"ऋग्वेदः सूक्तं १.८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः। गायत्री
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
वर्षिष्ठमूतये भर ॥१॥
Line ३२ ⟶ २९:
एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।
इन्द्राय सोमपीतये ॥१०॥
</span></poem>
 
 
{{सायणभाष्यम्|
 
एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒सह॑म् ।
 
वर्षि॑ष्ठमू॒तये॑ भर ॥१
 
आ । इ॒न्द्र॒ । सा॒न॒सिम् । र॒यिम् । स॒ऽजित्वा॑नम् । स॒दा॒ऽसह॑म् ।
 
वर्षि॑ष्ठम् । ऊ॒तये॑ । भ॒र॒ ॥१
 
आ । इन्द्र । सानसिम् । रयिम् । सऽजित्वानम् । सदाऽसहम् ।
 
वर्षिष्ठम् । ऊतये । भर ॥१
 
 
नि येन॑ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा॑महै ।
 
त्वोता॑सो॒ न्यर्व॑ता ॥२
 
नि । येन॑ । मु॒ष्टि॒ऽह॒त्यया॑ । नि । वृ॒त्रा । रु॒णधा॑महै ।
 
त्वाऽऊ॑तासः । नि । अर्व॑ता ॥२
 
नि । येन । मुष्टिऽहत्यया । नि । वृत्रा । रुणधामहै ।
 
त्वाऽऊतासः । नि । अर्वता ॥२
 
 
इन्द्र॒ त्वोता॑स॒ आ व॒यं वज्रं॑ घ॒ना द॑दीमहि ।
 
जये॑म॒ सं यु॒धि स्पृध॑ः ॥३
 
इन्द्र॑ । त्वाऽऊ॑तासः । आ । व॒यम् । वज्र॑म् । घ॒ना । द॒दी॒म॒हि॒ ।
 
जये॑म । सम् । यु॒धि । स्पृधः॑ ॥३
 
इन्द्र । त्वाऽऊतासः । आ । वयम् । वज्रम् । घना । ददीमहि ।
 
जयेम । सम् । युधि । स्पृधः ॥३
 
 
व॒यं शूरे॑भि॒रस्तृ॑भि॒रिन्द्र॒ त्वया॑ यु॒जा व॒यम् ।
 
सा॒स॒ह्याम॑ पृतन्य॒तः ॥४
 
व॒यम् । शूरे॑भिः । अस्तृ॑ऽभिः । इन्द्र॑ । त्वया॑ । यु॒जा । व॒यम् ।
 
स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः ॥४
 
वयम् । शूरेभिः । अस्तृऽभिः । इन्द्र । त्वया । युजा । वयम् ।
 
ससह्याम । पृतन्यतः ॥४
 
 
म॒हाँ इन्द्र॑ः प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑ ।
 
द्यौर्न प्र॑थि॒ना शव॑ः ॥५
 
म॒हान् । इन्द्रः॑ । प॒रः । च॒ । नु । म॒हि॒ऽत्वम् । अ॒स्तु॒ । व॒ज्रिणे॑ ।
 
द्यौः । न । प्र॒थि॒ना । शवः॑ ॥५
 
महान् । इन्द्रः । परः । च । नु । महिऽत्वम् । अस्तु । वज्रिणे ।
 
द्यौः । न । प्रथिना । शवः ॥५
 
 
स॒मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ ।
 
विप्रा॑सो वा धिया॒यव॑ः ॥६
 
स॒म्ऽओ॒हे । वा॒ । ये । आश॑त । नरः॑ । तो॒कस्य॑ । सनि॑तौ ।
 
विप्रा॑सः । वा॒ । धि॒या॒ऽयवः॑ ॥६
 
सम्ऽओहे । वा । ये । आशत । नरः । तोकस्य । सनितौ ।
 
विप्रासः । वा । धियाऽयवः ॥६
 
 
यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते ।
 
उ॒र्वीरापो॒ न का॒कुद॑ः ॥७
 
यः । कु॒क्षिः । सो॒म॒ऽपात॑मः । स॒मु॒द्रःऽइ॑व । पिन्व॑ते ।
 
उ॒र्वीः । आपः॑ । न । का॒कुदः॑ ॥७
 
यः । कुक्षिः । सोमऽपातमः । समुद्रःऽइव । पिन्वते ।
 
उर्वीः । आपः । न । काकुदः ॥७
 
 
ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही ।
 
प॒क्वा शाखा॒ न दा॒शुषे॑ ॥८
 
ए॒व । हि । अ॒स्य॒ । सू॒नृता॑ । वि॒ऽर॒प्शी । गोऽम॑ती । म॒ही ।
 
प॒क्वा । शाखा॑ । न । दा॒शुषे॑ ॥८
 
एव । हि । अस्य । सूनृता । विऽरप्शी । गोऽमती । मही ।
 
पक्वा । शाखा । न । दाशुषे ॥८
 
 
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते ।
 
स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ॥९
 
ए॒व । हि । ते॒ । विऽभू॑तयः । ऊ॒तयः॑ । इ॒न्द्र॒ । माऽव॑ते ।
 
स॒द्यः । चि॒त् । सन्ति॑ । दा॒शुषे॑ ॥९
 
एव । हि । ते । विऽभूतयः । ऊतयः । इन्द्र । माऽवते ।
 
सद्यः । चित् । सन्ति । दाशुषे ॥९
 
 
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ ।
 
इन्द्रा॑य॒ सोम॑पीतये ॥१०
 
ए॒व । हि । अ॒स्य॒ । काम्या॑ । स्तोमः॑ । उ॒क्थम् । च॒ । शंस्या॑ ।
 
इन्द्रा॑य । सोम॑ऽपीतये ॥१०
 
एव । हि । अस्य । काम्या । स्तोमः । उक्थम् । च । शंस्या ।
 
इन्द्राय । सोमऽपीतये ॥१०
 
}}
 
</pre>
</div>
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.८" इत्यस्माद् प्रतिप्राप्तम्