । गावः । कितव । तत्र । जाया । तत् । मे । वि । चष्टे । सविता । अयम् । अर्यः ॥१३
 
हे “कितव "बहु मन्यमानः मद्वचने विश्वासं कुर्वंस्त्वम् “अक्षैर्मा “दीव्यः द्यूतं मा कुरु । “कृषिमित् कृषिमेव “कृषस्व कुरु। “वित्ते कृष्या संपादिते धने “रमस्व रतिं कुरु । “तत्र कृषौ “गावः भवन्ति । “तत्र “जाया भवति । “तत् एव धर्मरहस्यं श्रुतिस्मृतिकर्ता “सविता सर्वस्य प्रेरकः “अयं दृष्टिगोचरः “अर्थः ईश्वरः “वि “चष्टे विविधमाख्यातवान् ।।
 
 
Line २३१ ⟶ २५१:
 
नि । वः । नु । मन्युः । विशताम् । अरातिः । अन्यः । बभ्रूणाम् । प्रऽसितौ । नु । अस्तु ॥१४
 
हे अक्षाः यूयं “मित्रं “कृणुध्वम् अस्मासु मैत्रीं कुरुत । “खलु इति पूरणः । “नः अस्मान् “मृळत सुखयत च । “नः अस्मान् “धृष्णु धृष्णुना । तृतीयार्थे प्रथमा । “घोरेण असह्येन “मा “अभि “चरत मा गच्छत । किंच “वः युष्माकं “मन्युः क्रोधः “अरातिः अस्माकं शत्रुः “नि “विशताम् अस्मच्छत्रुषु तिष्ठतु । “अन्यः अस्माकं शत्रुः कश्चित् “बभ्रूणां बभ्रुवर्णानां युष्माकं “प्रसितौ प्रबन्धने “नु क्षिप्रम् “अस्तु भवतु ॥ ॥ ५ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३४" इत्यस्माद् प्रतिप्राप्तम्