"ऋग्वेदः सूक्तं १०.७५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
 
{{सायणभाष्यम्|
‘प्र सु वः' इति नवर्चं सप्तमं सूक्तं प्रियमेधपुत्रस्य सिन्धुक्षित आर्षं जागतं नदीदेवताकम् । तथा चानुक्रान्तं - प्र सु नव सिन्धुक्षित्प्रैयमेधो नदीस्तुतिर्जागतं तु ' इति । गतो विनियोगः ॥
 
 
प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७५" इत्यस्माद् प्रतिप्राप्तम्