"ऋग्वेदः सूक्तं १०.१२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. रात्रिः। गायत्री।
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
 
<div class="verse">
<pre>
रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः ।
विश्वा अधि श्रियोऽधित ॥१॥
Line ३० ⟶ २६:
रात्रि स्तोमं न जिग्युषे ॥८॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
 
रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॒॑क्षभिः॑ ।
 
विश्वा॒ अधि॒ श्रियो॑ऽधित ॥ १
 
रात्री॑ । वि । अ॒ख्य॒त् । आ॒ऽय॒ती । पु॒रु॒ऽत्रा । दे॒वी । अ॒क्षऽभिः॑ ।
 
विश्वाः॑ । अधि॑ । श्रियः॑ । अ॒धि॒त॒ ॥१
 
रात्री । वि । अख्यत् । आऽयती । पुरुऽत्रा । देवी । अक्षऽभिः ।
 
विश्वाः । अधि । श्रियः । अधित ॥१
 
 
ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु१॒॑द्वतः॑ ।
 
ज्योति॑षा बाधते॒ तमः॑ ॥ २
 
आ । उ॒रु । अ॒प्राः॒ । अम॑र्त्या । नि॒ऽवतः॑ । दे॒वी । उ॒त्ऽवतः॑ ।
 
ज्योति॑षा । बा॒ध॒ते॒ । तमः॑ ॥२
 
आ । उरु । अप्राः । अमर्त्या । निऽवतः । देवी । उत्ऽवतः ।
 
ज्योतिषा । बाधते । तमः ॥२
 
 
निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती ।
 
अपेदु॑ हासते॒ तमः॑ ॥ ३
 
निः । ऊं॒ इति॑ । स्वसा॑रम् । अ॒कृ॒त॒ । उ॒षस॑म् । दे॒वी । आ॒ऽय॒ती ।
 
अप॑ । इत् । ऊं॒ इति॑ । हा॒स॒ते॒ । तमः॑ ॥३
 
निः । ऊं इति । स्वसारम् । अकृत । उषसम् । देवी । आऽयती ।
 
अप । इत् । ऊं इति । हासते । तमः ॥३
 
 
सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि ।
 
वृ॒क्षे न व॑स॒तिं वयः॑ ॥ ४
 
सा । नः॒ । अ॒द्य । यस्याः॑ । व॒यम् । नि । ते॒ । याम॑न् । अवि॑क्ष्महि ।
 
वृ॒क्षे । न । व॒स॒तिम् । वयः॑ ॥४
 
सा । नः । अद्य । यस्याः । वयम् । नि । ते । यामन् । अविक्ष्महि ।
 
वृक्षे । न । वसतिम् । वयः ॥४
 
 
नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ ।
 
नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥ ५
 
नि । ग्रामा॑सः । अ॒वि॒क्ष॒त॒ । नि । प॒त्ऽवन्तः॑ । नि । प॒क्षिणः॑ ।
 
नि । श्ये॒नासः॑ । चि॒त् । अ॒र्थिनः॑ ॥५
 
नि । ग्रामासः । अविक्षत । नि । पत्ऽवन्तः । नि । पक्षिणः ।
 
नि । श्येनासः । चित् । अर्थिनः ॥५
 
 
या॒वया॑ वृ॒क्यं१॒॑ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये ।
 
अथा॑ नः सु॒तरा॑ भव ॥ ६
 
य॒वय॑ । वृ॒क्य॑म् । वृक॑म् । य॒वय॑ । स्ते॒नम् । ऊ॒र्म्ये॒ ।
 
अथ॑ । नः॒ । सु॒ऽतरा॑ । भ॒व॒ ॥६
 
यवय । वृक्यम् । वृकम् । यवय । स्तेनम् । ऊर्म्ये ।
 
अथ । नः । सुऽतरा । भव ॥६
 
 
उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित ।
 
उष॑ ऋ॒णेव॑ यातय ॥ ७
 
उप॑ । मा॒ । पेपि॑शत् । तमः॑ । कृ॒ष्णम् । विऽअ॑क्तम् । अ॒स्थि॒त॒ ।
 
उषः॑ । ऋ॒णाऽइ॑व । या॒त॒य॒ ॥७
 
उप । मा । पेपिशत् । तमः । कृष्णम् । विऽअक्तम् । अस्थित ।
 
उषः । ऋणाऽइव । यातय ॥७
 
 
उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः ।
 
रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥ ८
 
उप॑ । ते॒ । गाःऽइ॑व । आ । अ॒क॒र॒म् । वृ॒णी॒ष्व । दु॒हि॒तः॒ । दि॒वः॒ ।
 
रात्रि॑ । स्तोम॑म् । न । जि॒ग्युषे॑ ॥८
 
उप । ते । गाःऽइव । आ । अकरम् । वृणीष्व । दुहितः । दिवः ।
 
रात्रि । स्तोमम् । न । जिग्युषे ॥८
 
}}
 
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२७" इत्यस्माद् प्रतिप्राप्तम्