"ऋग्वेदः सूक्तं १०.५४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तां सु ते कीर्तिं मघवनमघवन्महित्वा महित्वायत्त्वा यतभीते तवा भीतेरोदसी रोदसीह्वयेतामअह्वयेताम्
परावोप्रावो देवानातिरोदेवाँ आतिरो दासमोजः परजायैत्वस्यैप्रजायै त्वस्यै यदशिक्ष इन्द्र ॥१॥
यदचरस्तन्वा वाव्र्धानोवावृधानो बलानीन्द्र परब्रुवाणोप्रब्रुवाणो जनेषु ।
मायेत सामायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननुपुराननु पुरा विवित्से ॥२॥
क उ नु ते महिमनः समस्यास्मतसमस्यास्मत्पूर्व पूर्व रषयो.अन्तमापुःऋषयोऽन्तमापुः
यन मातरंयन्मातरं च पितरं च साकमजनयथास्तन्वःस्वायाःसाकमजनयथास्तन्वः स्वायाः ॥३॥
 
चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति ।
तवमङगत्वमङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ ॥४॥
तवंत्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहावसूनिगुहा वसूनि
काममिन्मे मघवन्मा वि तारीस्त्वमाज्ञाता त्वमिन्द्रासि दाता ॥५॥
काममिन मे मघवन मा वि तारीस्त्वमाज्ञातात्वमिन्द्रासि दाता ॥
यो अदधाज्ज्योतिषि जयोतिरन्तर्योज्योतिरन्तर्यो अस्र्जनअसृजन्मधुना मधुनासं सम्मधूनिमधूनि
अध परियंप्रियं शूषमिन्द्राय मन्म बरह्मक्र्तोब्र्हदुक्थादवाचिब्रह्मकृतो बृहदुक्थादवाचि ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५४" इत्यस्माद् प्रतिप्राप्तम्