"ऋग्वेदः सूक्तं १.९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
<poem><span style="font-size: 14pt; line-height: 200%">
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
{|
 
|इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
महाँ अभिष्टिरोजसा ॥१॥
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
Line ३१ ⟶ २९:
सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
इन्द्राय शूषमर्चति ॥१०॥
</span></poem>
 
 
{{सायणभाष्यम्|
 
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।
 
म॒हाँ अ॑भि॒ष्टिरोज॑सा ॥१
 
इन्द्र॑ । आ । इ॒हि॒ । मत्सि॑ । अन्ध॑सः । विश्वे॑भिः । सो॒म॒पर्व॑ऽभिः ।
 
म॒हान् । अ॒भि॒ष्टिः । ओज॑सा ॥१
 
इन्द्र । आ । इहि । मत्सि । अन्धसः । विश्वेभिः । सोमपर्वऽभिः ।
 
महान् । अभिष्टिः । ओजसा ॥१
 
 
|इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।
म॒हाँ अ॑भि॒ष्टिरोज॑सा ॥
एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑ ।
 
चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥
चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥२
 
आ । ई॒म् । ए॒न॒म् । सृ॒ज॒त॒ । सु॒ते । म॒न्दिम् । इन्द्रा॑य । म॒न्दिने॑ ।
 
चक्रि॑म् । विश्वा॑नि । चक्र॑ये ॥२
 
आ । ईम् । एनम् । सृजत । सुते । मन्दिम् । इन्द्राय । मन्दिने ।
 
चक्रिम् । विश्वानि । चक्रये ॥२
 
 
मत्स्वा॑ सुशिप्र म॒न्दिभि॒ः स्तोमे॑भिर्विश्वचर्षणे ।
 
सचै॒षु सव॑ने॒ष्वा ॥
सचै॒षु सव॑ने॒ष्वा ॥३
 
मत्स्व॑ । सु॒ऽशि॒प्र॒ । म॒न्दिऽभिः॑ । स्तोमे॑भिः । वि॒श्व॒ऽच॒र्ष॒णे॒ ।
 
सचा॑ । ए॒षु । सव॑नेषु । आ ॥३
 
मत्स्व । सुऽशिप्र । मन्दिऽभिः । स्तोमेभिः । विश्वऽचर्षणे ।
 
सचा । एषु । सवनेषु । आ ॥३
 
 
असृ॑ग्रमिन्द्र ते॒ गिर॒ः प्रति॒ त्वामुद॑हासत ।
 
अजो॑षा वृष॒भं पति॑म् ॥
अजो॑षा वृष॒भं पति॑म् ॥४
 
असृ॑ग्रम् । इ॒न्द्र॒ । ते॒ । गिरः॑ । प्रति॑ । त्वाम् । उत् । अ॒हा॒स॒त॒ ।
 
अजो॑षाः । वृ॒ष॒भम् । पति॑म् ॥४
 
असृग्रम् । इन्द्र । ते । गिरः । प्रति । त्वाम् । उत् । अहासत ।
 
अजोषाः । वृषभम् । पतिम् ॥४
 
 
सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम् ।
 
अस॒दित्ते॑ वि॒भु प्र॒भु ॥
अस॒दित्ते॑ वि॒भु प्र॒भु ॥५
 
सम् । चो॒द॒य॒ । चि॒त्रम् । अ॒र्वाक् । राधः॑ । इ॒न्द्र॒ । वरे॑ण्यम् ।
 
अस॑त् । इत् । ते॒ । वि॒ऽभु । प्र॒ऽभु ॥५
 
सम् । चोदय । चित्रम् । अर्वाक् । राधः । इन्द्र । वरेण्यम् ।
 
असत् । इत् । ते । विऽभु । प्रऽभु ॥५
 
 
अ॒स्मान्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः ।
 
तुवि॑द्युम्न॒ यश॑स्वतः ॥
तुवि॑द्युम्न॒ यश॑स्वतः ॥६
 
अ॒स्मान् । सु । तत्र॑ । चो॒द॒य॒ । इन्द्र॑ । रा॒ये । रभ॑स्वतः ।
 
तुवि॑ऽद्युम्न । यश॑स्वतः ॥६
 
अस्मान् । सु । तत्र । चोदय । इन्द्र । राये । रभस्वतः ।
 
तुविऽद्युम्न । यशस्वतः ॥६
 
 
सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत् ।
 
वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥
वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥७
 
सम् । गोऽम॑त् । इ॒न्द्र॒ । वाज॑ऽवत् । अ॒स्मे इति॑ । पृ॒थु । श्रवः॑ । बृ॒हत् ।
 
वि॒श्वऽआ॑युः । धे॒हि॒ । अक्षि॑तम् ॥७
 
सम् । गोऽमत् । इन्द्र । वाजऽवत् । अस्मे इति । पृथु । श्रवः । बृहत् ।
 
विश्वऽआयुः । धेहि । अक्षितम् ॥७
 
 
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम् ।
 
इन्द्र॒ ता र॒थिनी॒रिष॑ः ॥
इन्द्र॒ ता र॒थिनी॒रिष॑ः ॥८
 
अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒ऽसात॑मम् ।
 
इन्द्र॑ । ताः । र॒थिनीः॑ । इषः॑ ॥८
 
अस्मे इति । धेहि । श्रवः । बृहत् । द्युम्नम् । सहस्रऽसातमम् ।
 
इन्द्र । ताः । रथिनीः । इषः ॥८
 
 
वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय॑म् ।
 
होम॒ गन्ता॑रमू॒तये॑ ॥
होम॒ गन्ता॑रमू॒तये॑ ॥९
 
वसोः॑ । इन्द्र॑म् । वसु॑ऽपतिम् । गीः॒ऽभिः । गृ॒णन्तः॑ । ऋ॒ग्मिय॑म् ।
 
होम॑ । गन्ता॑रम् । ऊ॒तये॑ ॥९
 
वसोः । इन्द्रम् । वसुऽपतिम् । गीःऽभिः । गृणन्तः । ऋग्मियम् ।
 
होम । गन्तारम् । ऊतये ॥९
 
 
सु॒तेसु॑ते॒ न्यो॑कसे बृ॒हद्बृ॑ह॒त एद॒रिः ।
 
इन्द्रा॑य शू॒षम॑र्चति ॥
इन्द्रा॑य शू॒षम॑र्चति ॥१०
 
सु॒तेऽसु॑ते । निऽओ॑कसे । बृ॒हत् । बृ॒ह॒ते । आ । इत् । अ॒रिः ।
 
इन्द्रा॑य । शू॒षम् । अ॒र्च॒ति॒ ॥१०
 
सुतेऽसुते । निऽओकसे । बृहत् । बृहते । आ । इत् । अरिः ।
 
इन्द्राय । शूषम् । अर्चति ॥१०
 
 
|}
 
 
</span></poem>
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९" इत्यस्माद् प्रतिप्राप्तम्