"ऋग्वेदः सूक्तं १०.७७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
 
{{सायणभाष्यम्|
‘ अभ्रप्रुषः' इत्यष्टर्चं नवमं सूक्तं भृगुगोत्रस्य स्यूमरश्मेरार्षं मरुद्देवताकम् । पञ्चमी जगती शिष्टाः सप्त त्रिष्टुभः । तथा चानुक्रान्तम् - अभ्रप्रुषः स्यूमरश्मिर्भार्गवो मारुतं तु पञ्चमी जगती इति । गतो विनियोगः ॥
 
 
अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म॑न्तो॒ न य॒ज्ञा वि॑जा॒नुष॑ः ।
Line ४२ ⟶ ४४:
 
सुऽमारुतम् । न । ब्रह्माणम् । अर्हसे । गणम् । अस्तोषि । एषाम् । न । शोभसे ॥१
 
“अभ्रप्रुषो “न मेघान्निर्गच्छन्त उदकबिन्दव इव “वाचा स्तुत्या प्रीता मरुतः “वसु धनं “प्रुष सिञ्चन्ति । व्यत्ययेन बहुवचनम्। किंच “हविष्मन्तो “न “यज्ञाः हविर्भिर्युक्ता यागा इव “विजानुषः जगतो विजनयितारौ भवन्ति । अथ समुदायेनाह। तेषाम् “एषां “सुमारुतं शोभनानां मरुतां “ब्रह्माणं महान्तं “गणम् “अर्हसे पूजार्थं “न “अस्तोषि नास्तौषम् । न स्तुतवानस्मीतः पूर्वम् । तथा “शोभसे शोभार्थमपि मारुतं गणं “न अस्तोषि। अत इदानीं नूतनेन स्तोत्रेण स्तौमीत्यर्थः ॥
 
 
Line ५५ ⟶ ५९:
 
दिवः । पुत्रासः । एताः । न । येतिरे । आदित्यासः । ते । अक्राः । न । ववृधुः ॥२
 
“श्रिये शोभार्थं “मर्यासः मारका मनुष्यरूपा वा मरुतः । पूर्वं मनुष्याः सन्तः पश्चात्सुकृतविशेषेण ह्यमरा आसन् । ते "अञ्जीन् अञ्जकान्याभरणानि “अकृण्वत कुर्वन्ति । किमर्थम् । “श्रिये स्वशरीरशोभनार्थम् । “सुमारुतं शोभनानां मरुतां गणं “पूर्वी: बह्व्यः “क्षपः क्षपयित्र्यः सेनाः “न “अति न पराभावयन्तीति शेषः । किंच “दिवः द्युदेवतायाः “पुत्रासः पुत्राः “एताः गन्तारः “न “येतिरे निर्गच्छन्ति । “ते “आदित्यासः अदितेः पुत्राः “अक्राः आक्रमणशीला मरुतः “न “वावृधुः न वर्धन्ते । यतोऽस्माभिर्न स्तुता अत इति भावः ।।
 
 
Line ६८ ⟶ ७४:
 
पाजस्वन्तः । न । वीराः । पनस्यवः । रिशादसः । न । मर्याः । अभिऽद्यवः ॥३
 
“ये मरुतः “दिवः “पृथिव्या “न पृथिव्याश्च । नेति चार्थे । “बर्हणा महत्त्वेन “त्मना आत्मनैव “रिरिच्रे रिरिचिरे अतिरिक्ता अभवन् स्वशरीरेण “अभ्रान्न अभ्रादिव “सूर्यः । किंच “पाजस्वन्तो “न “वीराः बलवन्तो वीरा इव “पनस्यवः स्तुतिकामा भवन्ति । किंच “रिशादसो “न “मर्याः रिशतामसितारो मनुष्या इव अभिद्यवः अभिगतदीप्तयो भवन्ति ॥
 
 
Line ८१ ⟶ ८९:
 
विश्वऽप्सुः । यज्ञः । अर्वाक् । अयम् । सु । वः । प्रयस्वन्तः । न । सत्राचः । आ । गत ॥४
 
हे मरुतः "युष्माकं “बुध्ने परस्परसंघाते “अपां “न “यामनि प्रवृद्धानामुदकानां गमन इव “मही महती भूः “न “विथुर्यति न व्यथते । नापि “श्रथर्यति न विशीर्णा भवति । शीघ्रगतयोऽपि यूयमेनां न पीडयध्वमित्यर्थः । “विश्वप्सुः विश्वरूपः “अयं “यज्ञः यागसाधनं हविः “वः युष्माकम् “अर्वाक् अभिमुखं “सु सुष्ठु गच्छति । “प्रयस्वन्तो “न अन्नवन्तः परिष्कर्तार इव सुखप्रदाः सन्तः “सत्राचः सहाञ्चनाः “आ “गत आगच्छत । संघाकारेणागच्छतेत्यर्थः । ‘ सप्तगणा वै मरुतः । (तै. सं. २. २. ५. ७ ) इति श्रुतेः ॥
 
