"ऋग्वेदः सूक्तं १०.५८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ११३:
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥५
 
हे सुबन्धो “यत्ते “मनः “अर्णवम् अर्णांस्युदकानि तद्वन्तं “समुद्रं मेघं वा “जगाम “तत् इति गतम् ॥
 
 
Line १२६ ⟶ १२८:
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥६
 
हे सुबन्धो “यत्ते “मनः “प्रवतः प्रगच्छन्तीः “मरीचीः दीप्तीः "जगाम “तत् इति गतम् ॥ ॥ २० ॥
 
 
Line १७८ ⟶ १८२:
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥१०
 
चतस्र ऋचो निगदसिद्धाः ।।
 
 
Line १९१ ⟶ १९७:
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥११
 
हे सुबन्धो “यत्ते "मनः “पराः “परावतः अत्यन्तं दूरदेशान् “जगाम “तत् इति गतम् ॥
 
 
Line २०४ ⟶ २१२:
 
तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥१२
 
हे सुबन्धो “यत्ते “मनः “भूतं च “भव्यं “च इत्यनेन भूतभव्यात्मकव्यतिरेकेण कस्यचिदभावाद्वर्तमानस्य पृथगेवाभिधानात् कृत्स्नं प्रपञ्चमुक्तं भवति । तत्र सर्वत्र गतं मनो जीवनाय निवासाय चावर्तयामः ॥ ॥ २१ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५८" इत्यस्माद् प्रतिप्राप्तम्