 
Line ९४ ⟶ १०४:
 
श्येनासः । न । स्वऽयशसः । रिशादसः । प्रवासः । न । प्रऽसितासः । परिऽप्रुषः ॥५
 
हे मरुतः “यूयं “धूर्षु रथसंबन्धिनीषु “रश्मिभिः योक्त्रैः “प्रयुजः प्रयुक्ता बद्धा अश्वा इव “परिप्रुषः परितो गन्तारः स्थ। तथा “ज्योतिष्मन्तो “न तेजस्वन्त आदित्यादय इव “भासा युक्ता भवथ “व्युष्टिषु उषःसूदितासु । किंच “श्येनासो “न श्येना इव “स्वयशसः स्वायत्तयशसः ते यथा “रिशादसः रिशतामसितारस्तद्वद्रिशादसः स्वायत्तयशसश्च । किंच “प्रवासो “न प्रवासिन इव पथिका इव “प्रसितासः प्रसिद्धयानाः । उक्तरूपा मरुतः परिप्रुषः परितो गन्तारो भवथ ॥ ॥१०॥
 
 
Line १०७ ⟶ ११९:
 
विदानासः । वसवः । राध्यस्य । आरात् । चित् । द्वेषः । सनुतः । युयोत ॥६
 
हे “मरुतः “यूयं “यत् यदा “पराकात् अत्यन्तं दूरदेशात् “वहध्वे आगच्छथ तदानीं “महः महत् “संवरणस्य संवरणीयं “राध्यस्य संराधनीयं “वस्वः वसु धनं “विदानासः प्रयच्छन्तो हे “वसवः यूयम् “आराच्चित् दूरादेव "युयोत पृथक्कुरुत। कानिति उच्यते । “द्वेषः द्वेष्टॄन् । कीदृशान् । “सनुतः अन्तर्हितान् । निगूढानित्यर्थः । सनुतरित्यन्तर्हितनाम ॥
 
 
Line १२० ⟶ १३४:
 
रेवत् । सः । वयः । दधते । सुऽवीरम् । सः । देवानाम् । अपि । गोऽपीथे । अस्तु ॥७
 
“अध्वरेष्ठाः यागे सीदन् “मानुषः “यः यजमानः “यज्ञे “उदृचि सति । ऋक्शब्देन स्तोत्रमुपलक्ष्यते । यज्ञे समाप्तस्तुतिके सति संपूर्णे सति “मरुद्भ्यो “न मरुद्भ्य इवान्येषामध्वर्युभ्य ऋत्विगादिभ्यः “ददाशत् दद्यात् । यद्वा यज्ञ उदृच्युपक्रान्त इत्यर्थः । तस्मिन् यज्ञे मरुद्भ्य इवान्यस्मै इन्द्राय ददाशत् ददाति । “सः यजमानः “रेवत् धनवत् “सुवीरं शोभनपुत्राद्युपेतं “वयः अन्नं “दधते धारयति । व्यत्ययेनैकवचनम् । “स “देवानाम् इन्द्रादीनाम् “अपि “गोपीथे सोमपाने “अस्तु भवतु ॥
 
 
Line १३३ ⟶ १४९:
 
ते । नः । अवन्तु । रथऽतूः । मनीषाम् । महः । च । यामन् । अध्वरे । चकानाः ॥८
 
“ते “हि ते खलु “यज्ञेषु यागेषु “यज्ञियासः यज्ञार्हा यष्टव्याः “ऊमाः अवितारः “आदित्येन “नाम्ना आदित्यसंबन्धिनोदकेन “शंभविष्ठाः सुखस्य भावयितारः । यद्वा । आदित्याख्येन नाम्नादित्यनामकेन देवेन सह शंभविष्ठाः । “ते मरुतः “नः अस्मान् “अवन्तु । “रथतूः रथतुरो रथस्य यशगमनसाधनस्य त्वरयितारः सन्तः “मनीषां स्तुतिमवन्तु रक्षन्तु । कीदृशास्ते । “अध्वरे “यामन् यागगमने “महः महद्धविः “चकानाः कामयमानाः ॥ ॥ ११ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७७" इत्यस्माद् प्रतिप्राप्तम्